1
अङ्कयोजना उत्तरसङ्केताश्च कक्षा – द्वादशी (XII) प्रथमसत्रीया परीक्षा - 2021-22 संस्कृतम ् (केन्द्रिकम ् ) कोड सं. – (322)
समयः – सार्धैकहोरा सम्पूर्ााङ्काः – 40
अवर्धातव्यम ् –
आन्तन्द्ररकन्द्रवकल्पात्मकेषु प्रश्नेषु यद्यन्द्रप स्पष्टतया न्द्रनदेशः दत्तः अन्द्रि यत ् केवलं प्रश्नद्वयम ् अथवा प्रश्नत्रयम ् इत्यान्द्रदकम ् उत्तरं दातव्यं तथान्द्रप यन्द्रद छात्रः अन्द्रतन्द्ररक्त-प्रश्नानाम ् उत्तरान्द्रि न्द्रलखन्द्रत तर्हह छात्रन्द्रहताय यत्र अन्द्रर्धकाः
अङ्काः दातुं शक्यन्ते तादृशानां प्रश्नानां मूल्याङ्कनं करिीयम ्।
अनुप्रयुक्तव्याकरर्म ्
1. अर्धोन्द्रलन्द्रखत-वाक्येषु रेखान्द्रङ्कतपदानां समुन्द्रितं सन्द्रिपदं सन्द्रिच्छेदपदं वा प्रदत्तन्द्रवकल्पेभ्यः
न्द्रिनुत – (केवलं प्रश्नषट्कम ्)
(I) (क) आचायाः + अन्तेवाससनम ् (II) (घ) मोहं न
(III) (ग) मनुः + नाम (IV) (घ) िैतत ् + उपास्यम ् (V) (ग) संन्याससना + उक्तम ् (VI) (ख) पुत्र + अर्थे
(VII) (क) दौवासरकस्तु
1×6=6
2
2. अर्धोन्द्रलन्द्रखत-वाक्येषु रेखान्द्रङ्कतपदानां समुन्द्रितं समिपदं न्द्रवग्रहवाक्यं वा प्रदत्तन्द्रवकल्पेभ्यः
न्द्रिनुत – (केवलं प्रश्नपञ्चकम ्) (I) (घ) पसरष्कृतपारदभस्म (II) (ख) धैयास्य सागरः
(III) (घ) आक्षेपेर् ससितम ् (IV) (ग) एकशरीरसंसक्षप्ता
(V) (घ) प्राप्तं पसरचयपत्रं यैः ते
(VI) (ग) न अवद्यासन (VII) (क) समतभासिर्ाम ्
1×5=5
3. अर्धोन्द्रलन्द्रखत-वाक्येषु रेखान्द्रङ्कतपदानां समुन्द्रितं संयोन्द्रजतं न्द्रवभन्द्रजतं वा प्रकृतत प्रत्यत्यं
प्रदत्तन्द्रवकल्पेभ्यः न्द्रिनुत – (केवलं प्रश्नषट्कम ्) (I) (घ) आयुक्ताः
(II) (ख) श्लाघनीये
(III) (ग) अप्रभु+त्व (IV) (क) सिधमाचासरर्ी
(V) (ग) संन्यान्द्रसनः
(VI) (क) नी+ शतृ
(VII) (घ) शुन्द्रिमन्द्रत
1×6=6
4. समुन्द्रितम ् उपपदन्द्रवभन्द्रक्तरूपं न्द्रिनुत– (केवलं प्रश्नत्रयम ्) (I) (ख) शक्रेि
(II) (ग) आचायााय (III) (क) धमाात ् (IV) (घ) मिीसक्षताम ्
1×3=3
पसितावबोधनम ्
5. भान्द्रषककाययम ् – न्द्रनदेशानुसारम ् उत्तरान्द्रि न्द्रिनुत - (केवलं प्रश्नषट् कम ्) (I) (घ) दुष्टः
(II) (ख) किोरै:
(III) (क) भूत्यर्थाम ् (IV) (ग) विामः
1×6=6
3
(V) (ख) त्वम ् (VI) (क) अपरार्धः
(VII) (घ) उत्सङ्गे
6. अर्धोन्द्रलन्द्रखतेषु वाक्येषु रेखान्द्रङ्कतपदानां प्रसङ्गानुसारं शुिम ् उत्तरं न्द्रिनुत – (केवलं प्रश्नितुष्टयम ्)
(I) (ग) गभीरस्वरपन्द्ररपूिाय (II) (क) अन्यान्द्रन
(III) (घ) सपेि दष्टा
(IV) (ख) व्यवहारन्द्रवषये सन्देहः
(V) (ग) न्द्रनन्दाम ्
1×4=4
संस्कृतसासित्येसतिासः
7. समुन्द्रितस्य रिनायाः कवेः वा अन्द्रभर्धानं न्द्रिनुत - (केवलं प्रश्नत्रयम ् ) (I) (ग) प्रन्द्रतमानाटकम ्
(II) (ख) कान्द्रलदासः
(III) (घ) न्द्रशवराजन्द्रवजयः
(IV) (क) तैन्द्रत्तरीयोपन्द्रनषदः
1×3=3
8. गद्य-पद्य-नाटकस्य ि न्द्रवर्धानां समुन्द्रितं वैन्द्रशष्ट्यं न्द्रिनुत- (केवलं प्रश्नत्रयम ्) (I) (घ) गद्यकाव्यस्य
(II) (ग) िम्पूकाव्यम ् (III) (क) अष्ट
(IV) (ख) पद्यकाव्यस्य
1×3=3
9. गद्य-पद्य-िम्पूकाव्यस्य ि न्द्रवर्धानां समुन्द्रितं वैन्द्रशष्ट्यं न्द्रिनुत- (केवलं प्रश्नितुष्टयम ्) (I) (ग) नाट्ये
(II) (घ) न्द्रवदूषकः
(III) (ग) गद्यपद्यमयी
(IV) (ख) सुखान्तान्द्रन (V) (क) रूपकस्य
1×4=4
****************************************************