• Tidak ada hasil yang ditemukan

Nikhil stavan

N/A
N/A
Protected

Academic year: 2021

Membagikan "Nikhil stavan"

Copied!
9
0
0

Teks penuh

(1)
(2)

mahaos%va $pM ca mapr ivaicaraxaO gau$vadO :

iEayaO dIGa-kaya ivaQaurma ivadaro nava inaiQa | Atsvaa p`Icaaya- Aqa p`hr $pO sad gauNaO gau$do-vaM dovaM inaiKla )dyaoSca mahapraO || 1 ||

gau$do-vaM dovaM inaiKla Bava yaaogaI sar praO pirpUNa-M QyaoyaM ivacarit ANaImaaid Eauyato | klaaO sanyaasaM vaO na ca iEaya prO na- mahpir

Ahao idvyaa%maM ca pir vad sadO ba`*maaND namana || 2 || sahaO ican%yaM dova Bavait namana: vaO inaiKla yaao

sahaO dovaM Aa%myaM Avatirt BaUima ga`h [it | idvaaO isaQdaEama vaO gait [it Bavao%spMidt mahao mahma\ dovaM vyaga` [himad sadaO pUNa- gait vaO || 3 ||

inaiKla %vaM p`aNa %vaM Bavait BavaspSaM- mahmahao maht\ isaiQd spSaM- Bavait naR%ya%va krit ya | mahaod\ yaaogaI spSa-M carNa kNa pUNa-M sah mahaO ?iYasaa-xyaM pUNa-M Bavait mahtM caMdna [it || 4 || gauraO$-pM dova %va va ca gauNa gaanaM iEaya [it

namaaO isaQdyaaogaa sakla gauNagaana %vava [it | %vaid klpvaRxa gauNa ga`iht naO~ ihrNayaao %va-dO gaanaM pUNa- gau$var Bavao%pUNa- iEayat: || 5 ||

mahaOO isaQdaEama vaO na ca Bavat raoga Slaqa [it idvaaO saUya- EaoNa ilaKtu gauNa pUNa-%va [it ca SaiSaBaU-maaO|maR%vaM %va va gauNa [vaaO p`aPt [it ca “inaiKlaBaUmaaO” vya>M Bava ca AaO%sau@ya saur vaO || 6 || Bavaao%$p Bavya rcaiyait ivaQaata mahkraO

Aht\ tojasvaI Eau k$Na:naO~ [it vaO | mahod\ vaxa $pM jalaiQa va satarM bala mahao

Ahao kama: ivaSma Eaut yaut [it pUNa-d mahao || 7 ||

navaaOZa saaOndya- p`Bau ca p`turok mahdiQa maht dova yaxa saurgaNa p`hocacCuk Eauit | yaidlao-#yaM saaxya Bavat mah AEau p`vamahao

va- maUcC-%vaM vaO na kmala Bava SlaYma p`caurit || 8 || gauraOvaO- Saant %vaM jalaiQa vapuYaara Eayatu ca

Bavao%k`aoQaao%$pM p`hr p`va davaigna nayat: |

Ahao savaao-t\&anaM k$Na p`Ba snaoh p`ca$ta nahao saamaqya-M vaO iEayat inaiKlaoSma p`Natu ca || 9 ||

hirsto Saant%vaM Bavat jana klyaaNa [it vaO samast ba`*maaND &nad vad EaoyaM pirt ca | ?iYavaO- huMkar @vaca @vad ca Saas~aqa- krtuM Aht\ huMkarONa- Slaqa Bavatu yaaogaIna- iEayat: || 10 || mahao isaWayaaogaa na ca Bavat saaO#yaM pr prM

vadot\ vyaaGa` $pM svait inavasat: pUNa- madnaO | Ahao k`aoQaaignavaO- p`Kr ihma SaOlao vadtu na

navaaoZa saaOndya- isad jalaiQa hasya va [d na: || 11 ||

Bavao%sava- isaw na ca vadit pUva- sva [it ca mahaot\SaantM xaoma Bavat SmaSaana p`vad va: |

kzao%$pM sava- BaRkuiT kuiTlaa naR%ya gait vaO navaaoZa saaOndya- smarit saur nandna [it || 12 || P`abauwM ‘ina’ ina-%yaM Bavait inavaa-Na [it ca

‘iK’ pUNa- %vaM snaohM Vuit Bavat b`a*maaND mahit | ‘la’ Eaoya%vaMEaIyaM mama maQaur pUNa- sah Vuit

“inaiKla” %vaM $pM Bavait idva idvyaM doh vad ca || 13 ||

ihmaaO pUNa- kR%yaM vasana Bava janmaaO ca inaitr:

Bavao%EaR#yaM mao$M iSaiKr [it vaogao na vait ca | igaro%gah\vaarM ca Bavait Bava vaod&- Eauit ca

(3)

na Sa@ya%vaM homaM igar vana nadaO ga)r [it na vaaQa-@yaM Sa@%yaM gaitr naBa vaayauga-it nava | jalaaO maaga- EaoyaM na ca Bavait Sa@yaM nar sadaO samastM b`a*maaNDM namait inaiKla naRM mauhu mauhu || 15 ||

Ajas~ gaMgaoya Bavat nad isaiw va-tuirna :

sahaO ihMs~ vyaaG`a p`bala p`tDaip gait mait | manaaO gMagaaod\BaavaI Ba-vait kqa maana: sar [it

gataO pUNa- $pM p`kRit naih Sa@ya gait mait || 16 || xaNaaO yaava%$pM kizna ?iYaiBamaaO-xad Eauit

mahao%yaaogaa inad`a ivacarit [hO pUNa-dimadM | AlaaO Anyaa ga`%vaa ga`h pirBava iSaYyad prM mahaO ican%yat $pM p`Bau mad gauraO pUNa-d iSavaM || 17 ||

svayaM isawaO yaaoga Bavad Eauit vaod xaNa tqaaO iSavaaO saaxaat\ $pM kih &nait &anaM Eauit mah: |

sa: t%va& caO%ya iSavamaya BavaM vaod EauitiQaM

@va kma- dovaaoip %va va ca isaiwM pirEaut: || 18 || mah%$pM &oya Bava ca mah p`oma iEaya sahaO

Bava%kma- kRYNa prma ip`ya p`Iitna-va Eaut: |

ga`taO pUNa- gaItaM sah ca gau$vaONa- iEayaimadM

sa pUNa-%vaM pUNa- klat: mah YaaoDiSa-t kqa: || 19 ||

mahaO pUNa- &ana saht iSava SaaMkya- Eauit ca sva AMSa%vaM dova p`hr mait &anaNa-va [it | mahaO%vyaaGa` $pM gaja gaNad yaUqa saihtraO

svaQanya%va pUNa- prma ip`ya pUNa- %va inaiKlaaO || 20 || mahao%kaMcaM $pM ivavaSait Bavad\ BaU p`itrtM

idvao ina%yaM ican%yaM ivavaSat mahao%spSa- ik`yato | navaaonmaoYaM $pM pdma pr gaMQa Eauvayait

Bavao%pUNa- puNyaM pu$Yamamarao<a Bava inait: || 21 ||

mahao%sava- $pM ismatimava [daO Eaoya ip`ya ca sahs~ svaga-M ca inavasait ik`ya pUNa- [it vaO | ismat hasya EaoMya Eavana vadnaM pUNa- rt naO

vahM pUNa- Eaoya Bavat Bava yaaogaI mah iEayaO || 22 || %vahM p`oma%$pM prma maQaur Eaoya [it ca

na sa@ya%vaM &anaM iEaya ip`ya [it vaO- iEayamahao | %va saMsaga- doh Bavat prmaaocca sauK vadO

WO- iknnaM svaga- %vaM saur vadna Pyaa tRPt [it na : || 23 ||

na sa@ya<vaM &anaM na ca ivaQaur p`oma iEaya mahao na &ana%vaM $pM naih vadit paqa-@ya iEayato | prM saaOBaagyaM vaO saht sahcaya- ivaQaur vaO

idvaM dohM ina%yaM Bava maQaur svaga- mah sahaO || 24 || Bavao%saaScaya- %vaM ivacarit Ba`maot vyaqa- [d rM

mahakalaI laxmaIM Bavat Bava dovaI var vadO | iSavaaO saaxaa%$pM jagatpit ba`*maa sah iSavaaO %vad QyaanaM &anaM pirmad pirpUNa- [it ca || 25 ||

na hM vaasaM ina%yaM %vad vard laxmaI SatimadM %va pUNa- %vaM $pM YaT sahsa $pM pr icait | Bava%$pM ina%yaM iEaya ip`ya mahao pUNa- [it ca %vamaUZ %vaM vyaqa-MMMMMMMMM japit idva maM~ mah [dM || 26 || Bavao%k`aoQa%$pM Bavat\ mahkala [it vadO

%va Basma %va raOd` na ca tvad ina%yaM sah [it | %vaiya Basma k`aoQa na ca vadt yaaogaI yait mah mahakalaI $pM Bavat Bava $d` %va va saih || 27 ||

Bavao%sava- saaO#ya var vard kMzM sah sait mahadovaI ina%ya Bajait Bava vaod Eauit mait | Ajas~ inabaa-Qa sah $icar kaT\ya sah nait mahakalaI laxmaI vard var ina%yaM iEaya [dM || 28 ||

(4)

mahao%$pM &anaM jagadgau$ EaoYzM iEat sahaO maht\ sat\ icat\ $pM prma ivarla iSaYya [it ca | na sa@ya%vaM &anaM naih vadit ba`*maaND inaiKlaM samastM Eaoya%caM Bavat Bava vaod sad gauraO || 29 ||

na ba`*ma%vaM &anaM na ca Bavait Sa@yaM %vad: vadO

na jaanaint $pM @vaca Bavait Sa@ya %va [it ca | mahI $pM puNyaM Sat sahs~ kalaM ca inaiKlaM

Ahao Eaoya p`oya Bavait Bava vaak\kaOstuBa maiNa || 30 || samastM p`oma %va sa ca maht doh vad vadM

prM saaOBaagyaM ca Bavait nar doh%va [it ca | iEayaO p`antM p`aPyaM carNa vad QaUilaM vadit vaO AhM p`aPyaM $pM carNa tla saovaa mah mahaO || 31 ||

AqaaO naO~M pUNa- k$Na Bava ina%ya Bava ivaiQa na- xaoyaM xaaOBaM ca sakla Bava snaanaM gagana gaM | samast isaiwvaO- sakla k$Naad`- iEaya mahaO samast p`oya%va iEaya mah sahaO pUNa- [it ca || 32 || prM p`aNassnaohM ivaivaQa ivaQa $pM xaNa mahaO

ca gantvyaM dohM Bavat Bava isanQau gaganayaao | A-naok%vaM $pM Bavat Bava iSaYya duKd yaao AsaIma %vaM isaiwva-put vapura&I gau$ vadaO || 33 ||

AhaO $pM ina%ya vard Bava vaja` iEaya mahao mahao%svaNa- dohM inavasait k$Naaqa-va [dM | samast du:KM ca Bavat Bava isanQau Aqa iEayaM

maha%$pM &oya naih mad na Sa@yaM svar svaQaM || 34 || %va iSaYya%va &oya naih vadit svaga- $icarhao

na- maaoxa%vaM kamyaM naih Bavait pUNa- mah imadM | [dM Sa@yaM xaanaM %vava vard $p: gau$ iEaya

sahaO jaanantIvaa- mahd mah iSaYya %va [it ca || 35 ||

prma isaw vaO- na Bava ca pirpUNa- iEaya mahao na &anaM vaOragyaM naih Bavatu Sa@yaM %va imait ca | Ahao tojasvaM %vaaM “inaiKla” mah maM~qa-va\ [it varM doyaM iSaYyaM [it ca Bava isanQauNa- vad tO || 36 || nahIM Sa@yaM pUNa- M %vava carNa saovaa iEaya mahao

mah%maayaa kaMcaM na ca vard vao<aa tt %vayaI | ~yaI saaM#yaM vaod naih Sart Sa@yaM Bava inaQaaO kRpa naaqaM naaqa Bavat Bava dovaM inaiKla %vaM || 37 ||

nahIM jaanaM &anaM naih Bavait cao<aM vard %vaM sa isaiw vyaa-P%vaM %vaaM tva carNa isaiwga-it mait | tva: dRiYTM xaopM sakla Bava isaiw va-ip Eauit mahayaaogaM $pM tva ca Bava spSa- sah mahM || 38 || Ahao $pM P`aomaM Bavat Bava vaod iEaya mahao

maht\ EaRgaM EaoyaM saRjat Bava|naMga vadtu na | sa isaw yaaoigavaO- sad gaRh pit vaO- tvaca vaO

maht\ $pM EaoyaM ivaivaQa Bava yaaogaI iEaya dna: || 39 ||

mah%vapUNa- %vaM ivad ivad vadarM vahtu na:

sahO p`oya Eaoya Bava ivaQaur kama: madna vaO | sa EaoNaM puYpM ca Bavat Bava ivaSva iEaya sahO sa Qanyast &oyaM mahtu mah pUNa- sah ik`ya: || 40 || gau$do-vaM dovaM naih Bavatu Sa@yaM Ba`mar vaO

na isawEa yaaogaM naih Ba`mar gauMjaO ]pvanaO | maRgaI xaI rO vaO- na naih Ba`mait iknnaM vadtuna:

%va vaaQa-@yaM Eaoya Bavatu Bava naR%ya iEaya ip`ya: || 41 ||

kRt&M &oyaM ca iEaya vad na pUNa-M Bavatu na:

sa ba`*maaND xaaONaM saih maih %va vaod ivaQa ivaQaa | samast caOtnya iEaya sah mahaO pUNa- [it ca

(5)

gau$do-va Eaoya vadna Bava ina%yaM pirvadM kh vad inaiKla%vaM pUNa- maM~ [it vaO- | sah %vaM vaO ya& maM~ tM~M %varaO yaO

sah iEaya vad &anaM Bajatu pUNa-: vadaO na: || 43 ||

naih Bava Cla QaUt- daoYa pap p`pMca naih Bavatu Sa@ya saarM pUNa- vaO SaINa- ina%yaM | QaUila Eao EaIma- ina%ya: p`aPt p`oma iEayaM vaO

%vaM daoYa mau> $pM inaiKla mao pUNa- %vaM d: || 44 || naih Bavait &ana sa%yaM isaw vaO yaaOvanao %vaM

Aih Ba`mait nad samaud`o jaja-ro $p ina%yaM | %vaM pUNa- paot Bavanao Bava ina%ya dovaM

Ah Aat-naad vadnao ‘gau$’ $p EaoyaM || 45 ||

gau$var p`Bau pUNa- %vaM vadM dova $pM Bavait janma maaOxa Ba`mait vaO inaina-maoYa | naih vad jaanaMit %vaM vado pUNa- EaoyaM

mah dova dova ina%yaM %vaaM gait %vaM p`pVo || 46 || gau$var maih maaOxa pUNa- paot Bavao<aM

naih Sa@yat\ Bava dovaM pulat &anaMd caoWo | ‘gau$’ vad vad maM~ carNa %vaaM pUNa- isanQau Ah maih Bava Aa<a- naad %vaM pUNa- ina%yaM || 47 ||

Ah Bava mad yaaogaI vaod paMga %va pUNa- M Bava $p maht\ yaaogaI pUNa- isanQauM vadnna | %vaM naama $p japtuM Bava isaw yaaogaIna- t%vaM

%vaM naama isaiw BavatuM Bava pUNa-M &anaM tpsvaM || 48 || na t~M maM~M na stuit na va ca &anaM BavaivaiQa

ivakarM maaohs%vaM ikma ca Ats%vaM Aip-tM | %va dRYT\vaM saahcaya-M tva carNa saovaa mama ihtO na dovaao na AnyaM tva gau$ vadM %va At tvaM || 49 ||

AhM saaOBaagyaM vaO tva carNa saovaa mama vadM gats%vaM kalaao|ip Ah ca mad dRYTyaM Ba`mayait | tvaO saaOBaagyaM vaO carNa rja p`aP%yaO Bava inaiQa madIyaM dasaao|ip gau$var Baujaa vaO Bava vadO || 50 || gats%vaM isawaoip gailat mad AEauva-d manaO

AtaO kaiznyaM vaO maht du:K pIDa ivanau %vayaM | Aqa: iSaYyaaO saMgao yaid Bavat\ isawaO p`BavarM

kRpa klyaaNaM %vaM inaiKla Bava Sa@yaM sad madO || 51 ||

tpstPta isawa tdip na sahnto ivarhjama\ kqaM P`aaNaanp`aPta sarla)dyaa gaRhpirgata: |

Atao vaO %vaM naUnaM pircartUpayaM iSavamayaM

ivaQaanamaokM ca EauitsauKkrM SaantsauBagama\ || 52 || prItM pUNa-M M ca isqarmaupgat maaEama pdma\

yatao xaINaM sava-M p`Krtma WnWmaivaklama\ | %vamaokM SaarNyamanaug`ahtu QanyaM ivatrtu

na caOt%saamaanyaM tva pirga`h: SaantmaiKlama\ || 53 ||

na vaoi<a ba`*ma%vaM pirBa`mait maayaaprvaSa:

sada yaaogaa$Z: prmaip rhsyaM na ca gat: |

samaabaw: maayaaM kqamaupgamaot\ %vaaM gaRhrt:

%vadIyaM ka$NyaM nayait saflaM jaIvanaQanama\ || 54 || %vamaovaM ka$NyaM icarpiricatM sa%vamamalaM

prM snaohaQaIna: sakla vaSagaM jaIvana imadma\ | %vamaovaM saaOndya- mahmaip ca QanyaM %vad\gat:

[maM laaokM QanyaM yaugamaip ca QanyaM %vaiQagamaat\ || 55 ||

tp: pUt: doh: prma rmaNaIyaM tva vaca:

tvaaist paO$YyaM ihmaigairmaip QaiYa-tkrma\ | prM saaOBaagyaM tt\ p`itpdit saMp`aPya inaiKlama\ Ahao QanyaM Qanya imait vadit sava-~ ?Yaya: || 56 ||

(6)

[danaIM %vaM kRYNa: pircarisa kmaa-idYau rt:

Ajas~M inabaa-QaM p`vahyaisa &anamaivaklama\ | Ats%vaaM saMyaacao inaiKla ivaijata%maa yaugaQar:

sadOvaM Eaoya%vaM p`ivacarit isawaEamapdo || 57 ||

yada dOvyamaa%maa Avatrit kiScad\ Bauiva tda yaugaaQaarM kaya-M M ivaivaQayait tinnaiScatmana: |

samastM vaO naUnaimait gatimadM &anamanaGama\

%vayaa t<at\ sava-M punarip puna: pavana kRtma\ || 58 || samasta dRSyanto %vaiya pirgata YaaoDSaklaa:

%vamaokakI pItM sakla garlaM SaamBavaimava | [danaIM tjjvaalaamaip ca sahto Saantmatula:

%vayaa QanyaM naUnamaiQagatimadM BaartBauvama\ || 59 ||

tvaOtt\ sa%kaya-M M jagait mahnaIyaM navaimait sadOtccaotvyaM prmapvanaM p`omNa: isqarma\ | p`aNaaya\ya: sambanQa: Bavait maQaur: sva%va inart:

na Eaoya: p`oyaSca na ca iEayakr: dOihkgat: || 60 || inaraOpmyaM naUnaM pirBavadat\ saaopma jagat\

na saUya- Scand`agnaaO @vaicadip isqaitM yaaint inaiKla | salajjaao ihmaSaOla: pirNat [va maanamaQaur:

rsaaQaar: saar: satt carNaaO xaalana pr: || 61 ||

vayaM savao- isawa mauinajanayauta AEausaihta:

saka$Nyaaopota p`itpd tvaaraQana pra | sada %vayyaasa>a p`itidvasamaaraQya gaiNatM %vayaOtvyaM naUnaM maitirit ca vaO jaIvanaQaurma\ || 62 || sacaOtnyaM ina%yaM prmasauKdma\ AaEamapdma\

tp: puHjaO: pUtM carNarjasaa to pirnautma\ | [danaIM saCnd: satt pvana: pavayait tma\

rjaao naUnaM naoyaM prmarmaNaIyaM ca iSarisa || 63 ||

P`afulla: vaO doh: p`itsfurit Aaoja: manaisa ca

%vadIyaM tnnaama prma pvanaM caasya EavaNaat\ | sa vaO QanyaM Qanyaimait ca tva dRiYTM pirgamaat\ sada sa%yaM sa%yaM prmasauKdM dSa-nasauKma\ || 64 || na p`aPtvyaM maM~M na ih ca gamanaM taMi~k ivaQaaO

na kaicat\ vaaHCaist ivaivaQaivaQaisaiwM pirga`hat\ | na laxyamanyacca tvacarNasaovaa pircarat\

Ats%vaaM saMyaacao tva carNa saMgaM sauKkrma\ || 65 ||

namaao isawayaaogaa sattcarNaaO xaalanaxamama\ AsaaO klpao Qanya: kusauma kusaumaO: maaodna pr: |

prmaQanya: sava-: carNarjasaa caaPsargaNa:

sa vaO naUnaM QanyaM pirinaiht hstM vadit yama\ || 66 || yada idvyaa%maa vaO Avatrit kiScat\ manauBava:

tdanaoka dovaa: pirQaRt SarIrM ca pirt: |

tmacya-nto ina%yaM ivaivaQaivaQasaovaasau lailata:

[yaM Qanyaa BaUima: pircarNamaa~oNa pvanaa || 67 ||

tvaOto iSaYyaaSca p`balatma maayaa prvaSaa:

na to jaanaint %vaaM prma prmaanand inaiKlama\ | kRpapotao naaqa: pircartu ikiHcad\ mahiddma\

kRtaqaa-sto santu jainamarNabanQa ivagailata: || 68 || na kaMxao ba`*ma%vaM na ih ivaivaQa BaaogaavailavaRtma\

yaid p`aPyaod\ BaUya: tpfla imadanaIM tt: ikma\ | AhM ba`*maiYa-%vaM pdmaupgatao na pirihtma\

%vaditir>M sava-M M inaiKla pirhoyaM na sauKdma\ || 69 ||

Ahao QanyaM dovaa tva carNasaovaamaupgata:

prM dIGaa-yauYyagatmaip ]darM ca ?Yaya: |

tvaagamanaM Eau%vaa pirjahit to tapsa\flama\ %vadIyaM idvyaM tt\ prmadula-Ba dSa-na kRto || 70 ||

(7)

AyaM isawasaMGa: %vad\ivariht: naanaurmato

saKod: dovaoSa: mauinajanayauta: caa~: Ba`mait | [danaIM %vaaM d`YTuM isqartrmaudarM i~nayanaM

samaaga%yaOnaM %vaM kRtyatu ca t%pavayatu ca || 71 ||

klaa vaodaoidYTa jagait ivaicata YaaoDSaivaQaa %vamaIdanaIM pUNa-: caturiQakYaiYz piryaut: |

sadOtt\ saaOBaagyaM Eauitsamauidt: BaartBauiva

%vamaIdanaIma~ pirvasaisa saamaanya pdvaIma\ || 72 || prM isaws%vaM vaO prmagau$ ina%yaM jagait ca

%vadIyaaOjasyaM tt\ p`valatma$iZM ivadhnao | sada saMEaUyanto EauitYau rmaNaIyaad\Bautkqaa:

%vamaokakI sava-M xauiBat xauiBatma\ AaEama pdma\ || 73 ||

prM dInaa isaiw: sakla SauBadM %vaccarNayaao:

tva spSa-M isaiw: prmaip ca saaOBaagya janakma\ | yadonaM %vaM spSa-M kRtvait tda saOva sauQana:

vayaM Qanyaa naUnaM tva carNa Cayaamaupgata: || 74 || samasta vaodas%vaaM samaiBapirgaayaaint inatraM

[yaM laIlaaBaUima: rcayait ivaQaata %vaiQagat: |

AhaoBaagyaM sa%yaM sakla ba`*maaNDsya inayatma\

Atao naahM jaanao tva carNa saovaaM kRtivaiQama\ || 75 ||

prMpUtM dovagaRhimait %vadIyaM ip`yavapu:

ivarajanto dovaa primadmaudaroNa saihta: |

kmaaraQyao dovaM EauitYau piricCnnaa bahuivaQaa:

[danaIM %caM Qyaoya: prmaip ca gaoya: ip`yakr: || 76 || ikmaovamaa#yaoyaM bahu ]pkRtM %vaM jagait vaO

prItM saMvya>M lailat lailatM p`omNa: prma\ | nanaU caOtd\ vyaasaM prmaprmaM ca nayana yaao:

pirPlaavaM sava-M nanau ivarihtM p`omNa: pdma\ || 77 ||

dRYT\vaOnaM baalak-M sattivamana: gau(it inajama\

]laUkao na xamya: rivajainat saaO#yaM na sahto | tdotd\ daOBaa-gyaM gaRhpirgata: saaQak janaa:

jaIvantM caOtnyaM gau$maip na jaanaint inaiKlama\ || 78 || samaa#yaat: Sauk`ga`h satt saaOndya-ivaiQaYau

na caanyao koicacca p`itpdt samataM tnmayaM | prM vaO t~aip samaiBagamanaadsya EaI gaurao:

samaalaao@yaaOjasyaM p`kRitrit ica~M htmahao || 79 ||

saanandM saaollaasaM kRtnaRtvat: AaEamapdo

%vayaa saaQa-M dRYT\vaa pSaupitrip t~ ivalasat\ | Ahao dOvyaM dRSyaM kmalanayana: saaga`hgat:

samastM ba`*maaNDM pirgatmaudarM naRitmayama\ || 80 || na caOto %vaaM naUnaM naih samavajaanaint inaiKlama\

tvaaQaInaa p`aNaa gaRhpirgatanaaM iSavatra: |

%vadIyasyaOvaaMSaa: prmaip ca sa%yaM Saucavat:

p`Baao! etannaUnaM xamayatu ca k$NaalayavaSaat\ || 81 ||

AhaoBaagyaM toYaaM tva ca iSava$po Avaisata:

[danaIM rajanto %vaiya pirgata AaEamapdo | prM maayaabawa icarp`kRitdInaa gaRhgata:

sadOvaM svaaM maayaamaphrtu saaO#yaM ddtu ca || 82 || %vamaovaM maaQauya-M %caM ca inaiKlaM snaohinalayama\

%vamaotccaOtnyaM %vaM ca saklaaQaar inaBaRtma\ | %vamaovaM saaflyaM inaiKlatpsaaraQana ivaQaaO At: isawa dovaa: prmadSa-nalaalana pra: || 83 ||

P`aBaao! SaUnyamaotM tva ivarihtmaaEamapdma\ maunaInaamaaWanaM $dnapirpUva-M ivagailatM | %vamaIdanaIM SaIG`aM p`itgamaya sava-M tRNaimava sadagamanaM caOvaM prma rmaNaM p`aNajanakma\ || 84 ||

(8)

sa vaO kala: Sauw: prmarNaIya: sauKmaya:

Bava%yaoYaa rai~: prmaprmaa saaOrBamayaI | tdOtismaHa\ica~M xaNap`itxaNaM sao%syait ivaBau:

yada SaaoiBaYyanto maQaur maQaurM to|ip inaiKlaM || 85 ||

AqaayaM tva doh: prma pvanaM tIqa-matulama\

isqatM sava-M tIqa-M isqartmaudar Sauicamayama\ | yamaalaao@yaOnaM %vaama\ AnauBavait sava-svapvanama\ sadOtt\ tt\ tIqa-M p`itgamana maayasana prma\ || 86 || tdasaIt\ %vaM kRYNa: p`itQaRt SarIrM gau$mayaM

maharasast~ kRtvait tda Wapryaugao | [danaI %vaM tWt\ kRtvait maharasa mauinaiBa:

prM maaodM Qa<ao smaRtvait mahdaEamapdo || 87 ||

vayamaRYaya: Qanyaa gatsahcar%vaM inaiKla to

yatao naanaa$pM p`icatmaip dRYT\vaad\Bautkqama\ | ivaQa<ao %vaM ina%yaM p`iNaiht navaM saaQanaivaiQa:

prM $iZM %ya@%vaa nava navatrM danakuSala: || 88 || tdot%saaOBaagyaM tva carNa saovaaM P`aku$to

prM saaOBaagyaM tt\ sattmaip saamaIPyamaBajat\ | BavantM saMP`aaPya pircarit saaOBaagyaprta

sadott\ saaOBaagyaM pirvadisa naamnaa %vamaip yama\ || 89 ||

%vamaovaantd`-YTa prma pu$Ya: SaantinaiKla:

samasto|ismana\ b`a*maaNDo tva ca inabaa-QaM P`aitgatma\ | samaoYaaM vaodanaaM %vamaisa inaiKla saarivaBava:

P`atIxaamaao ina%yaM %vadiBagamanama\ AaEamapdo || 90 || %vamaovaM P`a%yaxaM QaRtmayavapu: P`aomNa: svayama\

samast b`a*maaNDM kilatlailat SaaoBaakr imadma\ | %vadIyaM td\raOd` mapr iva$paxaoNa jainatma\

tdanaIM %vaaM dRYT\vaa kr QaRtkpalaa: d`itmayama\ || 91 ||

pya:paravaar: k$Narsa Qaara navaisat:

xamaaSaIlas%vaM sava-M pirhrisa daoYaaHcaanaV: |

Ahao! vaa%salyaM to sattmaiBarxasyaiBajanama\ maatR%vaM janak%vamauBayaivaQagairmaagauNamaya: || 92 || na caOtt\ sa(M to P`aitidvasa isawaEamapdo

xaNaM yaavat\ ikMicat\ gait P`aitgait: Kodjanakma\ | na jaanaImaao maayaaM prma pdvaIM P`aaPya ivarh:

ikmaqa-masmaaMSca pirptit saMtapyait ca || 93 ||

yadotcCas~ao>M prmaip ca laaokanaucairtma\ %vayaa kaya-M ik`yato P`abalatmaivaraoQao|ip inatraM | yada isawo saMGao kRtvait %vayaa naUtna navama\ tdasaIdaScaya-Mma\ AitihtkrM saahsamayama\ || 94 || prM pUtM sa%yaM prmaSauica vaodQvainanautma\

sadOtccaOtnyaM P`akRit ivakRitnaa-~Eayato | [maM isawM saMGaM kqaimava ivahayaa~ rmasao

prItM ivaWoYama\ Asauica mailanaM WoYa janakma\ || 95 ||

na kao|ip laaBa: syaad\ gahnatma Saas~aqa- gahnao

na ikMicat P`aayaaojyaM ivaivaQaivaQaivaVapirgato | rhsyaM iva&atuM ca sakla ivaQa t<vaaqa- g`ahNao nanaU EaImaccarNaaO satt maupraQana ivaiQa: || 96 || prM daOBaa-gyaM yat\ pircarit %vaaM svaaqa-prta

yatao vaOto savao- ikmaip pirlabQaumanaugata: |

%vamaokakI ina%yaM sakla pirbaaQaaM ca sahsao [dM smaarM smaarM )idva P`aivadarM Bavait tt\ || 97 ||

%vayaatIt: kama: pSaupit pirEaapg`aihla:

samastM saaOndya-M pir)t jagacca %vaiya iEatma\ | ivaiSaYTM caOtnyaM P`akRitrip kdaicajjanayait

(9)

%vamaovaM P`a%yaxaM ivamalasairt: &ananaGa:

[yaM vaagdovaI to vacaisa saihta pUNa-manasaa | kqaM vaasa: ina%yaM P`aitfla maudarM sah %vayaa

na cao dovaM syaacca ivaflayait sava-M jaIvanaimadma\ || 99 ||

prM KodM iKnnaM icarivarhjaM jaIvana imadma\ varM maR%yauya-~ prmasauKmauWogarihtma\ | [danaIM saMtPtastva ca iP`ayaisawaEamajanaa:

ivaid%vaOnamaat-M P`aitv`ajatu SaIG`aM inaiKla %vama\ || 100 || stao~M vaO ca maihmnaM vaO EaoYzM P`aamaaNya eva ca |

svat: ]%pnna Aho-yaM naa~ saMSaya saMSaya: || 101 ||

na Bai> na- ca vaO stao~M na maM~M stao~ eva ca | saar tM~Sca ma~Sca maUlaM Bai> Sca pUNa-d: || 102 || na stao~ maM~ na &anaM na QyaanaM na jap vaO ivaiQa: |

svat: ya: stao~ ti%saiwM caOtnyaM pUNa- vaagBavaot\ || 103||

dIxaa danaM japstIqa-M &anaM ya&M ca vyaqa- ya: |

ya: stao~ kaOstuBaM EaoYz Anya~ ikM P`ayaaojanama\ || 104 || na raogaM Saaok du:KM ca rajya kaopao na saMkT: |

ek vaarM pzot\ stao~M pUNa- isaiwSca vaagBavaot\ || 105 ||

Qamaa-qa- kama maaoxaaNaaM ya: stao~M vardayak: |

P`aaPyato pu~ paO~M ca QanaM laxmaI iEayaM Bavaot\ || 106 || Aqama- pap vyaiBacaar Eawayau>M pzot\ nar: |

mau> papM ca daoYaM ca pUNa- isaiw na- saMSaya: || 107 ||

gau$ pUjaaM kraoit vaO- Sat AYTao<arM pzt\ |

ekadSao idnao kuyaa-d\ pUNa- isaiw laBaot\ nar: || 108 || na t%vamya jaanaahM na saaQyaM Qyaana yaaoga na: |

pUNa- isaiw Bavaot\ laaBaM pzot\ stao~ narao tu ya: || 109 ||

idvasaao pUNa- isaiw vaO- ek vaarM pzMit ya: |

saklaM kaya- isaiwSca pUNa- isaiwSca laByato || 110 || laxmaI Sat sahs~oSca P`aaPyato pztM nar: |

raogaM SaaokM ca daird`yaM naSyaMit Qana sa: iEayaM || 111 ||

b`a*maNDao%pnna SlaaokM ca AgaBaa- stao~ saMjayaot\ |

Referensi

Dokumen terkait

Menurut Pak Irsan Qodriansyah, selaku guru Pendidikan Agama Islam (PAI), karena peserta didik di kelas lebih dominan pada kecerdasan visual, maka guru biasa menggunakan media-media

Penyusunan kurikulum membutuhkan landasan-landasan yang kuat, yang didasarkan atas hasil-hasil pemikiran dan penelitian yang mendalam. Seperti landasan gedung

Mengingat pentingnya acara ini diminta kepada saudara hadir tepat waktu dan membawa berkas kelengkapan kualifikasi yang terdiri dari :.. • Dukungan

Command-command yang terdapat di dalam- nya yaitu Themes untuk menambahkan efek theme yang ada pada Excel 2007; Page Setup untuk mengatur tampilan kertas seperti margin dan

Dari hasil penelitian yang telah peneliti lakukan tentang Pengelolaan Pelayanan Informasi Publik oleh Pejabat Pengelola Informasi dan Dokumentasi (PPID) Kabupaten

Pariwisata di Desa mantar sudah berjalan cukup efektif karena Pemerintah daerah khususnya Dinas Kebudayaan dan Pariwisata Kabupaten Sumbawa Barat sudah melakukan

Bahwa pengelolaan Manajemen Peradilan, Administrasi Perkara, Administrasi Persidangan, Administrasi Umum (kesekretariatan), dan Pelayanan Publik pada umumnya telah

Keterangan pada Gambar 6 adalah (1) nilai kedalaman dari lintasan akustik, (2) sudut beam vertikal, (3) jarak akustik maksimum, (4) lebar sapuan lintasan dasar laut, (5) jarak