• Tidak ada hasil yang ditemukan

In the Commentary on Govinda, the Refutation of the Jain-Pashupata-Shakti-Vada and the Presentation of the Sri Hari Tattva

N/A
N/A
Nguyễn Gia Hào

Academic year: 2023

Membagikan "In the Commentary on Govinda, the Refutation of the Jain-Pashupata-Shakti-Vada and the Presentation of the Sri Hari Tattva"

Copied!
3
0
0

Teks penuh

(1)

International Journal of Trend in Scientific Research and Development (IJTSRD)

Volume 7 Issue 2, March-April 2023 Available Online: www.ijtsrd.com e-ISSN: 2456 – 6470

@ IJTSRD | Unique Paper ID – IJTSRD54005 | Volume – 7 | Issue – 2 | March-April 2023 Page 293

- -

Manabendra Mandal

Ph.D (Advaita Vedanta), National Sanskrit University, Tirupati, Andhra Pradesh, India

How to cite this paper: Manabendra Mandal "In the Commentary on Govinda, the Refutation of the Jain- Pashupata-Shakti-Vada and the Presentation of the Sri Hari Tattva" Published in International Journal of Trend in Scientific Research and Development (ijtsrd), ISSN: 2456-6470, Volume-7 | Issue-2, April

2023, pp.293-295, URL:

www.ijtsrd.com/papers/ijtsrd54005.pdf

Copyright © 2023 by author (s) and International Journal of Trend in Scientific Research and Development Journal. This is an Open Access article

distributed under the terms of the Creative

Commons Attribution License (CC BY 4.0) (http://creativecommons.org/licenses/by/4.0)

जैन ाः वदन्ति पद थथाः द्विद्ववधाः जीवाः अजीवश्च। तत्र जीवाः

शरीर त्मकाः , अजीवाः धम थधमथपुद्गलक ल क श ाः चेद्वत। गत्य त्मकाः

धमथाः न्तथथद्वतहेतुरधमथाः इद्वत। अत्र अधमथाः व्य पकाः । वणथगन्धरसस्पशथयुक् ाः पुद्गल ाः , तच्च परम णुरूपं संघ तरूपं चेद्वत द्विद्ववधाः । पृद्वथव्य द्वदभूत द्वन संघ ताः । एकाः परम णुाः । पृथ्वी

द्ववशेषवस्तु। अतीत द्वदव्यवह रहेतुाः अणुरूपाः क लाः । आक शाः

एकाः अनिाः । द्रव्य द्वण षट्। जगद्वददं द्रव्यम्। तत्र पञ्च न्तस्तक याः

ख्य ताः । अन्तस्तक याः इद्वत पदस्य थथाः भवद्वत व्य पकदेशवती

द्रव्यह थ। ते यथ जीवीन्तस्तक याः , धम थन्तस्तक याः , अधम थन्तस्तक याः , पुद्गल न्तस्तक याः , आक श न्तस्तक याः इत्येत ाः पञ्चध । जैन न ं मते

पद थ थाः सप्त, जीव जीव स्रवसम्बरद्वनजथरबन्धमोक्षश्चेद्वत।

ज्ञ नगुणयुक्ाः जीवाः । जीवस्य भोग्याः अजीवाः । इन्तियसमूहाः

आस्रवाः । इन्तियसमूहोपरर आवरकाः अद्वववेकाः सम्बराः । येन क मक्रोध द्वदाः जीणथाः भवद्वत साः द्वनजथराः । कर्म् थनुस रेण आप द्वदताः

जन्ममरणप्रव हाः बन्धाः । उक् ष्टसु कमथसु चत्व रर अद्वनष्टं जनयन्ति, अन्य द्वन चत्व रर इष्टं सम्प दयन्ति। श स्त्ैाः अष्टकमथ्ाः द्ववमुन्तक्ाः

आत्मल भाः इत्युच्यते। सम्यक् ज्ञ नं दशथनं चररत्रं चेद्वत त्रयाः द्वत्ररत्नाः

उच्यते य द्वन मुन्तक्स धन द्वन इद्वत उच्यिे। पद थथसंथथ न थं

सप्तभङ्गीन्य याः जैनैाः द्ववश्लेद्वषतम्। तद्यथ - स्य दन्तस्त, स्य न्न न्तस्त, स्य दवक्व्याः , स्य दन्तस्त च न न्तस्त च, स्य दन्तस्त च वक्व्याः , स्य न्न न्तस्त च वक्व्याः , स्य दन्तस्त च न न्तस्त च वक्व्याः इद्वत।

सप्तभङ्ग न ं समव याः यन्तिन् स सप्तभङ्गी, अत्र सप्तसु द्ववभ गेषु

प्रयुक्ाः स्य त् शब्दाः अवयवव च्य थे प्रयुक्ाः । प्रसङ्गेऽन्तिन्

व दीन ं पद थथभेदद्ववषयकसप्तद्वनयम ाः भवन्ति। तेष ं द्वनयम न ं भङ्ग थं सप्तभङ्गीन्य याः वतथते। धमथसमूह न म् अनैक िकत्व त्

सप्तभङ्गीन्य याः स्वीकतथव्याः एव। वस्तुद्वन ऐक न्तिकतय भवन्ति

चेत् सवथद सवथत्र सवथप्रक रतय भद्ववत राः । तस्य कथमद्वप द्वनवृद्वताः

कुत्र द्वप न सम्भवद्वत। अनैक न्तिकपक्षे तु द्वभन्नं द्ववपरीतम् अन्तस्त।

अताः सव थद्वण द्रव्य द्वण द्वनत्यपय थय त्मक द्वन भवन्ति। अवथथ भेदेन भ व त्मक भ व त्मक ाः सत्त्व सत्त्वद्ववशेषेण पद थ थाः उत्पत्स्यन्ति।

प्रम द्वणतं सत्त्व सत्त्वम् उभयसङ्गतम्। अग्रे संशयाः एवं ज यते यत्

आहथतोक्ाः जीव द्वदपद थथसमूहाः द्वकं युक्ाः अयुक्ाः वेद्वत।

पूवथपद्वक्षद्वभाः उच्यते सप्तभङ्गीन्य येन सवं स द्वधतम् ति त् युक्ाः

इद्वत प्र प्ते आहाः -

सूत्रम्- नैकस्मिन्नसम्भवात्॰॰३३॰॰

सप्तभङ्गीन्य येन एकन्तिन् वस्तुद्वन युगपत् द्ववरूद्धधम थण ं सम वेशाः न युक्ाः । एकन्तिन् समये एकन्तिन् वस्तुद्वन शीतलम्

औष्ण्यं च न िभथवद्वत। एवमेव धम थधमौ सत्त्व सत्त्वौ स्वगथनरकौ

द्वमद्विताः चेत् स धनद्ववद्वधाः व्यथथाः स्य त्, द्वमद्विताः चेत् उदक थी अग्नौ

गृह थी व यौ प्रवृताः स्य त्, एतन्न युक्म्।

अभेद न्तस्तत्वप्रयुक्प्रवृद्वताः आवश्यकी भवद्वत। द्ववशेषताः द्वनध थर्य्थ सवे पद थ थाः , द्वनध थरस धनभङ्गसमूहाः , द्वनध थरकजीवाः द्वकञ्च द्वनद्ध थरणं फलम् इत्येत ाः सप्तभङ्गीन्य येन अनैक न्तिक ाः भवन्ति।

अताः सप्तभङ्गीन्य याः पद थ थदीन ं प्रम णत्वेन अयुक्ाः इद्वत द्वसद्धम्। एवमेव क्रमशाः चतुण ं बौद्ध न म् अिे जैन न ं युन्तक्द्वभाः

प्रम णैाः खण्डनं कृतद्वमद्वत द्वसद्धं वतथते।

अग्रे आत्मनाः देहपररण मत्वद्ववषये उच्यते।

सूत्रम्- एवं चात्माकार्त्स्न्यम्॰॰३४॰॰

एकन्तिन् वस्तुद्वन द्ववरुद्धधम थण ं सम वेशाः न भवद्वत। सम वेशाः

स्य त् चेत् आत्मन्यद्वप अक र्त्स्नन्य थद्वददोषयुताः स्य त्। शरीर त्मकाः

जीवाः इद्वत भवद्वत। परिु जीव त्मकम् शरीरम् इद्वत वक्ुं न हथद्वत।

यद्वद जीव त्मकं शरीरं तद्वहथ कमथवश त् ततत् योद्वनप्र न्तप्ताः न भवद्वत। गजशरीरस्य सव ंशे जीवत्वं द्वतष्ठद्वत एवञ्च मशकस्य द्वप सवथन्तिन् शरीर ंशे जीवाः द्वतष्ठद्वत। अताः शरीर त्मकाः जीवाः इद्वत द्वसद्धं वतथते।

सूत्रम्- न चपयाययादप्यववरोधो ववकारावदभ्यः ॰॰३५॰॰

अधुन शैशवथथद्वशशोाः अथव युवकस्य शरीरथथकोश वयव द्वदकं

दृष्ट त दृश वयवस्य स्वीक राः अथव हस्त्यश्व दौ

ततद्गतशरीरथथ न् अवयव न् दृष्ट्व देहमररमतत्वस मञ्जस्यम न युक्म्। युक्श्चेत् पररवतथनम् अपररह यथम् इद्वत द्वनाः सन्तिग्धम्।

एवमन्तस्त चेत् जीवस्य पररवतथनशीलस्य अद्वनत्यत्व त् कृतह द्वनाः

अद्वनव यथाः भवद्वत। परिु जीवाः द्वनत्याः , अत्र पररवतथनं न भवद्वत इद्वत उन्तक्ाः अद्वप असङ्गत वतथते। यतोद्वह आयतनम् शरीरम्

अजन्यत्त्व-सत्त्व-असत्त्व द्वदद्ववकल्प द् अद्वनत्यम् इद्वत।

अधुन जैन न ं मतखणडनं द्वक्रयते- IJTSRD54005

(2)

International Journal of Trend in Scientific Research and Development @ www.ijtsrd.com eISSN: 2456-6470

@ IJTSRD | Unique Paper ID – IJTSRD54005 | Volume – 7 | Issue – 2 | March-April 2023 Page 294 सूत्रम्- अन्त्यावस्मथथतेश्चोभयवनत्यत्वादववशेषात्॰॰३६॰॰

जैन न ं मते संस राः मोक्षश्च सम नं द्वनत्यम्। एकन्तिन् द्ववद्वशष्टं वतथते

इद्वत न। जीवस्य उर्ध्थगद्वत मुन्तक्ाः इद्वत। मुन्तक्ाः उर्ध्थगद्वतप्र प्त्य अथव आक श वथथ प्र प्त्य भवद्वत। संशयाः भद्ववतुमहथद्वत उर्ध्थगद्वतप्र न्तप्ति र अथव द्वनर िय क शप्र न्तप्ति र सुखं भवद्वत वेद्वत। यतो आक शाः उर्ध्थगद्वताः व द्वन द्वनत्यम् अताः तत्र गत्व सुखं

लभते इद्वत कथं वक्ुं शक्यते। अताः सदसद्विलक्षणं द्वकञ्च उपद्वनषद्प्रद्वतप द्यं ब्रह्मैव वस्तु इद्वत अव च्य द्ववरुद्धमतम् एवनमेव म य व दीन ं खण्डनपूवथकं जैनमतं द्वनरस्तद्वमद्वत द्वसद्धम्। अधुन प शुपतमतखण्डनं द्वक्रयते।

प शुपतसम्प्रद यस्य अन्य द्वन न म द्वन भवन्ति शैवसम्प्रद याः , ग णपत्यसम्प्रदयाः , सौरसम्प्रद याः चेद्वत। जीव न ं प शद्ववमोचन थं

पशुपद्वतन उपद्वदष्टं मतं प शुपतन म्न प्रद्वसद्ध वतथते।

प शुपत द्वदन ं मते क रण-क यथ-योग-द्ववद्वध-दुाः ख िाः च पञ्चपद थ थाः भवन्ति। एतेष ं मते पशुपद्वताः एकम त्र ईश्वराः तन्तिन्नम्

अन्यत् सवं क यथम्। दुाः ख िाः मोक्षाः , औंक रजपाः योगाः , त्रैक द्वलकस्न न द्वदाः द्ववद्वधाः । तथैव न म िरेषु सौरसम्प्रद यस्य उप स्याः सूयथाः , ग णपतसम्प्रद यस्य उप स्याः गणपद्वताः अताः

उभयत्र सूयथाः , गणपद्वतश्च क रणम्। ततत् देव न ं उप सनय परमेश्वरप्र न्तप्ताः िुयते। अधुन शङ्क ज यते द्वकं

प शुपतस म्प्रद द्वयकमतं युक्ं न वेद्वत। उक्क रण त् मोक्षद्वसन्तद्धाः

अताः युक्द्वमद्वत प्र प्ते पूवथपक्षे द्वसद्ध िम हाः - सूत्रम्- पत्युरसामञ्जस्यात्॰॰३७॰॰

अवैद्वदकत्व त् प शुपतमतव दाः अयुक्ाः । वेदे केवलं न र यणस्य सवथक रीयत्वम् उक्म् अन्येष ं देवत न ं क यथकरीत्वेन द्वनदेशतम्

अताः अवैद्वदकद्वमद्वत। भगवत न र यणेन यदुक्म् तत् भेषजम्

वैद्वदकञ्च। सृद्वष्टप्रद्वक्रय य ाः न्तथथत्य ाः र्ध्ंसस्य च द्वनयन्त्रकाः अयं

भगव न् न र यणाः । अथवथवेदे उच्यते- तदाहुरेक ह वै नारायण आसीन्न ब्रह्मा न ईशानो नापो अविसोमौ नेमे द्यावापृवथवी

नक्षत्रावण न सूययः स एकाकी न रमते, तस्य ध्यानान्तथथस्य यत्र स्तोममुच्यते तस्मिन् पुरुषाश्चतुदयश जायन्ते॰ एका क्ा, दशेस्मियावण मन एकादशं तेजो द्वादशमहंकारस्त्रयोदशः

प्राणश्चतुर्द्यश आत्मा पञ्चदशबुस्मधः पञ्चतन्मात्रावण पञ्चभूतावन इद्वत। द्वकञ्च अथ पुरुषो ह वै नारायणोऽकामयत प्रजाः सृजेय, नारायणाद् ब्रह्मा जायते नारायणाद्रुद्रो जायते नारायणात्

प्रजापवतः प्रजायते नारायणावदिो जायते नारायणादष्टौ

वसवो जायन्ते नारायणादेकादशरुद्रा जायन्ते

नारायणाद्वादशावदत्या जायन्ते इद्वत। एवञ्च उच्यते- अहमेव स्वयवमदं वदावम जुष्टं

देवेवभरुत मानुषेवभः ॰ यं कामये तं तमुग्रं कृणोवम तं ब्रह्माणं

तमृवषं तं सुमेधां॰ अहं रुद्राय धनुरातनोवम ब्रह्मवद्वषे शरवे

हन्त वा उ॰ अहं जनाय समदं कृणोवम अहं द्यावा पृवथवी

आवववेश इद्वत। अन्य ाः िुतयाः अद्वप सन्ति य द्वभाः न र यणस्यैव उत्कृष्टत्वं कतृथत्वं द्वनयन्त्रकत्वम् उक्म्। यथ - तमेतं

वेदानुवचनेन(यजुवेदे)..., ववज्ञाय प्रज्ञां कुवीत..., आत्मा वाऽरे द्रष्टव्यः इत्य दयाः । िृद्वतष्वद्वप तथैव गीयते। अताः

प शुपत दीन म् उक् देवत पशुपद्वताः न द्वभन्नाः कोऽद्वप साः

न र यणाः एव। सवथकतृथत्व द्वनयन्त्रृत्व सवथज्ञत्व केवलं वेदे

न र यणस्यैव प्रद्वतप द्वदतम्। ति त् तत्र वद्वणथतदेवत पशुपद्वताः

न र यणाः एव। ब्रह्मरूद्र दीन ं त त्पयं न र यणे एव। तन्तिन्नं सवं

क यथरूपम्।

अग्रे अवैद्वदकद्वसद्ध ि न ं दोष ाः के इद्वत दशथयन्ति। ये अवैद्वदक ाः

भवन्ति ते कल्पन म त्रम् अनुम नम त्रम् ईश्वराः , न प्रत्यक्षरूपाः इद्वत वदद्वत। परिु एवमुच्यते चेत् आन्तस्तकदशथनस्य ह द्वनाः भद्ववत , तस्य कल्पन म त्रस्य प्रम णैाः खण्डनमद्वप कृतं वतथते। तदग्रे

वक्ष्यते-

सूत्रम्- सम्बन्धानुपपत्तेश्च॰॰३८॰॰

घट द्युत्पन्न थं कुल लाः क रणं भवद्वत, साः तु देहद्ववद्वशष्टाः । अताः

शरीरद्ववद्वशष्टाः जीवाः घट द्वदक यथस्य कत थ भवद्वत। अस्य प्रपञ्चस्य उत्पत्त्यथथमद्वप कञ्चनक रणं भवेत् तच्च शरीर वयवद्ववद्वशष्टं भवेत्।

अशरीरेण सह क रणस्य कोऽद्वप सम्बन्धाः न न्तस्त।

सूत्रम्- अवधष्ठानानुपपत्तेश्च॰॰३९॰॰

कुल लाः घट द्वदक यं पृद्वथव्य ं न्तथथत्व एव सम्प दयद्वत। क यथस्य कञ्चन अद्वधष्ठ नं भवेत्। लोकेऽद्वप सवेष ं क य थण ं क रणम्

अद्वधष्ठ नं च अवश्यं भवद्वत। कद द्वचत् शङ्क भद्ववतुमहथद्वत यत्

शरीर भ व त् ईश्वरस्य जगत्क रणोनुपपद्वताः स्य त्। ति त् ईश्वराः

अद्वधष्ठ नं न हथद्वत शक्ुम्।

संशयाः ज यते यत् शरीरद्ववहीनस्य जीवस्य शरीरम् इन्तिय द्वण च यथ कत थ भवद्वत तथैव ईश्वरोऽद्वप अद्वधष्ठ नम् इद्वत प्र प्ते पूवथपक्षे

आहाः -

सूत्रम्- कारणवच्चेन्न भोगावदभ्यः ॰॰४०॰॰

प्रलयक ले द्वक्रय स धनम् अद्वधष्ठ नम् इद्वत द्वधय ईश्वराः

जगत्सृजद्वत। परिु एवमुच्यते चेत् भोग पव दाः ईश्वरे आपतद्वत।

जन्म-लयाः क रयतीद्वत उच्यते चेत् सुखदुाः खभोग पवगथाः ईश्वरस्य धमथाः इद्वत वक्व्यम् तद अनीश्वरत्वम् आय द्वत।

पूवथपद्वक्षद्वभाः आद्वक्षप्यते यथ लोके र ज र ज्य धीशाः भवद्वत अन्ये

सवे प्रज ाः भवन्ति, र ज्ञ प्रज ाः प ल्यिे। तथैव र ज वत् कश्चन शरीरद्ववद्वशष्टाः ईश्वराः इद्वत कल्प्प्यत म् इद्वत चेत् द्वसद्ध िम हाः - सूत्रम्- अन्तवत्त्वमसर्व्यज्ञता वा॰॰४१॰॰

पुवथक्ों यत् तत् द्वसष धयद्वत चेत् प्र ज्ञवत् ईश्वरस्य द्वप आस वथज्ञ्यत्वम् आय स्यद्वत। ईश्वरस्य सवथज्ञ्यत्वं न न्तस्त चेत्

अनवथथ प्रसङ्गाः , यच्च अनथ थय। ब्रह्मकतृथत्वव देऽद्वप दोषाः

आपतद्वत इद्वत न, तत्र िुद्वतमूलकत्वं वतथते इत्यताः दोषाः न ग्रहीतव्याः । ब्रह्मसूत्रे श्रुतेस्तु शब्दमूलत्वात् इत्यन्तिन् सूत्रे ब्रह्मणाः

िद्वतमूलकत्वम् उक्म्। एतेन प्रज पत्य द्यनेकेष ं स्व तन्त्र्यं

द्वनरस्तम्। त द्वकथक न ं प शुपत द्वदन ं व द्वनर कतुं पञ्चसूत्र वत रण इद्वत मिव्य ।

अधुन शन्तक्व दं दूषद्वयतुं प्रयतते। श क् न ं मत नुस रे

स वथज्ञ्य द्वदगुणद्ववद्वशष्टशन्तक्ाः जगत्स्स्रष्ट । शन्तक्ाः द्ववद्वशष्टगुणाः इद्वत बहुत्र श स्त्े प्रद्वतप द्वदतं द्ववद्यते, ति त् शक्ेाः सवं क यथम्

उत्पद्यतेद्वत प्र प्ते पूवथपक्षे द्वसद्ध िम हाः - सूत्रम्- उत्पत्त्यसम्भवात्॰॰४२॰॰

अत्र द्वप वेदद्ववरुद्ध नुम नेन शक्ेाः अन्तस्तत्वं सवथज्ञत्वं च स द्वधतम्।

शन्तक्ाः जनद्वयत्री कत्री

इद्वत, परिु पूवथसूत्रे एतस्य ाः सवथज्ञत्वं द्वनर कृतं वतथते। एकस्य ाः

शक्ेाः समेष ं सृद्वष्टाः अथव एकि त् गुण त् समेष ं सृद्वष्टाः इद्वत

(3)

International Journal of Trend in Scientific Research and Development @ www.ijtsrd.com eISSN: 2456-6470

@ IJTSRD | Unique Paper ID – IJTSRD54005 | Volume – 7 | Issue – 2 | March-April 2023 Page 295 वक्ुं न शक्यते। द्ववन पुरुषसंसग थत् थय ाः यथ अपत्यं न ज यते

तथैव अत्र द्वप ग्रहणीयम्।

शक्ेाः अनुग्रहकत थ पुरुषाः , तताः अनुगृहीत शन्तक्ाः इत्येवमुच्यते

चेदद्वप दोषद्ववमुन्तक्ाः न ज यते। अताः आहाः - सूत्रम्- न च कतुयः करणम्॰॰४३॰॰

यद्वद पुरुषाः शक्ेाः कृते अनुग्रहक री तद्वहथ तद्वदप न युज्यते, पुरुषस्य देहेन्तिय द्वदकरण भ व त्। पुनाः यद्वद देहेन्तियस्वीद्वक्रयते

तद्वहथ पूवोक्दोष ाः आपतन्ति।

यद्वद पुरुषाः द्वनत्याः गुणद्ववद्वशष्टाः इद्वत, तद्वहथ उच्यते- सूत्रम्- ववज्ञानावदभावे वा तदप्रवतषेधः ॰॰४४॰॰

पुरुषाः द्वनत्यगुणश ली इद्वत उच्यते चेत् ब्रह्मव द िगथताः भद्ववत । यतो द्वह तत्र द्वप पुरुषाः द्ववश्वस्य कत थ स्रष्ट इत्युक्म्।

मोक्ष थं शन्तक्म त्रमेव क रणम् इद्वत वक्ुं न अलं प्रद्वतभ द्वत।

एवमुक्त्व उपसंहरद्वत,- सूत्रम्- ववप्रवतषेधाच्च॰॰४५॰॰

िुद्वतिृद्वतयुन्तक्द्वभाः ईश्वरस्य परत्वं द्वनद्वदथश्यते, तद्विरुद्धाः

शन्तक्व दाः न युक्ाः इद्वत शब्देन दृढयद्वत। अताः

कण्टकपररद्वमतस ङ्ख्यदशथनम गं पररत्यज्य

वेद िम ग थनुस ररण्याः भवेयुाः । वनष्कषयः -

म र्ध्सम्प्रद द्वयनाः वदन्ति यत् परब्रह्म स्वतन्त्रं, जीवजगत द्वदाः

तस्य धीने द्वतष्ठत्यताः पृथद्वगद्वत, ति देते आत्यन्तिकभेदव दं न समथथयन्ति। वैष्णव च य थाः न त्यन्तिकभेदव दीनाः अद्वपतु

भेद भेदव दी। ब्रह्मप्रम द्वतररक्ं द्वकमद्वप तत्त्वं न न्तस्त एवञ्च जीवजगत दयाः परब्रह्मणाः प्रक शम त्रद्वमद्वत। पुनरेते ब्रह्मण सह प्रपञ्चस्य भेदमद्वप स्वीकुवथन्त्यताः भेद भेदव दीररत्युच्यते।

भ स्कर च यथप्रद्वतप द्वदतौपच ररकभेद भेदमद्वप न, ब्रह्मण सह उप द्वधसंयोगकल्पन -

भ व त्।

द्वनम्ब क थच यथप्रणीतस्व भ द्ववकभेद भेदव दवन्न, प्रपञ्चस्य दोषसमूहस्य ब्रह्मणाः स्व भ द्वव-कदोष कथन त्।

आच य थण ं मते जीवजगत्समुद याः परब्रह्मणाः शन्तक्ाः । ब्रह्मण सह स्वशक्ेाः युगपिेद भेदसम्बन्धाः द्ववद्यते। भेद भेदस्य युगपदवथथ नं

युन्तक्तक थगोचरत्वेऽद्वप िुत थ थपत्त्य सह वथथ नं स्वीकरणीयम्।

एतत् भेद भेदव दमेव अद्वचन्त्यभेद भेदव दद्वमत्युच्यते। एते वदन्ति

स न्तत्वक च्छृकृष्णाः , र जस त् ब्रह्मणाः , तमस न्तच्छवस्योत्पत्त्यताः

ब्रह्म पेक्षय िीहरराः अथ थत् िीकृष्णाः िेष्ठेद्वत। िीहरराः अथव

िीकृष्णप्र प्तये भन्तक्ाः एकाः पन्थ । परम निप्र न्तप्ताः

मोक्षक मीत ऽद्वप यन्तिन् वतथते सैव भन्तक्म गे गिुं शक्नोद्वत।

उतम भन्तक्लक्षणं रूपगोस्व द्वमन उक्म्,-

अन्त्यावभलावषताशू्ं ज्ञानकमवद्यनावृतम्॰

आनुकूल्येन कृष्णनुशीलनं भस्मिरूत्तमा॰॰

भन्तक्म गेण गम्यते चेत् मोक्षाः ज यते। मह भ रते िीहररदशथनेन

िीकृष्णदशथनेन व मुन्तक्ाः ज तेद्वत िुयते।

.ग्रन्थः /ग्रन्थकताय/सम्पादकः /व्याख्याकारः /प्रकाशनसं

थथा/वषयः -

 वेद िदशथनम्- स्व मी द्ववश्वरूप निाः , स्व मी द्वचद्घन नि

पुरी, उिोधनक य थलयाः , सेप्टेम्बर, २०१४।

 िीचैतन्यचररत मृतम्- गीत प्रेस

 ब्रह्मसूत्रगोद्वविभ ष्यम्- बलदेवाः

Referensi

Dokumen terkait

"Development of digital product assessment instruments for preservice teacher’s biology", Journal of Physics: Conference Series,

[r]