COMPILED AND CIRCULATED BY PROF. ASIS BHATTACHARYA DEPARTMENT OF SANSKRIT, NARAJOLE RAJ COLLEGE
SANSKRIT : SEM-V, PAPER-C12T : SECTION : C – UNIT –I : LAGHUSIDHANTAKOUMUDI:
VIBHAKTYATHA PRAKARAN Page 1
]Cåâak„ýáÿw‚ïí@üðXåPã : âUWýºýôóOÞáÚ S÷@ü[MXà
आधारोऽधधकरणम ् १।४।४५
अर्थः॥क्रियायाः सिद्धौ यः आधारः, तत ् कारकम ् अधधकारणिंज्ञकं भवतत।
उदाहरणम ्॥कटे आस्ते। कटे शेते। स्र्ालयां पचतत॥
कततथकमथद्वारा तन्निष्ठक्रियाया आधारः कारकमधधकरणिंज्ञः स्यात् ॥
आतियनते ऽन्स्मि ् क्रियाः इत्याधारः। कततथकमथणोः क्रियाश्रयभूतयोः धारणक्रियां प्रतत य आधारह्, तत ् कारकम ् अधधकरणिंज्ञं भवतत। कटे आस्ते। कटे शेते। स्र्ालयां पचतत। अधधकरिप्रदेशाः
िप्तम्यधधकरणे च २।३।३६ इत्येवम ् आदयः।"आधियनते क्रियागुणा अन्स्मन्नित्याधारः" इतत।
"अध्यायनयायोद्यावट ३।३।१२२ इत्याददिाऽ ऽधारशब्दोऽधधकरणे घञनतो व्यत्पाददत-।
क्रियापेक्षत्वत ् कारकस्येतत क्रियाग्रहणम ्। यद्याधियन्नत क्रिया यन्स्मि ् ि आधारः इतत, एवं दह
ितत कततथकमथणोरेवाधधकरणिंज्ञा प्रिज्येत, तयोरेव दह क्रिया आधियनते। तर्ा दह- कत्र्तस्र्ा व
#आ क्रिया भवतत, कमथस्र्ा वा, अिवकाशत्वात ् कत्ततथकमथणोः िंज्ञा ि भववष्यत्येष दोष प्रिङग्
इतत, एतच्चािुत्तरम्; ित्यवप ह्रिवकाशत्वे तयोः पयाथयः स्यात ्। एकदाधधकरणिंज्ञा भववतव्यं तं
दशथयतत। प्रततरासभमुख्ये। "क्रियां प्रतत य आधारः" इतत॥ क्रियाया असभमुखो य आधार इत्यर्थः।
यश्च क्रियां धारयतत ि क्रियाया असभमुखो भवतत। क्रियायास्तु धारणं िाक्षात्, व्यवधािेि वा; कत्ततथकमथणोः क्रियाश्रययोधाथरणात्। अत्र पूवथस्य व्यवच्छेदार्ं "कत्ततथमथणोः" इत्युक्तम्। तदेतदुक्तं
भवतत-- कत्ततथकमथणोः क्रियाधारभूतयोधाथरणात् क्रियाया असभमुखो य आधारस्तस्याधधकरणिंज्ञा
भवतीतत।तदेवंक्रियाधारभूतकत्ततथकमथधारणद्वारेणक्रियाया असभमुखो य आधारस्तस्याधधकरणिंज्ञा; यतोऽिेि ववधीयते ततो ि भवतत पूवथस्य दोषप्रिङ्गः। ि दह कत्ततथकमथणोरिेि प्रकारेण क्रियां
प्रत्याधारत्वम ्; अवप तु िाक्षादेव क्रियाधारणात्। िनवेवमवप कत्ततथकमथणोमुथख्यं क्रियाधारत्वम्,
िाक्षादेव क्रियाधारणात ्, कत्ततथकमाथधारस्य तु कटादेगौणत्वं क्रियाश्रयभूतकत्ततथकमथधारणद्वारेण क्रियाधारणात ्। तत्र मुख्य आधारे ितत गौणस्याधधकरणिंज्ञा ि प्राप्िोतीतत ि दोषित्दवस्र्
COMPILED AND CIRCULATED BY PROF. ASIS BHATTACHARYA DEPARTMENT OF SANSKRIT, NARAJOLE RAJ COLLEGE
SANSKRIT : SEM-V, PAPER-C12T : SECTION : C – UNIT –I : LAGHUSIDHANTAKOUMUDI:
VIBHAKTYATHA PRAKARAN Page 2
एव? िैतदन्स्त; तमब्ग्रहणेि ज्ञावपतमेतत ्-- गौणस्याप्याधारस्याधधकरणिंज्ञा भवतीतत। भवतु
गौणस्याधधकरणिंज्ञा, मुख्यस्यावप कत्ततथ कमथणश्च कस्मानि भवतीतत चेत्, ि; परत्वादिवकाशत्वाच्च कत्ततथकमथिंज्ञाभयां बाध्यमाित्वात्। अधधकरणिंज्ञा दह पूवो गौण आधारे
िावकाशा, तद्ववपरीते तु कत्ततथकमथिंज्ञे इतत ताभयां बाध्यमािा िोत्िहते तयोववथषयमवगादहतुम्।
"कटे आस्ते" इतत। कत्ततथस्र्ा क्रिया यत्र पूवेण प्रकारेणाधियते तस्योदाहरणम्;; ववक्लेदिक्रियायाः
कमथस्र्त्वात ्। "स्र्ालयां पचतत" इतत। कमथस्र्ा क्रिया यत्राधियते तस्योदाहरणम ्; ववक्लेदिक्रियाया कमथस्र्त्वात ्। तत्पुिरधधकरणं रिपत्रप्रकारम्-- औपश्लेवषकम्,वैषतयकम ्, असभव्यापकञ्च। तत्राद्ये -- कटे आस्ते,स्र्ालयां पचतीतत कटादेपथयाधारस्य ह्राधेयेि िहोपश्लेषः
िंयोगलक्षणोऽस्तीत्यौपश्लेवषकं तद्भवतत। वैषतयकम ्-- गुरौ वितत, गङ्गायां घोष इतत।
प्रततवितीतत ववषयो ह्रिनयत्रभावः, यर्ा-- चक्षुष्वप्रभततीिां रूपाददभयोऽिनयत्रभावाच्चक्षुरादीिां
रूपादयो ववषया इत्युच्यनते, एवं सशष्यादीिां गुवाथददभयोऽिनयत्रभावादेषां ते ववषया इतत। ििु च
"आधारोऽधधकरणम ्" १।४।४५ इत्युक्तम्, आधारश्च को भवतत? य आश्रयः; िंयोगतः िमवायो वा
भवतत, ि च सशष्यादीिां गुरुप्रभतततसभः िह िंयोगः िमवायो वाऽन्स्त, तदयुक्तं
तेषामधधकरणत्वम ्? िैतदन्स्त; यदायत्ता दह यस्य न्स्र्ततः ि वविावप िंयोगिमवायाभयां
तस्याश्रयो भवतत, यर्ा-- राजायत्तन्स्र्ततत्वात ् पुरुषस्य राजेतत; ि च राज्ञा िह पुरुषस्य
िंयोगिमवायौ स्त-। तर्ा दह-- तदधीिन्स्र्ततत्वात ् राजाश्रयः पुरुष इतत लोके व्यपददश्यते, तर्ा
सशष्यादीिां गुवाथद्यायत्ता न्स्र्ततररतत युक्तस्ताि् प्रतत गुरुप्रभततीिामाश्रयभावः। असभव्यापकं
यर्ा-- ततलेषु तैलम्, दन्नि िवपथररतत। ततलाददकं तैलददकमाधेयं व्याप्यावततष्ठत इतत ततलाददकमसभव्यापकमधधकरणम ्। यद्यप्यत्र ततलादीिां तैलाददसभः िह िंयोगोऽन्स्त, तर्ावप देशववभागाभावादत्र िंश्लेषव्यवहारो िास्तीत्यौपश्लेवषकात ् तत्पतर्गेवोपस्र्ाप्यते॥
आधारोऽधधकरणं। "कारके" इत्यधधकततं प्रर्मानततया ववपररणम्यते, तच्च आधारस्य ववशेषणम ्, आधारः कारकमधधकरणसमतत लभयते। क्रियानवतय कारकम ्। एवञ्च कस्याधार इत्याकाङ्क्षायाम ्
COMPILED AND CIRCULATED BY PROF. ASIS BHATTACHARYA DEPARTMENT OF SANSKRIT, NARAJOLE RAJ COLLEGE
SANSKRIT : SEM-V, PAPER-C12T : SECTION : C – UNIT –I : LAGHUSIDHANTAKOUMUDI:
VIBHAKTYATHA PRAKARAN Page 3
उपन्स्र्तत्वान्त्ियाया इतत लभयते। क्रिया च कततथकमथगता वववक्षक्षता। तदाधारत्वं च ि िाक्षात्, क्रकंतु कततथकमथद्वारैव, व्याख्यािात ्। तदाह--कततथकमथद्वारेतत। तन्निष्ठेतत। कततथकमथतिष्ठेत्यर्थः।
आधारः।आधियतेऽन्स्मन्नित्याधारः।"अध्यायनयाय---"इततिूत्रे"अवहाराधारे"त्युपिङ्ख्यािादधधकरणे
घञ ्। ि चाधारः कस्येत्याकङ्क्षायां कारकाधधकारान्त्ियाया इतत लभयते। इयं च िंज्ञा
िाक्षान्त्ियाधारयोिथ िम्भवतत, पराभयां कततथकमथिंज्ञाभयां बाधधतत्वात्। अतो व्याचष्टे-- कततकमद्वारेतत। एवं च "भूतले घट"इत्यादौ अस्तीतत क्रियाध्याहारो बोध्यः। रिपत्रधेतत। एतच्च
"िंदहतायाम ्" इतत िूत्रे भाष्ये स्पष्टम्। िद्यमास्त इत्याद्यर्ं िामीवपकमधधकरणं चतुर्थमवप केधचददच्छन्नत। कटे आस्ते इतत। कततथद्वारा क्रियाधारस्योदाहरणसमदम्। कमथद्वारा क्रियाधारस्य तु---स्र्ालयां पचतीतत। वैषतयकाधारमुदाहरतत---मोक्षे इच्छाऽस्तीतत। असभव्यापकस्य तु---
िवथन्स्मन्नितत। ततलेषु तैलसमत्याद्यप्यसभव्यापकस्योदाहरणमाहुः। चतरुआ इतत।
प्राततपददकार्थमात्र इत्यर्थः। दूरान्नतकार्ेभय इत्यस्येहाऽिुवतथिादधधकरणेऽप्येते बोध्याः।
क्तस्येन्नवषस्य कमथण्युपिङ्ख्यािम्। क्तस्येन्नवषयस्येतत। इननिनतः शब्दो, ववषयो=वतथभूतसमयथस्य क्तानतस्य तस्येत्यर्थः। अनये त्वाहुः--इिो ववषय इतत षष्ठीिमािः।
ववषयशब्देिेह प्रकतततरुच्यते। क्तानतस्येिः प्रकतततत्वाददतत। अधीतत व्याकरणे इतत। भावे
क्तप्रतक्यये तत "इष्टाददभयश्च" इतत कतथरीिौ कतते पश्चाद्गुणभूतक्रियया िम्बध्यमािं
व्याकरणमिसभदहतं कमेतत कततपूवी कटसमततवन्व्ितीयाऽत्र प्राप्ता। "मािमधीतत व्याकरणे"
इत्यादौ त्वकमथकैधाथतुसभररयोगतिसमत्तस्य कालकमथणो बदहरङ्गत्वाददहाऽग्रहणसमतत िप्यम्यभावः।
ि चैवं तत्र द्ववतीयावप ि स्याददतत वाच्यम ्। लक्ष्यािुरोधेि द्ववतीयाववधािे व्यन्क्तपक्षाश्रयणात्।
एतच्च कोस्तुभे न्स्र्तम्।
िाध्विाधुप्रयोगे च। िाध्विाधुप्रयोगे च। यत्राऽचाथ ि वववक्षक्षता, क्रकं तु तत्त्वकर्िमात्रं, तत्रावप
िप्तम्यतं वाततथकेऽन्स्मि ् िाधुग्रहणं, िाधुभतथत्यो राज्ञीत्यादद यर्ा। "िाधुतिपुणाभयान्म्त िूत्रे
िाधुग्रहणं त्वचाथयां ववक्षक्षतायां प्रततयोगे िप्तमीतिवतत्त्यर्थसमतत वववेकः।
COMPILED AND CIRCULATED BY PROF. ASIS BHATTACHARYA DEPARTMENT OF SANSKRIT, NARAJOLE RAJ COLLEGE
SANSKRIT : SEM-V, PAPER-C12T : SECTION : C – UNIT –I : LAGHUSIDHANTAKOUMUDI:
VIBHAKTYATHA PRAKARAN Page 4
तिसमत्तात्कमथयोगे। तिसमत्तसमह फलसमतत। यदद तुकारणसमत्युच्येत तदहथ "जाङ्येि बद्ध"
इत्यादावततप्रिङ्गः स्याददतत भावः। चमथणीतत। चमथणीतत। चमथद्वीप्यादीिां िमवायः िम्बनधः।
हेतुतततीयेतत। तादभये चतुर्ीत्यवप बोध्यम्। िीमाऽनण्डकोश इतत। तर्ा च मेददिीकारः--"िीमा
घाटन्स्र्ततक्षेत्रेष्वण्डकोशु च न्स्त्रयाम्" इतत। "अर् पुष्कलको गनधमतगे क्षपणकीलयोः" इतत च।
हरदत्तस्तु---"पुष्कलकः शङ्कुः, िीन्म्ि=िीमज्ञािार्ं हतो=तिहतः तिखात" इत्याह। अस्मस्तु पक्षे
िीमपुष्कलयोः िंयोगिम्बनधः।
B÷wƒÿ>M-
1. SáâMRãZ ^oP^áyžÿ – aNýóRá[áZM ýEý¼ôUNÞýã 2. âak„ýáÿw‚ïí@üðXåPã – aâfEýPáRmP XåïíAáSáQóáZ
3.âak„ýáÿw‚ïí@üðXåPã – XPRïíXábR HüÜá 4. ]Cå âak„ýáÿw‚ïí@üðXåPã-âUSPWý³R Sá]