• Tidak ada hasil yang ditemukan

Haripath

N/A
N/A
Protected

Academic year: 2021

Membagikan "Haripath"

Copied!
20
0
0

Teks penuh

(1)

hirpaz

hirpaz

EaI saMt &anaoSvar maharajaÌt

EaI saMt &anaoSvar maharajaÌt

P`P`astavanaaastavanaa “jaoM

“jaoMvha jaovha jaovha maanavata Qamaa-vha maanavata Qamaa-caa áhasa hao[-la tovha tocaa áhasa hao[-la tovha tovha maI pRqvaItlaavar Avatar Gaovha maI pRqvaItlaavar Avatar Gao[-[-na va Qamaa-na va Qamaa-caI caI  ibaGaDlaolaI GaDI naIT krIna” hI svatÁ Bagavaana EaIkRR

ibaGaDlaolaI GaDI naIT krIna” hI svatÁ Bagavaana EaIkRR YNaaMcaI gvaahI Aaho.maaoDtaoYNaaMcaI gvaahI Aaho.maaoDtaoDÊ badlaÊ áhasaÊ samataoDÊ badlaÊ áhasaÊ samataola la  ibaGaDNao ha sava- inasagaa-caa svaBaava Aaho. GaDNaoÊ vaaZNaoÊ ibaGaDNao

ibaGaDNao ha sava- inasagaa-caa svaBaava Aaho. GaDNaoÊ vaaZNaoÊ ibaGaDNao va naYT haova naYT haoNao ha Pa`Ìitcaa Qama- Aaho.Nao ha Pa`Ìitcaa Qama- Aaho. ÌpaLu prmaa%myaanao svaocConao Aaplyaa Ad\ 

ÌpaLu prmaa%myaanao svaocConao Aaplyaa Ad\ BaU BaU t maayaot maayaoWaro ho iva Waro ho iva ññ inamaa-Na kolao. %yaamaQao inaija-va va sajaIva saRYTI inamaa-Na kolao. %yaamaQao inaija-va va sajaIva saRYTI 

inamaa-Na kolaI. %yaamaQyaoo

inamaa-Na kolaI. %yaamaQyaoo maanava ih %yaacaI savaaomaanava ih %yaacaI savaao -%ÌYT rcanaa Aaho. -%ÌYT rcanaa Aaho. Aa%mat<va ho gauNaatItÊ inaiYËyaÊ inarpoxa Asao Aaho

Aa%mat<va ho gauNaatItÊ inaiYËyaÊ inarpoxa Asao Aaho . hI inaima-. hI inaima-it kovaL %yaacaI laIlaa Aaho. vaodant it kovaL %yaacaI laIlaa Aaho. vaodant  mhNatao ih saR

mhNatao ih saRiYT kovaL ek Baasa Aaho. %yaalaa sa%ya<va AaiNa sa<aa iYT kovaL ek Baasa Aaho. %yaalaa sa%ya<va AaiNa sa<aa (Being-ness / Existance)(Being-ness / Existance) naahI.naahI.

vaodantacao ho

vaodantacao ho mat jarI svmat jarI svaIkarlao trI aIkarlao trI Aapalyaalaa *yaa Aapalyaalaa *yaa jagatacaI sa%yataÊ jagatacaI sa%yataÊ sa<aa AnauBavaasa<aa AnauBavaasa yaoto. sa yaoto. toovha toovha  vyavaharat trI ho

vyavaharat trI ho sava- jagat Kro Aaho Asaoca samajalao pahIjao. dUsaro Asao kI saMt maha%mao saaMsava- jagat Kro Aaho Asaoca samajalao pahIjao. dUsaro Asao kI saMt maha%mao saaM gatat kI hogatat kI ho jagat BagavaMtanaI ikMvaa Aa%mat<vaanao ek laIlaa mhNaUna inamaa-Na kolao

jagat BagavaMtanaI ikMvaa Aa%mat<vaanao ek laIlaa mhNaUna inamaa-Na kolao . %yaahUna mah%vaacaa ivacaar Asaa kIÊ %yaanao. %yaahUna mah%vaacaa ivacaar Asaa kIÊ %yaanao maanavaacaI inaima-it kolaIÊ tI ko

maanavaacaI inaima-it kolaIÊ tI kovaL gaMmat mhNaUna kaÆ saMvaL gaMmat mhNaUna kaÆ saMt maha%maot maha%mao saaMgatatÊ saaMgatatÊ Aa%mat<va Aa%mat<va svatÁ svatÁ svatÁlaa svatÁlaa jaaNaU jaaNaU  Sakt naahI. pNa maanavaaWaro to

Sakt naahI. pNa maanavaaWaro to svatÁlaa jaaNato. duusaáyaa SabdaMt %yaacaa Aqa- Asaa kI P`a%yaok maanavaanaosvatÁlaa jaaNato. duusaáyaa SabdaMt %yaacaa Aqa- Asaa kI P`a%yaok maanavaanao AaplaI bauiw to

AaplaI bauiw to prmat<va jaaNaNyaasaazIca ]pyaaoprmat<va jaaNaNyaasaazIca ]pyaaogaat AaNaavaI. Sairracyaa maaQyamaatUna vastucaa baaogaat AaNaavaI. Sairracyaa maaQyamaatUna vastucaa baao Qa va Qa va  manaacyaa sqaravar %yaacaa Baaoga *yaa iËyaa manauYyaotr yaaonaIt GaDtat. Kro tr %yaaMnaa to

manaacyaa sqaravar %yaacaa Baaoga *yaa iËyaa manauYyaotr yaaonaIt GaDtat. Kro tr %yaaMnaa to vaZoca Sa@ya Aaho. pNa vaZoca Sa@ya Aaho. pNa  maanavaalaa A%yaMt P`agat mao

maanavaalaa A%yaMt P`agat mao Mdu Mdu AahoÊ %yaacaa ]pyaaoga *yaa iva AahoÊ %yaacaa ]pyaaoga *yaa iva ññ  acao rhsya jaaNaNyaasaazI kravaa ho %yaa   acao rhsya jaaNaNyaasaazI kravaa ho %yaa 

Aa%mat<vaalaaÊ inamaa-%yaalaa AiBaP`aot Aaho va *yaatca prmaao

Aa%mat<vaalaaÊ inamaa-%yaalaa AiBaP`aot Aaho va *yaatca prmaao cya AanaMd va ÌtÌ%yata Aaho Asaoocya AanaMd va ÌtÌ%yata Aaho Asaoo jagaatIla sava-jagaatIla sava-maha%myaaMcaoÊ saMtacao va P`

maha%myaaMcaoÊ saMtacao va P` aoiYataMcao mat Aaho.sava- aoiYataMcao mat Aaho.sava- saMtÊ maanavaalaa ho &ana doNyaasaazI t%pr Asatat. pRqvaIvar %yaa saMtÊ maanavaalaa ho &ana doNyaasaazI t%pr Asatat. pRqvaIvar %yaa    %yaa kaLanausaar va %yaa %yaa maanavaacyaa samaudayaacyaa garjao

  %yaa kaLanausaar va %yaa %yaa maanavaacyaa samaudayaacyaa garjaoP`amaaNao BagavaMt ivaivaQa saMP`amaaNao BagavaMt ivaivaQa saMtacyaaWarotacyaaWaro kaya- kaya-krtat.Wapar yaugaacyaa SaovaTI va klaIyaugaacyaa sau

krtat.Wapar yaugaacyaa SaovaTI va klaIyaugaacyaa sau rvaatIlaa jyaavaoLI EaIÌYNa BagavaMtacao naIjaQaamaasa gamana rvaatIlaa jyaavaoLI EaIÌYNa BagavaMtacao naIjaQaamaasa gamana  Jaalao tovha BagavaMtaM

Jaalao tovha BagavaMtaMnaI EaIvyaasa maharajaaMcyaa $paMnaI EaIvyaasa maharajaaMcyaa $paMt Avatar Gaot Avatar Gaotlaa haota. Gaaor klaIyautlaa haota. Gaaor klaIyaugaat maanavaaMcaI baugaat maanavaaMcaI bauiw iw  kovaL BaaogaocCo

kovaL BaaogaocCokDokDo AaÌYT haoNaar hoAaÌYT haoNaar ho %yaaMnaa maahIt hao%yaaMnaa maahIt haototo. %yaamauLo vaodatIla Sauw &ana ASaa maanavaaMnaa ektr . %yaamauLo vaodatIla Sauw &ana ASaa maanavaaMnaa ektr  kLNaar naahI ikMvaa pcaNaar naahI. %yaamauLo

kLNaar naahI ikMvaa pcaNaar naahI. %yaamauLo Bagavaana vyaasaaMnaI puraNaacaI rcanaa k$na Baagavat Qamaa-caI rcanaa Bagavaana vyaasaaMnaI puraNaacaI rcanaa k$na Baagavat Qamaa-caI rcanaa  kolaI.

kolaI.

EaI &anao

EaI &anaoññr maa]laIMr maa]laIMnaI Baagavat Qamaa-caa P`asaar janasaamaanyaat kolaa %yaacao AajacaonaI Baagavat Qamaa-caa P`asaar janasaamaanyaat kolaa %yaacao Aajacao sva$p mhNajaosva$p mhNajao

vaarkrI pMqa. P`a%yaok vaarkrI saaQakacao dOvat EaIiva{la Aaho tr sad\gau$ ha EaI &anao

vaarkrI pMqa. P`a%yaok vaarkrI saaQakacao dOvat EaIiva{la Aaho tr sad\gau$ ha EaI &anao ññr maa}laI Aahot.r maa}laI Aahot.

 %yaacaa AavaDta ga`Mqa EaI &anao

 %yaacaa AavaDta ga`Mqa EaI &anaoññrI AahorI Aaho tr ina%yanaomaacaa paz ha hirpaz Aaho.hirpazat A%yaMt Kutr ina%yanaomaacaa paz ha hirpaz Aaho.hirpazat A%yaMt Ku baInaobaInao

saaQakanao

saaQakanao krayacaa ina%ya vyavaharÊ saaQanaa va icaMtna yaa saMbaQaI maaga-dSa-na kolao Aaho. ASaa *yaa ina%ya krayacaa ina%ya vyavaharÊ saaQanaa va icaMtna yaa saMbaQaI maaga-dSa-na kolao Aaho. ASaa *yaa ina%ya  stvanaaMtIla hirpazacao

(2)

Bajana

Bajana jaya jaya rama ÌYNa hir jaya jaya rama ÌYNa hir  saaQakanao

saaQakanao sauP`aBaatI ]zavaosauP`aBaatI ]zavao. ina%yakma-. ina%yakma- AaTaopUna dova pUjaa kravaI. maga svasqa basaUna hirpaz mhNaavaa.AaTaopUna dova pUjaa kravaI. maga svasqa basaUna hirpaz mhNaavaa. saurvaatIlaa “jaya jaya rama ÌYNa hir” ho Bajana mhNaavao. manaacyaa ivacaaraMcaa P`

saurvaatIlaa “jaya jaya rama ÌYNa hir” ho Bajana mhNaavao. manaacyaa ivacaaraMcaa P` avaah mau#yatÁ avaah mau#yatÁ

[-[-ññrakDo sahja vaLvaa ha %yaatIla hotu Aaho. mana SaaMt va P`asanna Jaalao kI rakDo sahja vaLvaa ha %yaatIla hotu Aaho. mana SaaMt va P`asanna Jaalao kI maga %yaa saavaLyaa iva{laacao Qyaana maga %yaa saavaLyaa iva{laacao Qyaana 

kravao

kravao *yaa saazI puZIla ABaMga ha EaI tukarama maharajaÌt Aaho*yaa saazI puZIla ABaMga ha EaI tukarama maharajaÌt Aaho .. ÈÈ Qyaana ÈÈ

ÈÈ Qyaana ÈÈ

sauMsauMdr to Qyaana ]Bao ivaTovarI È dr to Qyaana ]Bao ivaTovarI È kr kTavarI zovaUinayaaMkr kTavarI zovaUinayaaM ÈÈÈÈ tuLSaIhar gaLaM kasao

tuLSaIhar gaLaM kasao pItaMbar È AavaDopItaMbar È AavaDo inarMinarMtr hMtr hM  oica Qyaana ÈÈ  oica Qyaana ÈÈ makrkuM

makrkuMDlao tLptI EavaNaIM È kMDlao tLptI EavaNaIM È kMzI kaOstuBamaiNa ivaraijat ÈÈzI kaOstuBamaiNa ivaraijat ÈÈ tuka mhNao maaJao hoica

sava-tuka mhNao maaJao hoica sava- sausau K È pahIna EaImau K È pahIna EaImau K AavaDInao ÈÈ K AavaDInao ÈÈ EaIlaxmaIpit EaIivaYNaU kovaL Ba@taM

EaIlaxmaIpit EaIivaYNaU kovaL Ba@taM cao dSa-cao dSa-na GaoNyaasaazI ivaTona GaoNyaasaazI ivaTovar ]Baa Aahovar ]Baa Aaho. kmarovar daonhI hat zo}na . kmarovar daonhI hat zo}na  yaoyaoNaaáyaa P`a%yaok Ba@takDo P`aomaanao baGat saaMNaaáyaa P`a%yaok Ba@takDo P`aomaanao baGat saaM gat Aahogat Aaho kIÊ“iBa} naka hI saMsaar$pI nadI vaaTto tokIÊ“iBa} naka hI saMsaar$pI nadI vaaTto tovaZI Kaola vaZI Kaola  ikMvaa BaIYaNa naahIÊ ko

ikMvaa BaIYaNa naahIÊ kovaL kMbarovaL kMbaro [tkoca paNaI Aaho. maaJaa hat Qa$na jaIvanacyaa *yaa caMd`Baagaot ]tra. maI [tkoca paNaI Aaho. maaJaa hat Qa$na jaIvanacyaa *yaa caMd`Baagaot ]tra. maI  tumhalaa ivanaasaayaasa pO

tumhalaa ivanaasaayaasa pOlatIrasa nao[-na.”latIrasa nao[-na.” AXaa *yaa rmaapitcyaa gaLyaat tu

AXaa *yaa rmaapitcyaa gaLyaat tuLSaIcyaa maaLa AahoLSaIcyaa maaLa Aahot. BarjarI ipvaLa pItaMt. BarjarI ipvaLa pItaMbarÊ kanaaMbarÊ kanaaMt makr kuMt makr kuMDlao va Dlao va  gaLyaaMt kaOstuBa r%na Asao ho EaIhrIcao

gaLyaaMt kaOstuBa r%na Asao ho EaIhrIcao $p A%yaMt laaoBasa Aaho$p A%yaMt laaoBasa Aaho. ho $p baGaNyaatca jaIvanaatIla A%yau. ho $p baGaNyaatca jaIvanaatIla A%yaucya sauK cya sauK  Aaho

Aaho AsaoAsao EaI jagadgauEaI jagadgau$ tukarama maharaja saaM$ tukarama maharaja saaMgat Aahogat Aahot. Asao ho sauMdr $p maI sadasava-kaL A%yaMt. Asao ho sauMdr $p maI sadasava-kaL A%yaMt P`aot P`aomaanaomaanao phat rhavao

phat rhavao  o. *yaa sau Mdr $pa KorIja dusaro malaa kahI na idsaavao. EaIhrIcao $p baGaNao haca AanaMd Aaho.  o. *yaa sau Mdr $pa KorIja dusaro malaa kahI na idsaavao. EaIhrIcao $p baGaNao haca AanaMd Aaho. AanaMd mhNajaoca EaI iva{la AaiNa EaI iva{la mhNajao

AanaMd mhNajaoca EaI iva{la AaiNa EaI iva{la mhNajao ca AanaMd.ca AanaMd. ÈÈ 1 ÈÈ ÈÈ 1 ÈÈ dovaaicayao WarIM ]Baa xaNaBarIM

dovaaicayao WarIM ]Baa xaNaBarIM È toÈ toNaoM maui> caarI saaiQayaolyaa ÈNaoM maui> caarI saaiQayaolyaa È hir mauKoM

hir mauKoM mhNaa hir mauKoMmhNaa hir mauKoM mhNaa È puNyaacaI gaNanaa kaomhNaa È puNyaacaI gaNanaa kaoNa krIM ÈNa krIM È Asaaoina saMsaarI ijavho vaogau krI È vaodSaas~ ]BaarI baa*yaa sada È Asaaoina saMsaarI ijavho vaogau krI È vaodSaas~ ]BaarI baa*yaa sada È

&anadova mhNao vyaasaaicayao KuNao È Warkocao raNao paM

&anadova mhNao vyaasaaicayao KuNao È Warkocao raNao paM DvaaM GarI ÈDvaaM GarI È maa}laI mhNatat dovaacyaa darat xaNaBar ]Baa rha. yaacaa

Baavaaqa-maa}laI mhNatat dovaacyaa darat xaNaBar ]Baa rha. yaacaa Baavaaqa- AahoÊ manaatUna sava- ivacaar kaZNaoAahoÊ manaatUna sava- ivacaar kaZNao ÊÊ jagatvastuM

jagatvastuMcaa ivacaar qaaMbavaNaocaa ivacaar qaaMbavaNao va [-va [-Svar ivacaarat ]Bao rahaNao. AsaooSvar ivacaarat ]Bao rahaNao. Asaoo xaNaBar do#aIla [-xaNaBar do#aIla [-ññr ivacaaraMt rhaNaor ivacaaraMt rhaNao

AvaGaD Aaho. doh svasqa ]Baa rahIla pNa ho vaasanaa yau@t mana xaNaBarhI Aaplyaa [icCt vastulaa saao AvaGaD Aaho. doh svasqa ]Baa rahIla pNa ho vaasanaa yau@t mana xaNaBarhI Aaplyaa [icCt vastulaa saao Dt Dt  naahI. toovha

[-naahI. toovha [-ññr ivacaar xaNaBar iTkvaaÊ hI saaQanaa &anador ivacaar xaNaBar iTkvaaÊ hI saaQanaa &anado va maa}laI saaMgatat. Asaa AByaasa jaaNaIva pUva-va maa}laI saaMgatat. Asaa AByaasa jaaNaIva

pUva-k pUva-krNao

k krNao hI saaQanaa yaohI saaQanaa yaoqao AiBaP`aoqao AiBaP`aot Aahot Aaho..

kovaL vaodaByaasa k$naÊ sava- Saas~o paz k$naÊ pMDIt hao}na hir P`aaPt haot naahI. vyaasa maharajaaMnaI  kovaL vaodaByaasa k$naÊ sava- Saas~o paz k$naÊ pMDIt hao}na hir P`aaPt haot naahI. vyaasa maharajaaMnaI  Baagavatat saaM

Baagavatat saaMigatlao ik paMigatlao ik paMDvaaMDvaaMnaa EaIÌYNa kovaL inama-naa EaIÌYNa kovaL inama-L P`aomaanaoÊ maOi~yau@t vaagaNyaanaoL P`aomaanaoÊ maOi~yau@t vaagaNyaanao P`aaPt Jaalaa.P`aaPt Jaalaa. Saas~aByaasaanao

Saas~aByaasaanao navho. [-navho. [-ññr P`aaiPtcaa sarL maaga- mhNajao p`omaanaor P`aaiPtcaa sarL maaga- mhNajao p`omaanao naamasmarNa krNao. maa}laI mhNatat saMsaarat naamasmarNa krNao. maa}laI mhNatat saMsaarat 

Aahat tsaoca rha pNa ijaBaonao naama Gyaa. saM

(3)

$jao

$jaola va [tr vaasanaaMla va [tr vaasanaaMnaa naYT kronaa naYT krola. jagat vaasanaa kmaI haoNao. kama Ëaola. jagat vaasanaa kmaI haoNao. kama ËaoQa [%yaaid vaRi<a maavaLNaoQa [%yaaid vaRi<a maavaLNao ihca KrI ihca KrI  maumaui@tcaI pihlaI payarI Aaho. naamasmarNacaa maaga- saMtaMnaI isaQd kolaa Aaho. %yaamaui@tcaI pihlaI payarI Aaho. naamasmarNacaa maaga- saMtaMnaI isaQd kolaa Aaho. %yaamau LoLo %yaacaa AvalaMba kravaa.%yaacaa AvalaMba kravaa. maa}laIM

maa}laIMvar EaQdaÊ iva var EaQdaÊ iva ññ asa zo}na AavaDta naama jap kravaa ha maittaqa-. ha Jaalaa sarL Aqa-. BagavaMtacao ho asa zo}na AavaDta naama jap kravaa ha maittaqa-. ha Jaalaa sarL Aqa-. BagavaMtacao ho

War kaoNato… to dar saat daraM

War kaoNato… to dar saat daraMcyaa plaIkDo Aaho. tIna XarIro…sqaUla, saUxma va karNa XarIracaI hI tIna darocyaa plaIkDo Aaho. tIna XarIro…sqaUla, saUxma va karNa XarIracaI hI tIna daro AaolaaM

AaolaaMDayacaI Aahot. tIna Avasqaa… jaaga`DayacaI Aahot. tIna Avasqaa… jaaga` t svaPna va sauYauiPt *I tIna daro Aaot svaPna va sauYauiPt *I tIna daro Aao laaMDayacaI AaholaaMDayacaI Aahot. saatvao dar t. saatvao dar  ho AhMkaracao.ho dar AaolaaMDNao AvaGaD Aaho.AhMkar hI ko

ho AhMkaracao.ho dar AaolaaMDNao AvaGaD Aaho.AhMkar hI ko vaL Ant:krNa naavaacyaa pMcamahaBaUtaMcyaa vaL Ant:krNa naavaacyaa pMcamahaBaUtaMcyaa  saai<vak tnmaa~o

saai<vak tnmaa~opasaUna banalaopasaUna banalaolyaa pdaqaa-var ]maTlaolaI ek laaT Aaho. vaRi<a Aaholyaa pdaqaa-var ]maTlaolaI ek laaT Aaho. vaRi<a Aaho . maI Asaa kaoNaI Kra . maI Asaa kaoNaI Kra  naahIca Aaho. ha maI AagaaM

naahIca Aaho. ha maI AagaaMtuk Aaho. Ba`tuk Aaho. Ba`ma Aaho. AXaI p@kI jaaNaIva haoNao *yaalaaca maI saaoma Aaho. AXaI p@kI jaaNaIva haoNao *yaalaaca maI saao DNao ikMvaa maIcaoDNao ikMvaa maIcao dar AaolaaMDNao mhNatat. *yaalaa Aao

dar AaolaaMDNao mhNatat. *yaalaa Aao laaMDUna pilakDo BagavaMlaaMDUna pilakDo BagavaMtacyaa daracaa ]Mbarza Aaho. toqao kovaL svasqa tacyaa daracaa ]Mbarza Aaho. toqao kovaL svasqa  qaaMbaayaca Aaho

qaaMbaayaca Aaho. k$Naa BaakayacaI Aaho naamasmarNa krayacao. k$Naa BaakayacaI Aaho naamasmarNa krayacao Aaho. BagavaMtalaa psaMAaho. BagavaMtalaa psaMt pDlaao tr tao svatÁt pDlaao tr tao svatÁ dar ]GaDola va Aat Gao

dar ]GaDola va Aat Gao[-[-la. naamasmarNa ha P`aBaavaI va saaola. naamasmarNa ha P`aBaavaI va saao pa saaQanaa P`akar Aaho hopa saaQanaa P`akar Aaho ho pTvaNyaasaazI puZcyaa pTvaNyaasaazI puZcyaa  ABaMgaat maa}laI saaMgatat … …

ABaMgaat maa}laI saaMgatat … …

ÈÈ 2 ÈÈ ÈÈ 2 ÈÈ cahUM

cahUM vaovaodIMdIM jaaNa saaih Saas~IM karNa È Aazraih puraNa hirsaI gaatI ÈjaaNa saaih Saas~IM karNa È Aazraih puraNa hirsaI gaatI È maMqau

maMqaunaI navanaIta tOnaI navanaIta tOsaMosaMo Gao AnaMta È vaayaaMGao AnaMta È vaayaaM vyaqa-vyaqa- kqaa saaMDI maagau- Èkqaa saaMDI maagau- È ek hrI Aa%maa jaIvaiSavasamaa È vaayaaM

ek hrI Aa%maa jaIvaiSavasamaa È vaayaaM tUM duga-maa na GaalaIM mana ÈtUM duga-maa na GaalaIM mana È &anadovaa paz hir ha vaOkuMz È Barlaa GanadaT hir idsao È &anadovaa paz hir ha vaOkuMz È Barlaa GanadaT hir idsao È caar vaodÊ saha Saas~oÊ Azra puraNao kovaL hircao vaNa-na krtat. vaodaM

caar vaodÊ saha Saas~oÊ Azra puraNao kovaL hircao vaNa-na krtat. vaodaM maQyao P`aqama sadacaar ksaa kravaa tomaQyao P`aqama sadacaar ksaa kravaa to saaM

saaMigatlao Aaho. maanavaaMigatlao Aaho. maanavaaMnao Aaplaonao Aaplao vaagaNao inayaMvaagaNao inayaMi~t k$na pXauvaRi<a kmaI kravaI va ihMsaaÊ WoSaÊ svaaqa-i~t k$na pXauvaRi<a kmaI kravaI va ihMsaaÊ WoSaÊ svaaqa- ASaa ASaa  Baavanaa saaoDUna P`

Baavanaa saaoDUna P` aomaÊ prao aomaÊ praopkar iSakavaa va Aaplyaa Baaopkar iSakavaa va Aaplyaa BaaogaocCa yaaogya irtInaogaocCa yaaogya irtInao pUNa-pUNa- kravyaat va %yaa baraobar sava-kravyaat va %yaa baraobar sava-~ ~  hir Aaho mhNajao

hir Aaho mhNajao sava-sava-~ Aa%mat<va Aaho Aa%masaat kravao. vao~ Aa%mat<va Aaho Aa%masaat kravao. vao damaQaIla BaaYaa kalamaanaaP`damaQaIla BaaYaa kalamaanaaP`  amaaNao samajaayalaa   amaaNao samajaayalaa  kizNa hao} laagalaI mhNaUna puraNao rcalaI

kizNa hao} laagalaI mhNaUna puraNao rcalaI gaogaolaI. pulaI. puraNaaMt gaaoraNaaMt gaao  oYTIÊ daKlao *yaaMcyaa sahayyaanao samajaavalao gaolao kI   oYTIÊ daKlao *yaaMcyaa sahayyaanao samajaavalao gaolao kI  vaa[-T vaagalao tr fL vaa[-T imaLtoÊ caaM

vaa[-T vaagalao tr fL vaa[-T imaLtoÊ caaMgalao vaagalao tr caaMgalao fL imaLto. vaodaMgalao vaagalao tr caaMgalao fL imaLto. vaodaM t jaot jao Aa%mat<vaacaoÊAa%mat<vaacaoÊ hirt<vaacao &ana idlao Aaho to

hirt<vaacao &ana idlao Aaho toca puraNaaMca puraNaaMt idlaot idlao Aaho. puAaho. puraNaaMraNaaMt f@t to saaoPyaa rsaaL gaaoYTI $pat Aaho .t f@t to saaoPyaa rsaaL gaaoYTI $pat Aaho . qaaoD@yaat sava-~ hircaoca vaNa-na Aaho

qaaoD@yaat sava-~ hircaoca vaNa-na Aaho . maanavaanao. maanavaanao pXaupXau %va saaoDUna maaNaUsa vhavao %va saaoDUna maaNaUsa vhavao %yaanaM%yaanaMtr dOvaIgauNa P`aaPt k$na tr dOvaIgauNa P`aaPt k$na  ‘mahamaanava’ vhavao va AMtIma

[-‘mahamaanava’ vhavao va AMtIma [-ññr t<vaalaa jaaNaU r t<vaalaa jaaNaU na [-na [-ññr vhavao ha sava-r vhavao ha sava- Saas~aMcaa ]_oXa AahoSaas~aMcaa ]_oXa Aaho. jasao takatUna . jasao takatUna 

laaoNaI ho saar inaGato %yaaP`amaaNao sava- Saas~acao

laaoNaI ho saar inaGato %yaaP`amaaNao sava- Saas~acao saar hir P`aaiPt hoca saar hir P`aaiPt hoca Aaho.Aaho. maa}laI saaM

maa}laI saaMgatatÊ jaIvaa%maa va prmaa%maa ekca Aaho %yaalaaca hir mhNatatÊ %yaalaaca naarayaNa t<va mhNatat.gatatÊ jaIvaa%maa va prmaa%maa ekca Aaho %yaalaaca hir mhNatatÊ %yaalaaca naarayaNa t<va mhNatat. Saas~aM

Saas~aMcaI BaaYaa kizNa ikcakT Asalyaanao saamaanya bauiQdlaa samajaayalaa AvaGaD AahocaI BaaYaa kizNa ikcakT Asalyaanao saamaanya bauiQdlaa samajaayalaa AvaGaD Aaho . tu. tu *yaa jaM*yaa jaMjaaLat pDU jaaLat pDU  nakaosa. hir naama Gao. hLU hLU tUlaa samajaola kI ekca hirt<va caracarat

nakaosa. hir naama Gao. hLU hLU tUlaa samajaola kI ekca hirt<va caracarat AaoAao tP`aaot Aaho.tP`aaot Aaho. hirpaz raoja vaacaavaa va %yaatIla P`a%yaok ABaMgaavar icaMtna manana kravao

hirpaz raoja vaacaavaa va %yaatIla P`a%yaok ABaMgaavar icaMtna manana kravao va %yaa P`amaaNaova %yaa P`amaaNao AacarNa kravao.AacarNa kravao. yaaogaaByaasaÊ vaod&anaÊ kma-kaMD [%yaaid kizNa va ~asadayak saaQanaaM

yaaogaaByaasaÊ vaod&anaÊ kma-kaMD [%yaaid kizNa va ~asadayak saaQanaaM poxaa kovaL hirpazacyaa pzNaÊ manana va poxaa kovaL hirpazacyaa pzNaÊ manana va  naamasmarNaanao hirP`

(4)

ÈÈ 3 ÈÈ

ÈÈ 3 ÈÈ

i~gauNa Asaar inaga-uNa hoM

i~gauNa Asaar inaga-uNa hoM saar saar È È saarasaar saarasaar ivacaar ivacaar hirpaz hirpaz ÈÈ sagauNa inagau-Na gauNaaMcao

sagauNa inagau-Na gauNaaMcao  o Avaga  o AvagauNa È uNa È hirvaINa hirvaINa mana vyaqa- mana vyaqa- jaaya Èjaaya È Avya> inarakar naahIM

Avya> inarakar naahIM %yaa A%yaa Aakar È akar È jaoqaaoina jaoqaaoina caracar hcaracar hirsaI BairsaI Bajaojao ÈÈ &anadovaa QyaanaIM ramaÌYNa manaIM

&anadovaa QyaanaIM ramaÌYNa manaIM È AnaMt janmaaoina puNya haoya ÈÈ AnaMt janmaaoina puNya haoya È hirpazat maa}laInaI maatoP`

hirpazat maa}laInaI maatoP` amaaNao A%yaM amaaNao A%yaMt hLuvaarpNao va pcaola evaZoca &ana$pI stnya pajalaot hLuvaarpNao va pcaola evaZoca &ana$pI stnya pajalao Aaho. hirpaz Aaho. hirpaz  krNao mhNajao kovaL %yaacao vaacana krNaoÊ %yaalaa gaMQa Axata vaahU 

krNao mhNajao kovaL %yaacao vaacana krNaoÊ %yaalaa gaMQa Axata vaahU na pUjaa krNaona pUjaa krNao navhonavho. maa}laI mhNatat . maa}laI mhNatat  hirpaz krNao

hirpaz krNao mhNajao saarasaar ivacaar krNao. KromhNajao saarasaar ivacaar krNao. Kro KaoToÊ sa%ya Asa%yaÊ ]pyaaogaI ina$pyaaoKaoToÊ sa%ya Asa%yaÊ ]pyaaogaI ina$pyaaogaIÊ ihtavah gaIÊ ihtavah  Aihtavah ho samajaNao

Aihtavah ho samajaNao mhNajao ivavaok krNao. maa}laI mah<vaacaomhNajao ivavaok krNao. maa}laI mah<vaacao saaMsaaMgatat baabaaroÊ “ivacaar kr. pXau ivacaar gatat baabaaroÊ “ivacaar kr. pXau ivacaar  k$ Sakt naahIt. tU maanava Aahosa.

[-k$ Sakt naahIt. tU maanava Aahosa. [-ññracaa pu~ Aahosa. tovha ivacaar kr va magaca %yaaP`amaaNao zrva va racaa pu~ Aahosa. tovha ivacaar kr va magaca %yaaP`amaaNao zrva va 

AacarNa kr.” maa}laI hirt<vaacao

vaNa-AacarNa kr.” maa}laI hirt<vaacao vaNa-na Asao krtat … … …na Asao krtat … … …

hoho sava- jagat sava- jagat i~gauNaa%mak Aaho. i~gauNaa%mak Aaho. %yaalaa naama$p A%yaalaa naama$p Aaho. vaaaho. vaastivak to Asaar stivak to Asaar mhNajao mhNajao Ba`Ba` amak Aaho. %yaacaa  amak Aaho. %yaacaa  AaQaar AsaNaaro hirt<va ho

AaQaar AsaNaaro hirt<va ho gauNaatItÊ $patIt mhNajao inagau-gauNaatItÊ $patIt mhNajao inagau-Na Aaho. jaoNa Aaho. jao gaaocar Aaho va Agaaocar Aahogaaocar Aaho va Agaaocar Aaho %yaacaa %yaacaa  AaQaar Agau

AaQaar AgauNa AsaoNa Asao prmat<vaÊ naarayaNa t<va ho Aaho. toprmat<vaÊ naarayaNa t<va ho Aaho. to Avya@tÊ inarakar Aaho. sava-Avya@tÊ inarakar Aaho. sava- caracaracaI ]%pi<a caracaracaI ]%pi<a  toqaUna haoto

toqaUna haoto..

maa}laI mhNatatÊ QyaanaI manaI ‘ramaÌYNa’ ho

maa}laI mhNatatÊ QyaanaI manaI ‘ramaÌYNa’ ho naama Asaavao. *yaacaa Aqa- ramaÌYNa t<vaÊ prmat<va honaama Asaavao. *yaacaa Aqa- ramaÌYNa t<vaÊ prmat<va ho naama$pacyaa AtIt Aaho va to

naama$pacyaa AtIt Aaho va toca sava-ca sava- caracaracaocaracaracao AiQaYzana AahoÊ ha Baava ina%ya AtÁkrNaat Asaavaa.AiQaYzana AahoÊ ha Baava ina%ya AtÁkrNaat Asaavaa. prmat<va ho sava-~ Aaho

prmat<va ho sava-~ Aaho hoho Baana satt AsaNao *yaalaaca hirlaa BajaNao mhNatat va %yaasaazI satt jaIBaoBaana satt AsaNao *yaalaaca hirlaa BajaNao mhNatat va %yaasaazI satt jaIBao naonao ‘ramaÌYNa hir’ naamasmarNa kravao

‘ramaÌYNa hir’ naamasmarNa kravao. hirlaa ASaaP`akaro BajaNao mhNajaoca jaaNaNao ho. hirlaa ASaaP`akaro BajaNao mhNajaoca jaaNaNao ho AnaMt janmaacaoAnaMt janmaacao puNya AahopuNya Aaho.. ÈÈ 4 ÈÈ

ÈÈ 4 ÈÈ BaavaoMvaINa

BaavaoMvaINa Bai> Bai>vaBai> Bai>vaINa maui> È INa maui> È baLoMvaINa SaibaLoMvaINa Sai> baaolaUM > baaolaUM nayao Ènayao È kOsaoina dO

kOsaoina dOvat vat P`asanna P`asanna <vairt <vairt È È ]gaa ]gaa rahoraho M inavaaMt iXaNasaI vaayaaM È M inavaaMt iXaNasaI vaayaaM È saayaasa kraonaI P`apM

saayaasa kraonaI P`apMca idnainaSaIM È hirsaI na BajasaI kaooNyaa gauNaoMca idnainaSaIM È hirsaI na BajasaI kaooNyaa gauNaoM ÈÈ &anado

&anadova mhNaoMva mhNaoM hirjap krNaoM È tuhirjap krNaoM È tuToTola QarNaMola QarNaMo P`apMcaacaoM ÈP`apMcaacaoM È maa}laI saaQanaotIla mah<vaacaI AavaSyak gaaoYT saaM

maa}laI saaQanaotIla mah<vaacaI AavaSyak gaaoYT saaM gatat. Bai@t mhNajao kovaL yaaMi~k jap navhogatat. Bai@t mhNajao kovaL yaaMi~k jap navhoÊ jaIBaonaoÊ jaIBaonao kovaL naama GaoNao mhNajao saaQanaa navho

kovaL naama GaoNao mhNajao saaQanaa navho . jaIBaÊ DaoLo. jaIBaÊ DaoLoÊ kanaÊ %vacaaÊ naak hI sava- kaya- krNaarI [Mid`yao AahoÊ kanaÊ %vacaaÊ naak hI sava- kaya- krNaarI [Mid`yao Aaho t.t.  Kro tr tI yaM~o Aahot. pNa saMvaodnaa ga`

 Kro tr tI yaM~o Aahot. pNa saMvaodnaa ga`hNa krNaaroÊ Baava Baavanaa krNaarohNa krNaaroÊ Baava Baavanaa krNaaro Ê BaaoÊ Baaoga Gaoga GaoNaaroNaaroÊ AiBamaana krNaaro hoÊ AiBamaana krNaaro ho AM

AMtÁkrNa Aaho. AMtÁkrNa svatÁ kma-tÁkrNa Aaho. AMtÁkrNa svatÁ kma- k$ Sakt naahI PaNa paMca [Mk$ Sakt naahI PaNa paMca [Mid`yaaWaroid`yaaWaro to Aaplyaa [cCoto Aaplyaa [cCoP`amaaNao kma-P`amaaNao kma-k$na Baaoga Gaoto. %yaamauLo jaIBa yaaM

k$na Baaoga Gaoto. %yaamauLo jaIBa yaaM i~kpNao ÌYNa ÌYNa mhNat Asaola va AMtÁkrNa dusaáyaa ivacaarat bauDlaoi~kpNao ÌYNa ÌYNa mhNat Asaola va AMtÁkrNa dusaáyaa ivacaarat bauDlao Asaola tr %yaacaa ]pyaaoga naahI. jyaacaM naava Gyaayaca %yaacaM

Asaola tr %yaacaa ]pyaaoga naahI. jyaacaM naava Gyaayaca %yaacaM AMtÁkrNaaWaro smarNa haoNao AavaSyak AahoAMtÁkrNaaWaro smarNa haoNao AavaSyak Aaho.. maa}laInaa manaÊ AMtÁkrNa va [M

maa}laInaa manaÊ AMtÁkrNa va [Mid`yao yaaMcaa sahayaaoid`yao yaaMcaa sahayaaoga GaDNao ho AiBaP`aot Aaho. Baavayau@t AMtÁkrNaanao naava ga GaDNao ho AiBaP`aot Aaho. Baavayau@t AMtÁkrNaanao naava  GaoNao mhNajao AM

GaoNao mhNajao AMtÁkrNaat ÌYNaacao Baana AsaavaoÊ ÌYNaacaa ivacaar manaat Asaavaa va jaIBaovar ÌYNaacao naava tÁkrNaat ÌYNaacao Baana AsaavaoÊ ÌYNaacaa ivacaar manaat Asaavaa va jaIBaovar ÌYNaacao naava  Asaavao.

Asaavao.

tai<vak BaaYaot mhNaayacao tr AMtÁkrNaacaI vaR

tai<vak BaaYaot mhNaayacao tr AMtÁkrNaacaI vaRi<a va [Mid`yaaMcaI Ìit *yaa daonhI eksaar#yaa Asaavyaat.i<a va [Mid`yaaMcaI Ìit *yaa daonhI eksaar#yaa Asaavyaat. [Mid`yaaMcaI Ìit hI AMtÁkrNaacyaa vaR

(5)

maa}laI puZo saaMgatatÊ dOvat P`

maa}laI puZo saaMgatatÊ dOvat P` asanna %varIt haoNaar naahI. baabaaro tu ektr saaQanaocaI gaDbaD krtaosa ikMvaa  asanna %varIt haoNaar naahI. baabaaro tu ektr saaQanaocaI gaDbaD krtaosa ikMvaa  Aaplyaa Baao

Aaplyaa BaaogaogaocCa purvaNyaasaazI P`apMcaat ra~MdIna P`acaMcCa purvaNyaasaazI P`apMcaat ra~MdIna P`acaMD saayaasa krtaosa. tU P`aqama XaaMt hao.inavaaMD saayaasa krtaosa. tU P`aqama XaaMt hao.inavaaM t basa.t basa. kmaI kma- kr. kmaI ivacaar kr. tuJaa XaINa kmaI kr va ko

kmaI kma- kr. kmaI ivacaar kr. tuJaa XaINa kmaI kr va ko vaL naama jap kr. P`vaL naama jap kr. P` aqama yaaMi~k naama smarNa  aqama yaaMi~k naama smarNa  hao[-la pNa P`

hao[-la pNa P` aya%naanao aya%naanao naavaabaraobar manaaMt %yaa naamaQaarI [-naavaabaraobar manaaMt %yaa naamaQaarI [-ññracaa Baava zovaayacaa P`aya%na kr maga hLU hLU racaa Baava zovaayacaa P`aya%na kr maga hLU hLU  *yaa *yaa 

P`P` apMcaaSaI jaao tu

 apMcaaSaI jaao tuJaa ~asadayak saMbaMQa AahoJaa ~asadayak saMbaMQa Aaho tao kmaI hao[-la. manaatUna saMsaarBaaoga [cCa kmaI haotao kmaI hao[-la. manaatUna saMsaarBaaoga [cCa kmaI hao tIla va [-tIla va [-ññr r 

P`P` aaiPtcaI [cCa vaaZola tovha naama jap krÊ naama jap krÊ

 aaiPtcaI [cCa vaaZola tovha naama jap krÊ naama jap krÊ naama jap kr.naama jap kr. ÈÈ 5 ÈÈ

ÈÈ 5 ÈÈ yaaooo

yaaooogayaagaivaQaI yaoNaogayaagaivaQaI yaoNao M navho M navho isaiQd È isaiQd È vaayaaMica vaayaaMica ]paQaI dMBa ]paQaI dMBa Qama- ÈQama- È BaavaoM

BaavaoMvaINa dovaINa dova na kLova na kLo inaÁ saMinaÁ saMdoh doh È È gau$vaINa gau$vaINa AnauAnauBava kOsaa kLo ÈBava kOsaa kLo È tpo

tpo MvaINa dO MvaINa dOvat idQalyaavavat idQalyaavaINa P`aaPt INa P`aaPt È È gaujaoMvaINa gaujaoMvaINa iht kaoNa iht kaoNa saaMsaaM gao Ègao È &anadova

&anadova saaMgao saaMgao _YTaMtacaI _YTaMtacaI maat maat È È saaQaUMcaosaaQaUMcao saMsaMgatI trNaaopaya ÈgatI trNaaopaya È maa}laI puZo

maa}laI puZo saaMgatat saaMgatat … … … …… saaQanaa kao

saaQanaa kaoNatIhI AsaaoNatIhI AsaaoÊ tI saaQanaa Baavayau@t AMtÁkrNaanao kravaI. Baava mhNajaoÊ tI saaQanaa Baavayau@t AMtÁkrNaanao kravaI. Baava mhNajao iva iva ññ asaÊ EaQdaÊ Ka~IÊ asaÊ EaQdaÊ Ka~IÊ

P`P` aomaÊ AnaukMpaÊ snaohÊ manaacaa lagaavaÊ tIv`

 aomaÊ AnaukMpaÊ snaohÊ manaacaa lagaavaÊ tIv` a [cCa. qaaoD@yaat Baava *yaa Sabdacao Anao a [cCa. qaaoD@yaat Baava *yaa Sabdacao Anaok Aqa-k Aqa- haohao} Saktat.} Saktat. qaaoD@yaat Baava mhNajao jao AMtÁkrNaat Aaho

qaaoD@yaat Baava mhNajao jao AMtÁkrNaat Aaho toca Ìitt Asaavaotoca Ìitt Asaavao va jaI Ìit krt Aahaot %yaa maagao taoca va jaI Ìit krt Aahaot %yaa maagao taoca  Baava Asaavaa. Ìit va AMtÁkrNaatIla ivacaar iBanna nasaavaot. maa}laIcaa Baava Asaa Aaho ik Ìit gaaO Baava Asaavaa. Ìit va AMtÁkrNaatIla ivacaar iBanna nasaavaot. maa}laIcaa Baava Asaa Aaho ik Ìit gaaO Na Na  Aaho

Aaho PaNa %yaamaagaIla Baava mah<vaacaa Aaho. kovaL AMtÁkrNaatIla BaavaamauLo dova P`aaPt haoPaNa %yaamaagaIla Baava mah<vaacaa Aaho. kovaL AMtÁkrNaatIla BaavaamauLo dova P`aaPt hao tao.tao. maa}laI mhNatat yaaogaaByaasaÊ ya&yaaga [%yaaid saaQanao ko

maa}laI mhNatat yaaogaaByaasaÊ ya&yaaga [%yaaid saaQanao ko laI va %yaamaagao [-laI va %yaamaagao [-ññr P`aaiPt ha Baava nasaola ikMvaa tI r P`aaiPt ha Baava nasaola ikMvaa tI 

iËyaa ih yaaMi~k Asaola tr kaihca P`

iËyaa ih yaaMi~k Asaola tr kaihca P` aaPt haoNaar naahI. yaalaa dMBaacarNa ikMvaa KaoTo aaPt haoNaar naahI. yaalaa dMBaacarNa ikMvaa KaoToÊ inarqa-Ê inarqa-k AacarNa k AacarNa  mhNatat %yaamaQaUna Aa%mat<vaacao

mhNatat %yaamaQaUna Aa%mat<vaacao &ana haoNaar naahI.&ana haoNaar naahI. PaNa ha

PaNa ha Baava yaavBaava yaavaa ksaaÆ aa ksaaÆ *yaa saazI *yaa saazI gau$cyaa maagau$cyaa maaga-ga-dSa-naacaI garja Aaho. Saas~Ê pustkoÊ pMiDt *yaaMdSa-naacaI garja Aaho. Saas~Ê pustkoÊ pMiDt *yaaM cyaakDUna cyaakDUna  maaihtI imaLto pNa %yaa maaihtIcaa ]pyaaoga ksaa krayacaa ho

maaihtI imaLto pNa %yaa maaihtIcaa ]pyaaoga ksaa krayacaa ho kovaL AnaukovaL AnauBavaI gau$kDU BavaI gau$kDU na kLto. EaIgau$ na kLto. EaIgau$  Aapalyaalaa P`a%yaxa AacarNa iSakvatat va cauklao tr du$st krtat pNa gau

Aapalyaalaa P`a%yaxa AacarNa iSakvatat va cauklao tr du$st krtat pNa gau $ $ P`P`  aaiPt va gau  aaiPt va gau$ ÌposaazI $ ÌposaazI  maa}laI AapNa kaya kravao to saaMgatat. saaQakanao tp kravao

maa}laI AapNa kaya kravao to saaMgatat. saaQakanao tp kravao mhNajaomhNajao [Mid`ya saMyama va Aacaar saM[Mid`ya saMyama va Aacaar saMyama kravaa.yama kravaa. doNao mhNajao dana kravao. dana mhNajao

doNao mhNajao dana kravao. dana mhNajao %yaaga. Qanaacaa %yaagaÊ vastucaa %yaaga ha sqaUla %yaaga Aaho%yaaga. Qanaacaa %yaagaÊ vastucaa %yaaga ha sqaUla %yaaga Aaho . gau$laa . gau$laa  Aaplao mana Ap-Na krNao

Aaplao mana Ap-Na krNao mhNajao gau$cyaa mataXaI sahmat AsaNao ha Kra AiBaP`mhNajao gau$cyaa mataXaI sahmat AsaNao ha Kra AiBaP` aot %yaaga Aaho aot %yaaga Aaho. %yaaca barao. %yaaca baraobar bar  gau$var snaoh jaDvaNao va gau

gau$var snaoh jaDvaNao va gau$caa snaoh P`aaPt krNao garjaocao Aaho karNa gaujaovaINaÊ mhNajao P`aoma AsalyaaiSavaaya $caa snaoh P`aaPt krNao garjaocao Aaho karNa gaujaovaINaÊ mhNajao P`aoma AsalyaaiSavaaya  AapulakI ]%pnna JaalyaaiXavaaya kaoNaI kahI iht saaMgat n

AapulakI ]%pnna JaalyaaiXavaaya kaoNaI kahI iht saaMgat naahI.aahI. maha%mao mhNatat saaQau saMgatI iSavaaya dusara ]paya n

maha%mao mhNatat saaQau saMgatI iSavaaya dusara ]paya naahI. saaQaucaI madt GaoaahI. saaQaucaI madt Gao Nao va %yaasaazI %yaaMcyaa puNao va %yaasaazI %yaaMcyaa puZo laIna haoNaoZo laIna haoNao ho A%yaMt mah<vaacao

ho A%yaMt mah<vaacao AahoAaho. sad\gau$ca ko. sad\gau$ca kovaL Aaplyaalaa &ana P`vaL Aaplyaalaa &ana P` aaPt krNyaasaazI madt k$ Saktat. aaPt krNyaasaazI madt k$ Saktat. ÈÈ 6 ÈÈ

ÈÈ 6 ÈÈ saaQaubaao

saaQaubaaoQa Jaalaa Qa Jaalaa tao nauraoinayaaM tao nauraoinayaaM zolaa È zolaa È zayaIMca mauralazayaIMca mauralaa Anaua AnauBava ÈBava È kapuracyaa vaatI ]jaLlaI jyaao

kapuracyaa vaatI ]jaLlaI jyaaotI È tI È zayaIMca zayaIMca samaaPtI samaaPtI JaalaI JaalaI jaOjaOsaI ÈsaI È maaoxaroKo Aalaa BaagyaM

maaoxaroKo Aalaa BaagyaM  o   o ivanaTlaa ivanaTlaa È È saaQaUMsaaQaUMcaa,caa, AMAMiklaa hirBa> Èiklaa hirBa> È &anadovaa gaaoDI saM

(6)

saaQauÊ saMtjana va gau$cyaa saM

saaQauÊ saMtjana va gau$cyaa saMgaacao maha%mya &anadogaacao maha%mya &anadova puZo caalaU zova puZo caalaU zovatat. jaao saMt saMgaat Asatao %yaacao Baagya maaozovatat. jaao saMt saMgaat Asatao %yaacao Baagya maaozo Asato %yaalaa *yaaca janmaat maaoxa P`aaPt hao

Asato %yaalaa *yaaca janmaat maaoxa P`aaPt haotao. gau$ saaQanaa k$na GaotatÊ &ana dotao. gau$ saaQanaa k$na GaotatÊ &ana do tat. caukIcao inavaarNa tat. caukIcao inavaarNa  krtat va svatÁcyaa isaiQdcaa ]pyaaoga iSaYyaacyaa ]QdarasaazI krtat. iSaYyaanao f@t %yaaMcyaa saMgatIt  krtat va svatÁcyaa isaiQdcaa ]pyaaoga iSaYyaacyaa ]QdarasaazI krtat. iSaYyaanao f@t %yaaMcyaa saMgatIt  rhayacao Asato

rhayacao Asato va to saaMva to saaMgatIla tsao vaagaayacao AsatogatIla tsao vaagaayacao Asato. baakI sava- jabaabadarI gau. baakI sava- jabaabadarI gau $McaI Asato.$McaI Asato. maa}laI ]dahrNa dotatÊ kapur jaLalaa kI tao

maa}laI ]dahrNa dotatÊ kapur jaLalaa kI tao naaihsaa haotaonaaihsaa haotao. %yaacaI raK doiKla iSallak rhat naahI.. %yaacaI raK doiKla iSallak rhat naahI. ]rtao tao

]rtao tao f@t sauvaasa. saaQauf@t sauvaasa. saaQau saMgaamauLo saaQakatIla daoYa ta%kaL jaLtat va %yaacaa Ahma\Ê mama Baava naYT saMgaamauLo saaQakatIla daoYa ta%kaL jaLtat va %yaacaa Ahma\Ê mama Baava naYT  hao}na tao

[-hao}na tao [-ññr t<vaalaa paor t<vaalaa paohaocataohaocatao.%yaalaa KTaTaop krayalaa laagat naahI. v`atÊ tIqa-Ê yaao.%yaalaa KTaTaop krayalaa laagat naahI. v`atÊ tIqa-Ê yaao gaÊ yaaga [%yaaid gaÊ yaaga [%yaaid 

kYTdayak saaQanaa na krta tao jaagao

kYTdayak saaQanaa na krta tao jaagaovarca Aa%ma&anaI haotaovarca Aa%ma&anaI haotao. saaQau saMgaacaI gaao. saaQau saMgaacaI gaaoDI ikMvaa maihmaa [tka maaoDI ikMvaa maihmaa [tka maaoza za  Aaho

Aaho kI kovkI kovaL sahaL sahvaasaanao vaasaanao saaQakalaa saaQakalaa [-[-ññr t<va sava-~ Aaho yaacaa saaxaa%kar haotaor t<va sava-~ Aaho yaacaa saaxaa%kar haotao..

ÈÈÈÈ

7ÈÈ

7ÈÈ

pva-taP`amaaNao patk krNao

pva-taP`amaaNao patk krNao È È vaja`laop vaja`laop haoNaoMhaoNaoM ABa>aMABa>aMsaI ÈsaI È naahIM jyaasaI

naahIM jyaasaI Bai> tao pitt Bai> tao pitt ABa> È ABa> È hirsaI na BahirsaI na Bajat dOvaht Èjat dOvaht È AnaM

AnaMt vaacaaL t vaacaaL barLtI barL barLtI barL È È %yaaM kOsaoina %yaaM kOsaoina gaaopaL pavaogaaopaL pavao hrI ÈhrI È &anado

&anadovaa P`avaa P`amaaNa Aa%mamaaNa Aa%maa ha a ha inaQaana È inaQaana È savaa-Msavaa-M GaTIM pUNa-GaTIM pUNa- ek naaMdoek naaMdo ÈÈ maanavaI janmaasa yao}na hirBai@t kravaI ABa@t hao} nayao. jaao ABa@t

[-maanavaI janmaasa yao}na hirBai@t kravaI ABa@t hao} nayao. jaao ABa@t [- ññr na maanata kovaL saur na maanata kovaL sau K Baaogaat  K Baaogaat 

magna Asatao tao patkI AsataoÊ dO

magna Asatao tao patkI AsataoÊ dOvaihna Asataovaihna Asatao. %yaalaa Anao. %yaalaa Anaok duÁKo sahna kravaI laagatat. %yaatU k duÁKo sahna kravaI laagatat. %yaatU na %yaaMna %yaaMcaI caI  sausauTka nasatoTka nasato. %yaaMcaI duÁKo. %yaaMcaI duÁKo vaja`vaja`laolaopasaarKI Ga+ va kayamacaI haotat. krtat. maa}laIcao saaMgaNao Asao AahopasaarKI Ga+ va kayamacaI haotat. krtat. maa}laIcao saaMgaNao Asao Aaho kI kovaL pustkI &anaavar baDbaD krNao ]pyaaogaacao naahI %yaaM

kI kovaL pustkI &anaavar baDbaD krNao ]pyaaogaacao naahI %yaaM naa [-naa [-ññrt<va samajat naahI. dRZ Baava rt<va samajat naahI. dRZ Baava 

mah<vaacaa Aaho

mah<vaacaa Aaho. ho [-. ho [-ññrt<va savaa-rt<va savaa- MmaQyao MmaQyao mhNajaomhNajao sajaIva va inaija-sajaIva va inaija-va saRYTImaQyao AaotP`aaot Aahova saRYTImaQyao AaotP`aaot AahoÊ ha Baava ]%pnna Ê ha Baava ]%pnna 

haoNao mah<vaacao va ho

haoNao mah<vaacao va ho kovaL gaukovaL gau$Bai@tmauLo va naamasmarNaanao GaDU Sakto$Bai@tmauLo va naamasmarNaanao GaDU Sakto Asaa maa]laIMAsaa maa]laIMcaa raoK Aahocaa raoK Aaho va ha ivacaar va ha ivacaar  puZcyaa ABaMgaat spYT kolaa Aaho.

puZcyaa ABaMgaat spYT kolaa Aaho.

ÈÈ 8 ÈÈ ÈÈ 8 ÈÈ saMtaMcao saMgatI

saMtaMcao saMgatI manaaomaaga-- manaaomaaga-- gatI È gatI È AakLavaa EAakLavaa EaIptI yaoNaoaIptI yaoNao M pMqaM M pMqaM  o È  o È ramaÌYNa vaacaa

ramaÌYNa vaacaa Baava ha jaBaava ha jaIvaacaa È Ivaacaa È Aa%maa jaao Aa%maa jaao iSavaacaa rama iSavaacaa rama jap Èjap È ekt<vanaama

ekt<vanaama saaiQatI saaiQatI saaQana saaQana È È WOWOtacao baMQana na baaMiQajaotacao baMQana na baaMiQajao ÈÈ naamaamaR

naamaamaRtgaaoDI tgaaoDI vaOYNavaaM vaOYNavaaM laaQalaI laaQalaI È È yaaoyaaoigayaaM saaQalaI jaIvanakLa ÈigayaaM saaQalaI jaIvanakLa È sa<var ]ccaar P`

sa<var ]ccaar P` alhadIM  alhadIM ibaMbalaa ibaMbalaa È È ]wvaa la]wvaa laaQalaa ÌYNadaQalaa ÌYNadata Èata È &anado

&anadova mhNao naama hova mhNao naama ho M  M saulaBa saulaBa È È sava-~ sava-~ dudula-Ba ivarLa jaaNao Èla-Ba ivarLa jaaNao È maa}laI Aata naamasmarNa ksao saao

maa}laI Aata naamasmarNa ksao saaopo va P`aBaavaI saaQana Aahopo va P`aBaavaI saaQana Aaho ho saaMho saaMgatat. saMt saMgat AsaNaogatat. saMt saMgat AsaNao P`P` aqama mah<vaacao aqama mah<vaacao Aaho. sa%saMgaamau

Aaho. sa%saMgaamauLoLo mana sanmaagaa-var rahUna naamasmarNa kravao. naamasmarNa P`mana sanmaagaa-var rahUna naamasmarNa kravao. naamasmarNa P` aBaavaI saaQana Aaho ho Kroca Aaho PaNa  aBaavaI saaQana Aaho ho Kroca Aaho PaNa   %yaa jaaoDIlaa duja-na saMgatIcaa %yaaga va saMt janaaMcyaa sahvaasaacaa svaIkar hao

 %yaa jaaoDIlaa duja-na saMgatIcaa %yaaga va saMt janaaMcyaa sahvaasaacaa svaIkar hao Nao garjaocao AahoNao garjaocao Aaho. maa}laI mhNatat . maa}laI mhNatat  sa%saMga va naamasmarNaanao

(7)

maa}laI naamasmarNaacaI pQdt saaM

maa}laI naamasmarNaacaI pQdt saaMgatat. [-gatat. [-ññracao naava GaotaMnaa to vaacaonao Gyaavao pNa %yaavaoLI mana [tr izkaNaI racao naava GaotaMnaa to vaacaonao Gyaavao pNa %yaavaoLI mana [tr izkaNaI 

nasaavao. rama ÌYNa hir ha AMtÁkrNaacaa Baava Asaavaa. saaxaat iXava Bagavaana ramanaamaacao ]ccaarNa

nasaavao. rama ÌYNa hir ha AMtÁkrNaacaa Baava Asaavaa. saaxaat iXava Bagavaana ramanaamaacao ]ccaarNa krtat.krtat. rama ha SaMkracaa Aa%maa Aaho

rama ha SaMkracaa Aa%maa Aaho. P`a%yaok jaIva ramat<va Aaho. P`a%yaok jaIva ramat<va Aaho. iXavat<va doKIla ramat<va AahoÊ ASaa Baavanaonao. iXavat<va doKIla ramat<va AahoÊ ASaa Baavanaonao naama smarNa kravao. jarI saao

naama smarNa kravao. jarI saaoyaI saazI ek ivaiXaYT naama mhNajaoyaI saazI ek ivaiXaYT naama mhNajao EaIgaNaoSaÊ EaIramaÊ EaId<a Asao GaoEaIgaNaoSaÊ EaIramaÊ EaId<a Asao Gao tlao trI *yaa tlao trI *yaa  sava- do

sava- dovataMcyaa izkaNaI ekca t<va AahovataMcyaa izkaNaI ekca t<va Aaho Asaa dRAsaa dRZ Baava Asaavaa. PaNa jar Anaok<vaacaI Baavanaa manaat Z Baava Asaavaa. PaNa jar Anaok<vaacaI Baavanaa manaat  AsalaI tr maa~ baMQana pDto. *yaa jagaat Anaok naama $po Aahot va tI vaogavaogaLI samajalyaanao

AsalaI tr maa~ baMQana pDto. *yaa jagaat Anaok naama $po Aahot va tI vaogavaogaLI samajalyaanao piriCnnatocaI piriCnnatocaI  Baavanaa

Baavanaa yaoto. yaoto. maI maI vaogaLaÊ vaogaLaÊ tao tao vaogaLaÊ vaogaLaÊ [-[-ññr vaogaLa ASaa Baavanaonao manaat Asaur vaogaLa ASaa Baavanaonao manaat Asaurxaa yau@t Baya ]%pnna haotorxaa yau@t Baya ]%pnna haoto va va 

hohoca baMQana Aaho. pNa jar sava-~ ekca [-Xat<va Aahoca baMQana Aaho. pNa jar sava-~ ekca [-Xat<va Aaho ho Qyaanaat Aalaoho Qyaanaat Aalao va kaoNatohI naama japasaazI Gaotlao tr va kaoNatohI naama japasaazI Gaotlao tr  mana %yaa ekt<vaa

pya-mana %yaa ekt<vaa pya- Mt paohcato. maa}laI mhNatat yaao Mt paohcato. maa}laI mhNatat yaaogaacyaa saa*yaanao jaI P`aaiPt haogaacyaa saa*yaanao jaI P`aaiPt hao toto tIca P`aaiPt ASaa tIca P`aaiPt ASaa  P`P`  akarcyaa naama japanao haoto

  akarcyaa naama japanao haoto va hI gaaova hI gaaoDI vaODI vaOYNavajanaaMnaaÊ hirBa@taMnaa kLlaI haotI. AnaoYNavajanaaMnaaÊ hirBa@taMnaa kLlaI haotI. Anaok hirBa@taMpOk hirBa@taMpOkI kI  P`P` alhadanao

 alhadanao vaasauvaasaudovaacaodovaacao kovaL smarNa kolaoÊ ]Qdvaanao EaIÌYNaacao smarNa kolao daoGaaMnaahI P`a%yaxa BagavaMtacaI P`kovaL smarNa kolaoÊ ]Qdvaanao EaIÌYNaacao smarNa kolao daoGaaMnaahI P`a%yaxa BagavaMtacaI P` aaiPt  aaiPt  sausaulaBatonao JaalaI.laBatonao JaalaI.

maa}laI mhNatat naama ho Asao

maa}laI mhNatat naama ho Asao saulaBa saaQana AahoÊ [tr saaQanao jarI caaMgalaI AsalaI trI kizNa AahosaulaBa saaQana AahoÊ [tr saaQanao jarI caaMgalaI AsalaI trI kizNa Aaho t mhNaUna t mhNaUna   %yaakDo du

 %yaakDo dula-xa k$na kola-xa k$na kovaL naama smarNa kravao.vaL naama smarNa kravao.

naama smarNa ho kovaL yaaMi~k kma- naahI Aaho %yaasaazI laagaNaarI jaaNa va gau$Bai@t *yaacao mah<va punha puZIla  naama smarNa ho kovaL yaaMi~k kma- naahI Aaho %yaasaazI laagaNaarI jaaNa va gau$Bai@t *yaacao mah<va punha puZIla  AaovaI maQao maa}laI saaMgatat.

AaovaI maQao maa}laI saaMgatat.

ÈÈ 9 ÈÈ ÈÈ 9 ÈÈ ivaYNauvaINa jap vyaqa- %yaacao

ivaYNauvaINa jap vyaqa- %yaacao M & M &ana ana È È ramaÌYNaIM ramaÌYNaIM mana mana naahIMnaahIM jyaacao Èjyaacao È ]pjaaoina krMTa naoNao AWO

]pjaaoina krMTa naoNao AWOtvaaTa È tvaaTa È ramaÌYNaIM ramaÌYNaIM pOza kOsapOza kOsaoina haoina haoya Èoya È WOtacaI

WOtacaI JaaDNaI JaaDNaI gau$vaINa gau$vaINa &ana &ana È È tyaa tyaa kOsaokOsao M kIt- M kIt-na GaDola naamaIM Èna GaDola naamaIM È &anadova mhNao

&anadova mhNao sagauNa sagauNa hMo hMo Qyaana Qyaana È È naamapaz naamapaz maaOmaaOna P`na P` apMcaacao È apMcaacao È maa}laI Aata ko

maa}laI Aata kovaL Sabd&anaÊ pustkI &anaacaI inaMda krtat. kovaL Sabd&anaÊ pustkI &anaacaI inaMda krtat. ko vaL pustkI paMiD%ya AahoÊ Anaok ga`MvaL pustkI paMiD%ya AahoÊ Anaok ga`M qaacaoqaacao vaacana kolaoÊ Anaok ivaWtaPaUNa- va AByaasapUNa- ga`Mqa ilaihlaoÊ vyaa#yaanao idlaI pNa ramaÌYNa caraNaI mana laavalao vaacana kolaoÊ Anaok ivaWtaPaUNa- va AByaasapUNa- ga`Mqa ilaihlaoÊ vyaa#yaanao idlaI pNa ramaÌYNa caraNaI mana laavalao naahIÊ naamasmarNa ko

naahIÊ naamasmarNa kolao naahI tr %yaacaolao naahI tr %yaacao &ana inarqa-k Aaho. dusaro&ana inarqa-k Aaho. dusaro Asao kI jaaoAsao kI jaao P`a%yaok doP`a%yaok dovatot ikMvatot ikMvaa ivaivaQatovaa ivaivaQatot t  BaoBaod dRYTI zovataoÊ jyaalaa rama vaogaLa ÌYNa vaogaLa [tkaca kaya sava- jaIvamaa~ va saRiYT vaogavaogaLI vaaTto taod dRYTI zovataoÊ jyaalaa rama vaogaLa ÌYNa vaogaLa [tkaca kaya sava- jaIvamaa~ va saRiYT vaogavaogaLI vaaTto tao krM

krMTa mhNajaoTa mhNajao A&anaIca Aaho. Anaoktot dRiYT yaavaI yaasaazI kovaL gau$ kRpa hvaI. gauA&anaIca Aaho. Anaoktot dRiYT yaavaI yaasaazI kovaL gau$ kRpa hvaI. gau $ P`asaadamauLo$ P`asaadamauLo &ana &ana  imaLto va gau$ kDUna imaLalaolao &ana AWO

imaLto va gau$ kDUna imaLalaolao &ana AWOt dRiYT doto va maga naamasmarNaamauLo ikt-na GaDtot dRiYT doto va maga naamasmarNaamauLo ikt-na GaDto Ê mhNajao tillanata Ê mhNajao tillanata  haoto va tillanatonao

haoto va tillanatonao AanaMd haoAanaMd haotao va rama t<va imaLtotao va rama t<va imaLto..

maa}laI mhNatatÊ ekda AWOt dRiYT imaLalaIÊ Anaok<vaat ek<va idsaU laagalao ik sagauNa saakar P`aitmaocao maa}laI mhNatatÊ ekda AWOt dRiYT imaLalaIÊ Anaok<vaat ek<va idsaU laagalao ik sagauNa saakar P`aitmaocao dSa-na doiKla Qyaanaca haoto va naamasmarNaaMt mana laagalao

dSa-na doiKla Qyaanaca haoto va naamasmarNaaMt mana laagalao kI P`apMkI P`apMca maaOca maaOna haotaona haotao. P`apMcaatIla AaQaI vyaaiQaÊ sauK . P`apMcaatIla AaQaI vyaaiQaÊ sauK  duduÁKoÊ AaSaa inaraSaa *yaa savaa-tUna saaQak AilaPt haotao. ihca maaOnaI Avasqaa. duusaro AsaoÁKoÊ AaSaa inaraSaa *yaa savaa-tUna saaQak AilaPt haotao. ihca maaOnaI Avasqaa. duusaro Asao laaok Asatat tolaaok Asatat to kovaL vaacaaL AsatatÊ mhNajao

(8)

Bajana Á ramaÌYNahir 

Bajana Á ramaÌYNahir − − jaya jaya ramaÌYNahir jaya jaya ramaÌYNahir 

ÈÈ 10 ÈÈ ÈÈ 10 ÈÈ i~vaoNaI saMgamaIM naanaa tIqao

i~vaoNaI saMgamaIM naanaa tIqao - Ba`maI  - Ba`maI È È ica<a naahIM ica<a naahIM naamaIM trI naamaIM trI toM vyaqa- toM vyaqa- ÈÈ naamaasaI

naamaasaI ivanmauK ivanmauK tao nar tao nar paipyaa È paipyaa È hirvaINa hirvaINa QaaMQaaMvayaa napvaovayaa napvao kaoNaI ÈkaoNaI È puraNaP`aisaQd baao

puraNaP`aisaQd baaoilalaoilalao vaailmak È naamaMvaailmak È naamaM  o itnhI laao  o itnhI laaok ]QdrtI Èk ]QdrtI È &anadova mhNao

&anadova mhNao naama naama japa japa hrIcaMo hrIcaMo È È prMprMpra %yaacaMpra %yaacaM  o kuL SauQd È  o kuL SauQd È naamaat jar ica<a nasaola tr P`ayaagaaid

tIqaa-naamaat jar ica<a nasaola tr P`ayaagaaid tIqaa- cao snaana va Ba`maNa kocao snaana va Ba`maNa kolaolao trI vyaqa-trI vyaqa- Aaho. piva~ tIqaoAaho. piva~ tIqao - manaanao saovana  - manaanao saovana  krayacaI Asatat. tIqa- xao`~asa gaolao va to

krayacaI Asatat. tIqa- xao`~asa gaolao va to qao koqao kovaL gadI-vaL gadI- baiGatlaI va mana kavalao ikMvaa gaObaiGatlaI va mana kavalao ikMvaa gaO rsaaorsaaoya JaalaI mhNaUna ya JaalaI mhNaUna  ]iWgna Jaalao tr fL imaLt naahI. maa}laI tIqa- yaa~a krNyaavar iTka krt naaiht pNa yaa~a hI Baava  ]iWgna Jaalao tr fL imaLt naahI. maa}laI tIqa- yaa~a krNyaavar iTka krt naaiht pNa yaa~a hI Baava  zo}na kravaI. satt %yaa

[-zo}na kravaI. satt %yaa [-ññracaa Aazva mania Asaavaa va maga P`ayaaga, )iYakoSa,racaa Aazva mania Asaavaa va maga P`ayaaga, )iYakoSa, kaSaI, ramaokaSaI, ramaoññr ASaa izkaNaI r ASaa izkaNaI 

kolaolaa P`avaasa pavatao pNa manI n

kolaolaa P`avaasa pavatao pNa manI naamasmarNaacaa p@ka Aazva Asaavaa.aamasmarNaacaa p@ka Aazva Asaavaa.

jaao )dyaat naamasmarNaacaa Baava zovat naahI tao nar papI ikMvaa dOvaht Aaho. maa}laI vaailmakI mau

jaao )dyaat naamasmarNaacaa Baava zovat naahI tao nar papI ikMvaa dOvaht Aaho. maa}laI vaailmakI mau inacaa inacaa  daKlaa do

daKlaa dotatÊ jarI rama naama ]laTo japlaotatÊ jarI rama naama ]laTo japlao trI vaailmakIcaa ]Qdar Jaalaa. jaIBaovar ksaohI k$na naama AalaotrI vaailmakIcaa ]Qdar Jaalaa. jaIBaovar ksaohI k$na naama Aalao Paaihjao

PaaihjaoÊ hLU hLU toÊ hLU hLU to )dyaat ]trto. naamasmarNaanao svatÁcaa ]Qdar tr haotao)dyaat ]trto. naamasmarNaanao svatÁcaa ]Qdar tr haotaoca pNa sava-ca pNa sava- kUL SaukUL SauQd haoto ha Qd haoto ha  naama maihmaa Aaho

naama maihmaa Aaho..

ÈÈ 11 ÈÈ ÈÈ 11 ÈÈ hir ]ccaarNaIM

hir ]ccaarNaIM AnaMt papraSaI AnaMt papraSaI È È jaatIla layaajaatIla layaasaI xaNamaa~oM saI xaNamaa~oM ÈÈ tRNa AignamaoLoM samarasa Jaalao

tRNa AignamaoLoM samarasa Jaalao  M   M È È tOsaoMtOsaoM naamaoM kolaMnaamaoM kolaM  o japtaM hir È  o japtaM hir È hir ]ccaarNa maM

hir ]ccaarNa maM~ ha ~ ha AgaaQa AgaaQa È È pLo BpLo BaUtbaaQaa aUtbaaQaa BaoBaoNaMoNaMo toqaMo ÈtoqaMo È &anadova mhNao

&anadova mhNao hir maaJaa samaqa-hir maaJaa samaqa- È È na krvna krvao ao Aqa- Aqa- ]pinaYadaM ]pinaYadaM ÈÈ kovaL hir hir Asao

kovaL hir hir Asao manaanao mhTlao tr papacyaa raSaI jaLUna jaatat. Aignacyaa sahvaasaat jaomanaanao mhTlao tr papacyaa raSaI jaLUna jaatat. Aignacyaa sahvaasaat jao yaoyaoto to jaLUna to to jaLUna  jaatoÊ SauQd haoto. hir t<va pUNa- SauQd t<va Aaho

jaatoÊ SauQd haoto. hir t<va pUNa- SauQd t<va Aaho . %yaacaa jaovha spSa- haotao tovha kaihhI SauQd hao. %yaacaa jaovha spSa- haotao tovha kaihhI SauQd hao toto.. maa}laI mhNatat ik hir naama japanao xaNaaMt papo

maa}laI mhNatat ik hir naama japanao xaNaaMt papo jaLtat ih AitSayaaoi@t naahI. jyaavaoLI naama Gaotlao jaatojaLtat ih AitSayaaoi@t naahI. jyaavaoLI naama Gaotlao jaato  %yaa xaNaI pUvaI-caI papo naYT

 %yaa xaNaI pUvaI-caI papo naYT haotat. naamaaSaI ek$p Jaalaolao mana %yaa xaNaI haotat. naamaaSaI ek$p Jaalaolao mana %yaa xaNaI sava- ivakarapasaUna mau@t Asatosava- ivakarapasaUna mau@t Asato pNa pNa  puZcyaa xaNaI Baana na raihlyaanao naamasmarNa saaoDtaca mana pu

puZcyaa xaNaI Baana na raihlyaanao naamasmarNa saaoDtaca mana pu nha papakDo P`nha papakDo P` avaR<a haoto. avaR<a haoto. hirnaamaamauLo BaUt baaQaa va Baya naYT hao

hirnaamaamauLo BaUt baaQaa va Baya naYT hao to. BaU to. BaU t baaQaa haoNao mhNajao mana Ba`imaYT AsaNao. mana Ba`t baaQaa haoNao mhNajao mana Ba`imaYT AsaNao. mana Ba` imaYT kamaÊimaYT kamaÊ Ëao

ËaoQa va sauKacyaa AitrokI tRYNaoQa va sauKacyaa AitrokI tRYNaomauLo haoto. kamaÊ ËaoQa va BaaogaocCa maaNasaalaa vaomauLo haoto. kamaÊ ËaoQa va BaaogaocCa maaNasaalaa vao Dyaa krtat. naamasmarNaanaoDyaa krtat. naamasmarNaanao kamavao

kamavaoga va ËaoQaavaoga kmaI haotao. naamaat mana rmalao tr manaalaa vastuBaaogaacaI garja rhat naahI. BaaogaaivaNaa ga va ËaoQaavaoga kmaI haotao. naamaat mana rmalao tr manaalaa vastuBaaogaacaI garja rhat naahI. BaaogaaivaNaa   %yaalaa AanaM

 %yaalaa AanaMdacaI AnauBaU dacaI AnauBaU it imaLto. hI AnauBavaacaI gaaoYT Aaho. svatÁ yaacaa AnauBava Gyaavaa Asaa maa}laIMcaa it imaLto. hI AnauBavaacaI gaaoYT Aaho. svatÁ yaacaa AnauBava Gyaavaa Asaa maa}laIMcaa  raoK Aaho. hir naama svatÁ evaZo samaqa- Aaho kI saaQakalaa kahIca kYT kravao

raoK Aaho. hir naama svatÁ evaZo samaqa- Aaho kI saaQakalaa kahIca kYT kravao laagat naahI. tao svayaMisaQd laagat naahI. tao svayaMisaQd  Aaho

(9)

ÈÈ 12 ÈÈ ÈÈ 12 ÈÈ tIqa- v`at naoma BaavaoM

tIqa- v`at naoma BaavaoMvaINa vaINa isaiQd isaiQd È È vaayaaMisa vaayaaMisa ]paiQa ]paiQa kirsaI kirsaI janaa janaa ÈÈ BaavabaLoM

BaavabaLoM AakLo AakLo yaoáhvaIM yaoáhvaIM naakLo naakLo È È krtLIM krtLIM AavaLoAavaLo tOsaa hir ÈtOsaa hir È Pairyaacaa rvaa GaotaM BaU 

Pairyaacaa rvaa GaotaM BaU maIvarI maIvarI È È ya%na ya%na praoprI praoprI saaQana saaQana tOtOsaMo ÈsaMo È &anadova mhNao

&anadova mhNao inavaRi<a inavaRi<a inagau-Na inagau-Na È È idQalaMoidQalaMo saMsaMpUNa- maaJyaa hatIMpUNa- maaJyaa hatIM ÈÈ

maa}laI punha punha saaMgatat baa*ya]paiQa *yaa far mah<vaacyaa naahIt. puvaI- maa}laIMnaI saaMigatlyaa P`amaaNao tao maa}laI punha punha saaMgatat baa*ya]paiQa *yaa far mah<vaacyaa naahIt. puvaI- maa}laIMnaI saaMigatlyaa P`amaaNao tao sava- dM

sava- dMBaQama- haotaoBaQama- haotao jar %yaacyaa maQao Baava nasaola tr tIqaa-TnaÊ v`atvaOjar %yaacyaa maQao Baava nasaola tr tIqaa-TnaÊ v`atvaO klyaÊ naomaÊ yaaoga va [tr sava- kmao-klyaÊ naomaÊ yaaoga va [tr sava- kmao- jarI jarI  sa%kmao

sa%kmao - AsalaI trI %yaacyaa maagao Baao - AsalaI trI %yaacyaa maagao Baao gaP`aaiPtcaI P`aorNaa Asaola ikMvaa [-gaP`aaiPtcaI P`aorNaa Asaola ikMvaa [-ññr Baava nasaola tr %yaacaa ]pyaaor Baava nasaola tr %yaacaa ]pyaaoga naahI.ga naahI.

Baava ha A%yaMt mah<vaacaa AahoÊ do

Baava ha A%yaMt mah<vaacaa AahoÊ do va Baavaanaoca samajatao. Baava nasaova Baavaanaoca samajatao. Baava nasao la tr tIqa-xao~I gaola tr tIqa-xao~I gaolyaavar gadI-lyaavar gadI- idsatoÊ dova idsatoÊ dova  idsat naahI. v`

idsat naahI. v` at krtaMnaa SarIracaa ~asa jaaNavataoÊ kiQa ekda v`at saMpola Asao haoto. yaaogaaByaasa kovaL  at krtaMnaa SarIracaa ~asa jaaNavataoÊ kiQa ekda v`at saMpola Asao haoto. yaaogaaByaasa kovaL  yaaMi~k iËyaa haoto. vaastivak baa*ya iËyaa maga to

yaaMi~k iËyaa haoto. vaastivak baa*ya iËyaa maga to tIqaa-tIqaa-Tna Asaao vaa sa%kma- AsaaoÊ dana AsaaoTna Asaao vaa sa%kma- AsaaoÊ dana Asaao vaa v`at naoma vaa v`at naoma  Asaao

Asaao %yaamaagao P`aqama saM%yaamaagao P`aqama saMsaairk kamaatUna Sairralaa va manaalaa maaokLosaairk kamaatUna Sairralaa va manaalaa maaokLo krNao jaokrNao jaoNao k$na [-Nao k$na [-ññr AaraQanaor AaraQanaolaa savaD laa savaD 

imaLola ha hotU Asatao ]dahrNaaqa- raoja AapNa GarI mhNajao du

imaLola ha hotU Asatao ]dahrNaaqa- raoja AapNa GarI mhNajao du majalaI maaDIt va tIna tIna maaoTargaaDIt rmatlaolaomajalaI maaDIt va tIna tIna maaoTargaaDIt rmatlaolao AsataoÊ daona maaDyaa saaf krNaoÊ paNaI BarNaoÊ ivaja gaolaI, ga^sa saMplaa tr tDfD krNaoÊ gaaDI du

AsataoÊ daona maaDyaa saaf krNaoÊ paNaI BarNaoÊ ivaja gaolaI, ga^sa saMplaa tr tDfD krNaoÊ gaaDI du $st krNaoÊ$st krNaoÊ maaoDlaI tr manastap krNao

maaoDlaI tr manastap krNao [%yaaid kamao[%yaaid kamao krtao. naIT ivacaar kokrtao. naIT ivacaar kolaa tr AapNa inaija-laa tr AapNa inaija-va GarÊ gaaDIÊ maatIcaI va GarÊ gaaDIÊ maatIcaI  saosaovaacaakrI krtaovaacaakrI krtao. gaaDIcaI naaokrI krtao . gaaDIcaI naaokrI krtao ho Qyaanaat Aalao tr ho Qyaanaat Aalao tr tIqaa-cyaa zIkaNaI gaolyaavar saaoya gaOrsaaoyaIkDotIqaa-cyaa zIkaNaI gaolyaavar saaoya gaOrsaaoyaIkDo dudula-xa ka kravao ho kLola. maha%mao mhNatat raojaca tumhI GaracaI caakrI krta Aata *yaa tIqa-xao~I *yaatUna la-xa ka kravao ho kLola. maha%mao mhNatat raojaca tumhI GaracaI caakrI krta Aata *yaa tIqa-xao~I *yaatUna  maumau@t vha. f@t SaaMt jagaa va hir naama Gyaa. *yaa b`a*maaD naayakacaI saRYTI baGaaÊ %yaacao vaOBava baGaaÊ %yaacao@t vha. f@t SaaMt jagaa va hir naama Gyaa. *yaa b`a*maaD naayakacaI saRYTI baGaaÊ %yaacao vaOBava baGaaÊ %yaacao eoeoññya- baGaa. Baava Baava mhNajaoya- baGaa. Baava Baava mhNajao ha tao Baava. [-ha tao Baava. [-ññracao eoracao eoññya-Ê sa<aaÊ savaD kaZUna baGaNaoya-Ê sa<aaÊ savaD kaZUna baGaNao *yaasaazI sava- saaQanaa *yaasaazI sava- saaQanaa 

Aaho

Aahot. hI Baava dRYTI nasaot. hI Baava dRYTI nasaola tr kahI P`aaPt haoNaar naahI va ho na kLNao ikMvaa Asaa Baava nasaNao mhNajaola tr kahI P`aaPt haoNaar naahI va ho na kLNao ikMvaa Asaa Baava nasaNao mhNajao maanava dohat yao}na krM

maanava dohat yao}na krMToTopNaa krNao haopNaa krNao haoya.ya. maa}laI mhNatat Baava Asaola tr prmao

maa}laI mhNatat Baava Asaola tr prmaoññr [tka javaL Aahor [tka javaL Aaho kI jasaa hatavar AavaLa. pNa AaplaI bauiQd kI jasaa hatavar AavaLa. pNa AaplaI bauiQd 

maaDI va gaaDIcyaa caakrIt gauMtlyaamau

maaDI va gaaDIcyaa caakrIt gauMtlyaamau Lo taoLo tao idsat naahI. jaimanaIvar saaMidsat naahI. jaimanaIvar saaMDlaolaa para ]calaNao AvaGaD AahoDlaolaa para ]calaNao AvaGaD Aaho tsaoca yaaoga yaagaaid saaQanao

tsaoca yaaoga yaagaaid saaQanao kizNa Aahot.kizNa Aahot. maa}laI mhNatat sad\gau$ inavaR

maa}laI mhNatat sad\gau$ inavaRi<anaaqaaMnaI malaa ih AvaGaD saaQanaoi<anaaqaaMnaI malaa ih AvaGaD saaQanao iSakvalaI mhNaUnaca tI AvaGaD AsaUna malaa iSakvalaI mhNaUnaca tI AvaGaD AsaUna malaa  P`P` aaPt JaalaI. maa}laIMcaa raoK Asaa Aaho ik inavaRi<aÊ

inagau- aaPt JaalaI. maa}laIMcaa raoK Asaa Aaho ik inavaRi<aÊ inagau- Na idlaoNa idlao maaJyaa hatI mhNajao inavaRi<a va inagaumaaJyaa hatI mhNajao inavaRi<a va inagau -Na<va  -Na<va  jamalao paihjao.

jamalao paihjao.

inavaRi<a *yaacaa Aqa- ivaYayasauKasaazI ko

inavaRi<a *yaacaa Aqa- ivaYayasauKasaazI ko laolaolyaa kmaa-lyaa kmaa-caa %yaagaÊ kamya kmaa-caa %yaagaÊ kamya kmaa-caa caa %yaaga %yaaga va va inagau-Na<va inagau-Na<va mhNajao mhNajao sava- sava-sagauNa saR

sagauNa saRYTI maQao ekca YTI maQao ekca  inagau

inagau -Na inarakar t<vaacaI satt AnauBau -Na inarakar t<vaacaI satt AnauBauit GaoNao mhNajao sahja ivaragata P`aaPt haoNaoit GaoNao mhNajao sahja ivaragata P`aaPt haoNao Ê yaamauLo savaa-ivaYayaI samaBaava Ê yaamauLo savaa-ivaYayaI samaBaava  haotao. fajaIla P`aoma ikMvaa WoXa Baavanaa naYT haoto.

haotao. fajaIla P`aoma ikMvaa WoXa Baavanaa naYT haoto.

[-[-ññrBaava AsaNao *yaamaQao *yaa sava-rBaava AsaNao *yaamaQao *yaa sava- gaaoYTI yaotat. maa}laI mhNatat ha Baava kovaL gau$cyaa saMgaaoYTI yaotat. maa}laI mhNatat ha Baava kovaL gau$cyaa saM gatIt P`aaPt gatIt P`aaPt 

haotao. haotao.

(10)

ÈÈ 13 ÈÈ ÈÈ 13 ÈÈ samaaQaI hrIcaI samasauKM

samaaQaI hrIcaI samasauKM  ovaINa   ovaINa È È na na saaQaola saaQaola jaaNa jaaNa WOtbauQdI WOtbauQdI ÈÈ bauQdIcao

bauQdIcao M vaOBava Anya naahIM M vaOBava Anya naahIM dujaMo dujaMo È È eka koSaIrajeka koSaIrajao sakL ao sakL isaQdI isaQdI ÈÈ ?iQdisaiQdinaQaI A

?iQdisaiQdinaQaI AvaGaIca ]paiQa vaGaIca ]paiQa È È jaMva %yaa prmajaMva %yaa prmaanaMdIM mana naahanaMdIM mana naahIM ÈIM È &anadovaI

&anadovaI rmya rmalrmya rmalaMo samaaMo samaaQaana aQaana È È hircaMhircaM  o icaMtna sava-  o icaMtna sava-kaL ÈkaL È maa}laI punha naamasmarNa ho

maa}laI punha naamasmarNa ho AWOt smarNa Aaho hoAWOt smarNa Aaho ho zsavatat. Parmat<va ho samat<va Aaho. to gauNarihthI naahI zsavatat. Parmat<va ho samat<va Aaho. to gauNarihthI naahI  va gau

va gauNasaihthI naahI. toNasaihthI naahI. to duÁKih naahI va sauduÁKih naahI va sau KhI naahI to AsaNaohI naahI va nasaNaohI naahI. prmao KhI naahI to AsaNaohI naahI va nasaNaohI naahI. prmaoññrt<vaÊrt<vaÊ

hirt<va hI samaocaI Avasqaa AahoÊ ho jyaa bau

hirt<va hI samaocaI Avasqaa AahoÊ ho jyaa bau iQdlaa kLtoiQdlaa kLto tIca bautIca bauiQd vaOBava yauiQd vaOBava yau@t AahoÊ tIca KrI bauiQd @t AahoÊ tIca KrI bauiQd  Aaho

Aaho. jyaa bauiQdlaa ho. jyaa bauiQdlaa ho kLt naahI tI dirid`kLt naahI tI dirid` baubauiQd Aaho. duiQd Aaho. dusaáyaa SabdaMt saaMgaayacao tr jyaa bausaáyaa SabdaMt saaMgaayacao tr jyaa bau iQdlaa P`a%yaok iQdlaa P`a%yaok  jaIvaatÊ P`a%yaok vastut vaogavao

jaIvaatÊ P`a%yaok vastut vaogavaogaLa Baava vaaTtao tI baugaLa Baava vaaTtao tI bauiQd maaohanao A&anaanaoiQd maaohanao A&anaanao ga`ga`sqa Asato %yaalaaca maa}laI sqa Asato %yaalaaca maa}laI  vaOBavariht bauiQd ikM

vaOBavariht bauiQd ikMvaa dirid` bauiQd mhNatat. jaao pya-Mt Anaovaa dirid` bauiQd mhNatat. jaao pya-Mt Anao ktoktot ek<va jaaNavat naahI tao pya-t *yaa t ek<va jaaNavat naahI tao pya-t *yaa  bauiQdlaa hircaI jaaNa yaoNaar naahI. Anaokto

bauiQdlaa hircaI jaaNa yaoNaar naahI. Anaokto t rmaNaarI bauiQd kdaicat maaot rmaNaarI bauiQd kdaicat maaozyaa isaiQd P`aaPt k$ Sakozyaa isaiQd P`aaPt k$ Sakola pNa la pNa  itlaa “samaocao

itlaa “samaocao sauK” imaLNaar naahI. tao prmaanaMsauK” imaLNaar naahI. tao prmaanaMd kLNaar d kLNaar naahI. naahI. maa}laI mhmaa}laI mhNatat *yaa Natat *yaa bauiQdnao sabauiQdnao satt hircaott hircao icaM

icaMtna kravaotna kravaoÊ naamasmarNa kravao. hLU hLU gauÊ naamasmarNa kravao. hLU hLU gau$kRponao$kRponao hI bauiQd WOt Baavanaa saaoDUna AWOt BaavanaohI bauiQd WOt Baavanaa saaoDUna AWOt Baavanao t jaa[-t jaa[-la va la va  prmaanaMd P`aaPt krIla.

prmaanaMd P`aaPt krIla.

ÈÈ 14 ÈÈ ÈÈ 14 ÈÈ ina%ya

ina%ya sa%yaaimat sa%yaaimat hirpaz hirpaz jyaasaI jyaasaI È È kiLkaL kiLkaL %yaasaI %yaasaI na na paho paho dRYTI dRYTI ÈÈ ramakRYNa ]ccaar

ramakRYNa ]ccaar AnaMtraSaI tp AnaMtraSaI tp È È papacao kLp papacao kLp pLtI pU pLtI pU ZMo ÈZMo È hir

hir hir hihir hir maM~ r maM~ ha iha iSavaacaa Savaacaa È È mhNatI jmhNatI jao vaao vaacaa tyaaacaa tyaaM maaM maaoxa Èoxa È &anadovaa

&anadovaa paz naaraypaz naarayaNa naama aNa naama È È paivajaopaivajao ]<ama inajasqaana È]<ama inajasqaana È hirpaz mhNajao

hirpaz mhNajao hir smarNaacao mah<va saaMgatat. jaao ina%ya hir smarNa krtao %yaalaa maR%yauhir smarNaacao mah<va saaMgatat. jaao ina%ya hir smarNa krtao %yaalaa maR%yau cao Baya naahI. %yaalaa cao Baya naahI. %yaalaa  pap baaQat naahI. Kro tr %yaacyaa hatUna pap GaDt n

pap baaQat naahI. Kro tr %yaacyaa hatUna pap GaDt naahI. pUvaI-cao pap jaLUna jaato. &anaacaa saagarÊ dovaacaa aahI. pUvaI-cao pap jaLUna jaato. &anaacaa saagarÊ dovaacaa  dodova mahadova dova mahadova do KIla hir hirÊ rama rama ha maM~ japtat. Paava- KIla hir hirÊ rama rama ha maM~ japtat. Paava- tI maatonaotI maatonao ivacaarlao naaqa AapNa ivaYa P`aaSana kolaoivacaarlao naaqa AapNa ivaYa P`aaSana kolao pNa %yaacaa pirNaama ksaa Jaalaa naahI. dova mhNaalaoÊ iP`ayaoÊ maI ivaYaa baraobar rama jaao

pNa %yaacaa pirNaama ksaa Jaalaa naahI. dova mhNaalaoÊ iP`ayaoÊ maI ivaYaa baraobar rama jaao Dlao va maga ivaYa P`aaXana Dlao va maga ivaYa P`aaXana  kolao. rama naamaa baraobar jao

kolao. rama naamaa baraobar jao jaaoDlaojaaoDlao jaato %yaacaa jaato %yaacaa ivaEaama ivaEaama haotao. haotao. maa}laIpNa saamaa}laIpNa saaMgatatÊ hir MgatatÊ hir hir mhNaa hir mhNaa maaoxa maaoxa  P`P` aaiPt hao

 aaiPt hao[-laÊ Aaplao mauLsqaana hir laaok [-laÊ Aaplao mauLsqaana hir laaok imaLola. Asao naamasmarNaacao maha%mya Aaho.imaLola. Asao naamasmarNaacao maha%mya Aaho.

ÈÈ 15 ÈÈ ÈÈ 15 ÈÈ eknaama

eknaama hir hir WOtnaama WOtnaama durI durI È È AWOtkusarI AWOtkusarI ivarLa ivarLa jaaNaMo jaaNaMo ÈÈ samabau

samabauiQd Gaota iQd Gaota samaana EaIsamaana EaIhrI È hrI È Samadmaa Samadmaa vaOvaOrI hrI Jaalaa ÈrI hrI Jaalaa È

savaa-savaa- MGaTIM  MGaTIM rama rama dohadohIMM dohadohIMM ek È ek È saUya-saUya- P`akaSak sahs~rSmaIM ÈP`akaSak sahs~rSmaIM È &anado

&anadovaa ica<aI hvaa ica<aI hirpaz naomaa È irpaz naomaa È maaigailayaa maaigailayaa janmaa mau> Jajanmaa mau> JaalaaMo ÈalaaMo È maa}laIcaa spYT raoK Aaho kIÊ hirt<va

sava-maa}laIcaa spYT raoK Aaho kIÊ hirt<va sava- ~ samaana va ekmaova Aaho~ samaana va ekmaova Aaho. to caraM. to caraMt Acarat AaotP`aaot Aahot Acarat AaotP`aaot Aaho.. punha manaaM

(11)

]paiQa Aaho

]paiQa AahotÊ kovaL Aaplyaalaa ]pasanaa saulaBa vhavaI mhNaUna Aahot. hirt<vaacaI AsaMtÊ kovaL Aaplyaalaa ]pasanaa saulaBa vhavaI mhNaUna Aahot. hirt<vaacaI AsaM #ya $po#ya $po va naamao hI va naamao hI   %yaacaI AiBavyai@t AahoÊ vaOBava Aaho. maa}laI mhNatat P`a%yaok naamaat t<va baGaNao ho AWOt Aaho

 %yaacaI AiBavyai@t AahoÊ vaOBava Aaho. maa}laI mhNatat P`a%yaok naamaat t<va baGaNao ho AWOt Aaho ho Kroho Kro &ana Aaho. pNa naamaa naamaat vaogaLo

&ana Aaho. pNa naamaa naamaat vaogaLopNaa baGaNao ha dupNaa baGaNao ha duravaa Aaho. BaodbauiQd Aaho. A&ana Aaho. Anaoktot ravaa Aaho. BaodbauiQd Aaho. A&ana Aaho. Anaoktot  ek<va baGaNao ho far qaaoDyaa maha%myaaMnaa jamato Asao maha%myao

ek<va baGaNao ho far qaaoDyaa maha%myaaMnaa jamato Asao maha%myao ivarLca. saUya- ek Aaho pNa %yaacao AsaMivarLca. saUya- ek Aaho pNa %yaacao AsaM#ya #ya  ikrNa mhNajao

ikrNa mhNajao kovaL saUya-ca Aaho. tao P`akaSaca Aaho tsaoca sava- iva kovaL saUya-ca Aaho. tao P`akaSaca Aaho tsaoca sava- iva ññ mhNajaoca EaIhirt<va Aaho ho kovaL mhNajaoca EaIhirt<va Aaho ho kovaL 

&anaI maha%mao jaaNatat. &anaI maha%mao jaaNatat.

maa}laI saaMgatat ASaa QaarNaonao jar hirnaama Gaotlao

maa}laI saaMgatat ASaa QaarNaonao jar hirnaama Gaotlao tr pUva- janmaIcao sava- saMskarÊ vaasanaaÊ va kma-fLo naYT tr pUva- janmaIcao sava- saMskarÊ vaasanaaÊ va kma-fLo naYT  haotat. samabau

haotat. samabauiQdnaoiQdnao EaIhir naama GaotlaoEaIhir naama Gaotlao tr Sama dma Aaid KTaTaop kravaa laagat naahI. A%yaMt saulaBatonaotr Sama dma Aaid KTaTaop kravaa laagat naahI. A%yaMt saulaBatonao va va  pirEama riht

maagaa-pirEama riht maagaa-nao ho AMnao ho AMtÁkrNa SautÁkrNa SauQd haoto.Qd haoto.

ÈÈ 16 ÈÈ ÈÈ 16 ÈÈ hir bauiQd japo tao

hir bauiQd japo tao nar nar dula-Ba dula-Ba È È vaacaoisa vaacaoisa saulaBa saulaBa ramaÌYNa ramaÌYNa ÈÈ ramaÌYNanaamaIM

ramaÌYNanaamaIM ]nmanaI saaiQalaI ]nmanaI saaiQalaI È È tyaasaI laaQalaI tyaasaI laaQalaI sakL isaiQd sakL isaiQd ÈÈ isaiQd bauiQd Qama- hirpazIM Aalao

isaiQd bauiQd Qama- hirpazIM Aalao È È P`apMcaI P`apMcaI inavaalao inavaalao saaQausaaQausaMgaoM ÈsaMgaoM È &anado

&anadovaI vaI naama naama ramaÌYNa ramaÌYNa zsaa zsaa È È yaoNaoyaoNao M dSaidSaa Aa%maarama È M dSaidSaa Aa%maarama È maa}laI mhNatat bau

maa}laI mhNatat bauiQdnao mhNajaoiQdnao mhNajao ica<aanao naamasmarNa krNao ho kzINa Aaho. yaacaa Aqa- ijaBaonao jaovha naama ica<aanao naamasmarNa krNao ho kzINa Aaho. yaacaa Aqa- ijaBaonao jaovha naama  Gaotlao

Gaotlao jaato tovha manaacyaa Baavanaa va bauiQdcaa ivacaar ha hirivacaar Asaavaa. P`aaqaimak saaQakacyaa baabatIt jaato tovha manaacyaa Baavanaa va bauiQdcaa ivacaar ha hirivacaar Asaavaa. P`aaqaimak saaQakacyaa baabatIt  kaya haotÑ

kaya haotÑ hir hir hir Ahir hir hir Asao vaacaonao mhNaNao sao vaacaonao mhNaNao GaDto pNa mana maa~ dGaDto pNa mana maa~ dusaáyaa ivacaaraMt gauusaáyaa ivacaaraMt gau Mtto Mtto ikMvaa jara P`aya%naanaoikMvaa jara P`aya%naanao mana doKIla Baavanaonao hirnaamaat rmalao trI bauiQd SaM

mana doKIla Baavanaonao hirnaamaat rmalao trI bauiQd SaM ka Gaoto kI Asa naama Gaoka Gaoto kI Asa naama Gao}na }na kaya kaya haoNaarÆ haoNaarÆ baubauiQdlaa iQdlaa  hirt<va Aaho ho

hirt<va Aaho hoca pTlao nasatoca pTlao nasato. kovaL maha%myaaMnaa bauiQd mana va [Mid`. kovaL maha%myaaMnaa bauiQd mana va [Mid` yao yaaMyao yaaMcaI ekvaa@yata saaQato karNa caI ekvaa@yata saaQato karNa   %yaacyaa bauiQdlaa p@ko pTlao Asato

 %yaacyaa bauiQdlaa p@ko pTlao Asato kI hirt<va Aaho va tokI hirt<va Aaho va to naama $pat ek samaana Aahonaama $pat ek samaana Aaho. tsaoca %yaaMcyaa . tsaoca %yaaMcyaa  manaalaa B`aamak jagatat $caI raihlaI nasato %yaamauLo

manaalaa B`aamak jagatat $caI raihlaI nasato %yaamauLo mana bauiQdSaI saMlagna Asato tsaomana bauiQdSaI saMlagna Asato tsao ca sahaijak [Mid`yaaMcyaa kmaa-ca sahaijak [Mid`yaaMcyaa kmaa- Mcao inayaM~Na bauiQdnao

 Mcao inayaM~Na bauiQdnao haoto. %yaamauhaoto. %yaamauLo ijaBaoLo ijaBaonao rama naama GaotaMnao rama naama GaotaMnaaÊ hatÊ paya [%yaaid kmaonaaÊ hatÊ paya [%yaaid kmao - -id`id`yaaMyaaMnaI kma- krtaMnaa manaaMnaI kma- krtaMnaa manaaMt t  va bauiQdt kovaL hirt<va ivacaarÊ Baava Asatao pNa Asao

va bauiQdt kovaL hirt<va ivacaarÊ Baava Asatao pNa Asao maha%mao dumaha%mao dula-la-Ba jyaaMBa jyaaMnaI saaQanaonaI saaQanaoWaro evaZI P`Waro evaZI P` agalBata  agalBata  saaQalaI Aaho.

saaQalaI Aaho. maa}laI

sava-maa}laI sava- saaQaarNa saaQakaMnaa maaga-dSa-na krtat ik naamasmarNa P`aqama vaacaonao kravao. maaozyaanao naava GyaavaoÊsaaQaarNa saaQakaMnaa maaga-dSa-na krtat ik naamasmarNa P`aqama vaacaonao kravao. maaozyaanao naava GyaavaoÊ jap kravaa hLU 

jap kravaa hLU hLU %yaacaI P`agatI hao[-hLU %yaacaI P`agatI hao[-la va mana va baula va mana va bauiQd doKIla %yaa Baavaat rmatIla va SaovaTI mana ho Amana iQd doKIla %yaa Baavaat rmatIla va SaovaTI mana ho Amana  mhNajao maI AahoÊ maI vaogaLa Aaho

mhNajao maI AahoÊ maI vaogaLa Aaho ha Baava naYT hao}na maI mhNajao hirca Aaho ha Baava ]%pnna hao[-la. naamaacaa ha Baava naYT hao}na maI mhNajao hirca Aaho ha Baava ]%pnna hao[-la. naamaacaa  zsaa ]maTlaa mhNajao %yaacaa

zsaa ]maTlaa mhNajao %yaacaa P`aBaava vaaZlaa kI laxaat yao[-la kI P`aBaava vaaZlaa kI laxaat yao[-la kI dXaidSaIÊ caracarat hirt<va Aaho.dXaidSaIÊ caracarat hirt<va Aaho. maa}laI spYT krtat hirpazatÊ hirsmarNaat isaiQdÊ bauiQd va Qama- ekvaTlaa Aaho

maa}laI spYT krtat hirpazatÊ hirsmarNaat isaiQdÊ bauiQd va Qama- ekvaTlaa Aaho . naamasmarNa krNaaáyaalaa . naamasmarNa krNaaáyaalaa  dudusaro kahI kravao laagat naahI. [tr kaoNatahI KTaTaosaro kahI kravao laagat naahI. [tr kaoNatahI KTaTaop p kravaa kravaa laagat laagat naahI. naahI. maa}laI maa}laI ivaSaoYa ivaSaoYa gaaoYT gaaoYT  saaMgatatÊ jaao naamasmarNa krtao

saaMgatatÊ jaao naamasmarNa krtao va saaQau saMgatIt rhataova saaQau saMgatIt rhatao tao *yaa P`aPaMtao *yaa P`aPaMcaat inavaaMcaat inavaaMt haotao. jaaot haotao. jaao jagatacao mhNajaojagatacao mhNajao vastu

vastuÊ vyai@t va Baaogaacao smarNa krtao va vaasanaayau@t maaNasaat rhatao %yaalaa *yaa P`Ê vyai@t va Baaogaacao smarNa krtao va vaasanaayau@t maaNasaat rhatao %yaalaa *yaa P` aPaMcaacaa ~asa haotaoÊ tao aPaMcaacaa ~asa haotaoÊ tao P`P` aPaMcaat ka]na jaataoÊ icaM

 aPaMcaat ka]na jaataoÊ icaMtaga`sqa haotaoÊ Saaok krtaotaga`sqa haotaoÊ Saaok krtao. naamasmarNa va saaQausaMga *yaatca prmaanaMd Aaho Asao. naamasmarNa va saaQausaMga *yaatca prmaanaMd Aaho Asao maa}laI svaanauBavaanao

(12)

ÈÈ 17 ÈÈ ÈÈ 17 ÈÈ hirpaz kIit- mau

hirpaz kIit- mau Ko Ko jarI jarI gaaya gaaya È È piva~ica piva~ica haoya haoya dodoh %yaacaa Èh %yaacaa È tpacao saamaqyao- tipnnalaa AmaU 

tpacao saamaqyao- tipnnalaa AmaU p p È È icarMicarMjaIva klp vaOkMuzIMjaIva klp vaOkMuzIM naaMnaaMdo Èdo È maa~R ip~R

maa~R ip~R Ba`ata sagaaoBa`ata sagaao~ Apar ~ Apar È È catuBa-uja catuBa-uja nar hao}ina nar hao}ina zolao Èzolao È &anagaUZ gamya &anadovaa laaQalaMo

&anagaUZ gamya &anadovaa laaQalaMo È inavaRÈ inavaR<aInaM<aInaM  o idQalao maaJyaahatIM  o idQalao maaJyaahatIM ÈÈ hir smarNa jarI mauKanao

hir smarNa jarI mauKanao kokolao trI %yaacaa dolao trI %yaacaa doh SauQd haotaoh SauQd haotao. maa}laI saaMgatat tpacao saamaqya- maaozo Aaho ho. maa}laI saaMgatat tpacao saamaqya- maaozo Aaho ho KroKro pNa tp krNaara kovaL svatÁ far tr ek klpapya-Mt vaOkuzaM

pNa tp krNaara kovaL svatÁ far tr ek klpapya-Mt vaOkuzaMt rhataot rhatao pNa naamasmarNaacao saamaqya- %yaahUna maaopNa naamasmarNaacao saamaqya- %yaahUna maao zozo Aaho. tao tr ko

Aaho. tao tr kovaL vaOkuvaL vaOkuzaMt rhat naahI tr %yaalaa ivaYNaUcao sva$p P`zaMt rhat naahI tr %yaalaa ivaYNaUcao sva$p P` aaPt haoto. [tkoca kaya tr %yaacao aaPt haoto. [tkoca kaya tr %yaacao maatR va gaao~ sava- paiva~ haoto.

maatR va gaao~ sava- paiva~ haoto. maa}laI sad\gau$Mnaa *yaacao Eao

maa}laI sad\gau$Mnaa *yaacao Eaoya dotat va mhNatat hoya dotat va mhNatat ho gauZ va mah<vaacao &ana malaa sad\ gauZ va mah<vaacao &ana malaa sad\ gau$ inavaRi<anaaqaacyaa kRponaogau$ inavaRi<anaaqaacyaa kRponao imaLalao

imaLalao..

ÈÈ 18 ÈÈ ÈÈ 18 ÈÈ hirvaMSapuraNa

hirvaMSapuraNa hirnaamasaMkIt-na hirnaamasaMkIt-na È È hirvaINa hirvaINa saaOjanya saaOjanya naonaoNao kaMhIM ÈNao kaMhIM È tyaa nara

tyaa nara laaQalaoM valaaQalaoM vaOkuMz jaaoDlaMo OkuMz jaaoDlaMo È È sakLhI GaDlasakLhI GaDlao tIqaa-Tna o tIqaa-Tna ÈÈ manaao

manaaomaagaomaagao - gao - gaolaa taolaa tao toqao mtoqao mauklaa auklaa È È hirpazIM hirpazIM isqaravalaa isqaravalaa taotao  oica Qanya È  oica Qanya È &anadovaa gaa

&anadovaa gaaoDI hirnaamaacaI oDI hirnaamaacaI jaaoDI È jaaoDI È ramakRYNaIM AavaramakRYNaIM AavaDI sava-kaL ÈDI sava-kaL È

Bajana

Bajana jaya ivazaobaa rKumaa[- jaya ivazaobaa rKumaa[- − − jaya jaya ivazao jaya jaya ivazao baa rKumaa[- baa rKumaa[- 

hirkqaa ekNao va saaMgaNao

hirkqaa ekNao va saaMgaNaoÊ hirnaamaacaoÊ hirnaamaacao ikt-ikt-na krNaona krNao va hirvaacauva hirvaacauna dusarona dusaro kaihhI na jaaNaNao mhNajaokaihhI na jaaNaNao mhNajao kokovaL hirlaa vaL hirlaa  samaip-t haoNao

samaip-t haoNao AsaoAsao jaaojaao krtaokrtao %yaalaa vaOkuM%yaalaa vaOkuMz P``aaiPt haoto. maa}laI spYT krtat ik naamasmarNa krNaaáyaalaa z P``aaiPt haoto. maa}laI spYT krtat ik naamasmarNa krNaaáyaalaa 

tIqaa-tIqaa-Tnaacao puNya laaBatoTnaacao puNya laaBato [tr saaQanaaM[tr saaQanaaMcyaa maagaa-nao jaataocyaa maagaa-nao jaatao taotao kdaicat toqao ADktaokdaicat toqao ADktao pNa hir smarNaat saaQak pNa hir smarNaat saaQak  isqar haotao %yaacaI BaTkM

isqar haotao %yaacaI BaTkMtI vaacato. maa}laI saaMgatat hirnaamaacaI gaaoDI laavaUna GyaavaI. ramaÌYNaacao smarNa tI vaacato. maa}laI saaMgatat hirnaamaacaI gaaoDI laavaUna GyaavaI. ramaÌYNaacao smarNa  kravao.

kravao.

ÈÈ 19 ÈÈ ÈÈ 19 ÈÈ

vaovaodSaas~P`dSaas~P` amaaNa Eau amaaNa EautIcaoMtIcaoM vacana È vacana È ek naarayaek naarayaNa saar Na saar japa Èjapa È jap tp

kma-jap tp kma- hirvaINa hirvaINa Qama- È Qama- È vaa]gaaica vaa]gaaica Eama vyaqaEama vyaqa- jaaya - jaaya ÈÈ hirpazIM gaolao to

hirpazIM gaolao to inavaaMtica inavaaMtica zolao È zolao È Ba`mar Ba`mar gauMtlao gauMtlao saumanakiLkosaumanakiLko ÈÈ &anado

&anadovaIMvaIM maM~ hmaM~ hirnaamaacaoM irnaamaacaoM Xas~ È Xas~ È yamao kuLyamao kuLgaaogaao~ vaija-yao~ vaija-yaolaMlaM  o È  o È maa}laI svatÁ AiQakarI maha%mao Aahot pNa %yaaMcaa ivanaya maaoza Aaho. maa}laI vaodaMcao

maa}laI svatÁ AiQakarI maha%mao Aahot pNa %yaaMcaa ivanaya maaoza Aaho. maa}laI vaodaMcao P`amaaNa dotat. vaodÊP`amaaNa dotat. vaodÊ ]pinaYado va puraNa va [tr

sava-]pinaYado va puraNa va [tr sava- Qama- ga`Mqaat kovaL naarayaNaÊ hirt<vaacaoQama- ga`Mqaat kovaL naarayaNaÊ hirt<vaacao ca koca kovaL vaNa-na Aaho. sava- Saas~aMcaovaL vaNa-na Aaho. sava- Saas~aMcao saar kovaL naarayaNat<va Aaho

saar kovaL naarayaNat<va Aaho. hirsmarNaÊ hirnaamaacao. hirsmarNaÊ hirnaamaacao saaQana kravao. tpÊ kma-yaaogaÊ yaaogaaByaasa sava-saaQana kravao. tpÊ kma-yaaogaÊ yaaogaaByaasa sava- saaQanaosaaQanao Eama GaDvaNaarI Aaho

Referensi

Dokumen terkait

Dari fenomena - fenomena yang telah dipaparkan diatas dan didukung dengan data yang ada, kemudian penelitian dilakukan pada perusahaan pembiayaan, maka penulis tertarik memilih

Diharapkan pemikiran ini dapat menghasilkan suatu solusi produk baik dari sisi perangkat lunak konten atau perangkat keras yang memungkinkan dapat mengintegrasikan ketiga

Pemerintah desa yang berupaya menciptakan kemandirian di wilayahnya akan lebih mengandalkan pendapatan yang berasal dari sumber-sumber pendapatan asli desa itu

Oetomo, selaku Dekan Fakultas Psikologi Universitas Katolik Widya Mandala Surabaya, yang telah memberikan kesempatan dan dukungan pada penulis untuk

Pelaksanaan kegiatan SECAR melalui senam Aerobic Kids sudah dipersiapkan secara maksimal sesuai perencanaan yang ditetapkan melalui tahapan sebagai berikut: tahapan pra

Namun terdapat satu indikator yang tidak dijawab oleh responden seutuhnya, yaituindikator pelayan melakukan dengan cepat ketika memenuhi pesanan konsumen, artinya

Pengaruh Pemberian Ekstrak Bunga Rosella (Hibiscus sabdariffa Lipn) terhadap Gambaran Histopatologi Hepar Mencit (Mus musculus) Jantan yang Dipapar

■ Part 11 (Chapters 26 through 29) is entitled Advanced Database Models, Systems, and Applications and includes the following materials: Chapter 26 introduces several advanced