COMPILED AND CIRCULATED BY PROF. ASIS BHATTACHARYA DEPARTMENT OF SANSKRIT, NARAJOLE RAJ COLLEGE
SANSKRIT : PG : SEM- III, PAPER – SAN-301 , UNIT – I ,TOPIC- Siddhantakoumudi- Timanta
Prakaran Page 1
efme×evlekeÀewcegoer :efle*vleÒekeÀjCeced met$e
- तिङस ् त्रीणि त्रीणि प्रथममध्यमौत्िम ाः १।४।१००अर्थः॥
तिङ् (अष्टादश-प्रत्ययाः) त्रीणि त्रीणि, यर्ाक्रमं प्रर्म-मध्यम-उत्िम-संज्ञकाः भवन्ति
उदाहरिम ्॥
तिप ्, िस ्, णि इति प्रर्मः पुरुषः। ससप्, र्स ्, र् इति मध्यमः। समप ्, वस ्, मस ् इति उत्िमः
तिङोऽष्टादश प्रत्ययाः। नव परस्मैपदसंज्ञकाः, नवाऽत्मनेपदसंज्ञकाः। ित्र परस्मैप्रदेषु
त्रयन्स्त्रकाः यर्ाक्रमं प्रर्ममध्यमौत्िमसंज्ञा भवन्ति। तिप ्, िस ्, णि इति प्रर्मः।
ससप ्, र्स ्, र् इति मद्यमः। समप ्, वस ्, मससति उत्िमः। आत्मनेपदेषु ि, आिाम ्,
ि इति प्रर्मः। र्ास ्, आर्ाम ्, ध्वम ् इति मध्यामः। इट्, वहह, महहङङति उत्िमः।
प्रर्ममध्यमौत्िमप्रदेशाः शेषे प्रर्मः १।४।१०७ इत्येवम ् आदयः।
तिङः षट् त्रत्रकाः,संज्ञास्िु तिरुआ इति यर्ासङ््याऽसम्भवादेकैकस्य त्रत्रकस्य तिसृषु
संज्ञासु प्राप्िास्वाह--तिङ उभयोः पदयोररति। "लः परस्मैपद"समत्यिः परस्मैपदसमति,
"िङानावात्मनेपद"समत्यि आत्मनेपदसमति चानुवृत्िं षष्ठतििया ववपररिम्यिे।
ििश्च परस्मैपदात्मनेपदयोरुभयोरवप प्रत्येकं त्रयन्स्त्रकाः सतिीति यर्ासङ््यं
प्रर्माहदसंज्ञाः प्रविथति इति भावः। प्रर्माहदषु पुरुषसंज्ञा िु प्राचीनाचायथशास्त्रससद्धेति
बोध्यम ्।
तिङ षट् त्रत्रकाः, संज्ञास्िु तिरुआ इति यर्ासङ््याऽसम्भवादेकैकस्य त्रत्रकस्य तिसृषु
संज्ञासु उभयोररति। परस्मैपदमात्मनेपदसमति चानुविथिे। िेन पदद्वये प्रत्येकं
त्रयन्स्त्रका इतियर्ासंङ््यं संज्ञाः प्रविथति इति भावः। ननु प्रर्मश्च् प्रर्मश्च प्रर्मौ, मध्यमश्च मध्यमश्च मध्यमाववत्येवं कृिैकशेषािां प्रर्मादीनां, प्रर्मौ च मध्यमौ च उत्िमौ च प्रर्ममध्यमोत्िमा इति द्वतद्वेऽभ्युपगिे त्रत्रकद्वयस्य
COMPILED AND CIRCULATED BY PROF. ASIS BHATTACHARYA DEPARTMENT OF SANSKRIT, NARAJOLE RAJ COLLEGE
SANSKRIT : PG : SEM- III, PAPER – SAN-301 , UNIT – I ,TOPIC- Siddhantakoumudi- Timanta
Prakaran Page 2
त्रकद्वयस्य यर्ासङ््यं प्रर्ममद्यमोत्िमसंज्ञाः स्युनथ त्वेकैकस्येति "िलुत्िमो वे"ति
सूत्रं ववरध्येि, िल उत्िमसंज्ञकत्वाऽलाभाि ्, ििश्च "प्रर्ममद्यमोत्िमा" इत्यत्र कृिद्वतद्वानां प्रर्ममध्योमोत्िमाश्च प्रर्ममद्यमोत्िमाश्चेत्येकशेष आश्रीयिाम्,
िर्ाहहसतिसञ्ज्ज्ञाअवप षङिति परस्मैपदात्मनेपदग्रहिानुवृन्त्िक्लेशं ववनैवेष्टससवद्धररति
चेि ्।मैवम ्।एकदेशाश्रयिेगौरवाद्वैयथ्र्याच्चत्वयावपपरस्मैपदात्मनेपदग्रहिमनुवत्त्यथमेव।
अतयर्ा शिृक्वस्वोः सावकाशा परस्मैपदसंज्ञा प्रर्माहदसंज्ञया बाध्येि। ििश्च क्राम्यतिपदानासमतिववहहिस्यिलो"िलुत्िमोवे"तिणित्त्वववकल्पववधानाज्ज्ज्ञापकात्पर स्मैपदसंज्ञा प्रर्माहदसंज्ञया न बाध्यि इति ब्रूषे, िहहथ सुिरां प्रतिपन्त्िगौरवम्॥
met$e
-सुपाः १।४।१०२
अर्थः॥
सुपश्च त्रीणि त्रीणि एकशः (क्रमेि) एकवचन-द्वववचन-बहुवचन-संज्ञकातन भवन्ति
उदाहरिम ्॥
सु (एकवचनम्), औ (द्वववचनम ्), जस ् (बहुवचनम्) एवं सवथत्र
तिङां त्रत्रकेषु एकवचनाहदसंज्ञा ववहहिाः। सम्प्रति सुपाम् त्रत्रकेषु ववधीयतिे। सुपश्च त्रीणि त्रीणि पदातन एकश एकवचनद्वववचनबहुवचनसंज्ञातन भवन्ति। सु इति
एकवचनम ्। औ इति द्वववचनम ्। जससति बहुवचनम्। एवम् सवथत्र।
सुववति प्रत्याहारग्रहिम्। प्रर्मैकवचनाि् सुशब्दादारभ्य सप्िमीबहुचनस्य सुपः
पकारेि। अर् कपः पकारेिायं प्रत्याहार कस्मातन ववज्ञायिे? सप्िमीबहुवचनस्य पकारस्य वैयथ्र्यप्रसङ्गाि ्। स ह्रनुदात्िार्थः स्याि्? प्रत्याहारार्ो वा? ित्रानुदात्िार्ो
न भवति; अनुदात्िस्य सुपत्वादेव ससद्धत्वाि्। ित्र यहद प्रत्याहारार्ोऽवप न स्याि्
िदास्यापार्थकत्वमेव स्याि ्। िस्माि ् िेनैवायं प्रत्याहारो ववज्ञायिे, न िु कपः
पकारेि; स्वरववधौ िस्य चररिार्थत्वाि ्॥
COMPILED AND CIRCULATED BY PROF. ASIS BHATTACHARYA DEPARTMENT OF SANSKRIT, NARAJOLE RAJ COLLEGE
SANSKRIT : PG : SEM- III, PAPER – SAN-301 , UNIT – I ,TOPIC- Siddhantakoumudi- Timanta
Prakaran Page 3
सुपः। सुप् प्रत्याहारः,षष्ठएकवचनम ्। "िातयेकवचनद्वववचनबहुवचनातयेकशः" इति
सूत्रं िानीतिवजथमनुविथिे। एकश इति। एकैकसमत्यर्थः "सङ््यैकवचनाच्च वीप्सायाम्"
इति शश ्। शसैव वीप्साया अत्रबधानाि ् "तनत्यवीप्सयोः" इति द्ववत्वं न। िच्च
"सङ््यैकवचनाच्चे"ति सूत्रव्या्यावसरे प्रपञ्ज्चतयष्यिे। "तिङस्त्रीणि त्रीिी"त्यिः
"त्रीणि त्रीणि"त्यनुविथिे। िदाह--सुपस्त्रीिीत्याहदना। अत्र "तिङस्त्रीणि त्रीणि"--इति
सूत्राि् "त्रीणि त्रीिी"ति पदं, "िातयेकवचने"ति सूत्रं च "िानी"ति पदं ववहायानुविथि
इतिव्याचष्टे--सुपस्त्रीणित्रीणित्याहदना।एकशइति।एकैकसमत्यर्थः। सङ््यैकवचनाच्चे"ति
वीप्सायां प्रर्मातिाच्छस ्।
met$e
-अस्मद्युत्िमाः। , १।४।१०६
उदाहरिम ्॥
अहं पचासम। आवां पचावः। वयं पचामः॥ अप्रयुज्ज्यमानेऽवप -- पचासम, पचावः, पचामः॥
उत्िमपुरुषो तनयम्यिे। अस्मद्युपपदे समानासभधेये प्रयुज्ज्यमाने ऽप्यप्रयुज्ज्यमाने ऽवप उत्िमपुरुषो भवति। अहम् पचासम। आवाम् पचावः। वयम् पचामः। अप्रयुज्ज्यमाने
ऽवप पचासम। पचावः। पचामः।
मतयधािुरुपपदं यस्य धािोस्िन्स्मतप्रकृतिभूिे सति मध्यमः स्यात्पररहासे गम्यमाने
मतयिेस्िूत्िमः स्यात्स चैकार्थस्य वाचकः स्याि् ॥
यदा युष्दस्मदी द्वे अप्येिे उपपदे स्िः, िदा कर्ं भवविव्यम ्? यहद कत्िृथशक्िी
आधारप्रतितनयिे अपेक्ष्येिे, िदाऽ ऽ्यािमवप पृर्गेव प्रयुज्ज्यिे-- पचसस पचासम चेति। अर्ाववरोधाच्छन्क्िद्वयेऽवप लकार उत्पद्यिे, िदा ववप्रतिषेधादुत्िम एव भवति-- त्वञ्ज्चाहञ्ज्च पचाव इति। यद्यवप "त्यदादीनां यद्यत्परं िन्च्छष्यिे" भवति।
आवां पचाव इत्यत्र ह्रस्मच्छब्दस्य युष्मदर्ोऽवप वाच्यः, अतयर्ा हह द्वववचनं न स्याि ्। न ह्रस्मच्छब्दस्यैव द्ववत्वमुपपद्यिे॥
COMPILED AND CIRCULATED BY PROF. ASIS BHATTACHARYA DEPARTMENT OF SANSKRIT, NARAJOLE RAJ COLLEGE
SANSKRIT : PG : SEM- III, PAPER – SAN-301 , UNIT – I ,TOPIC- Siddhantakoumudi- Timanta
Prakaran Page 4
िर्ाभूिे इति। तिङ्वाच्यकारकवाचचतन प्रयुज्ज्यमानेऽप्रयुज्ज्यमाने चेत्यर्थः॥अर्थः॥
किृथवाचचतन सावथधािुके परिः धािोः शप् प्रत्ययः परश्च। लट्, लोट्, लङ्, ववचधसलङ्, इत्येिे लकाराः {तिङ्सशि ् सावथधािुकम् (३।४।११३)} इत्येस्माि ् सावथधािुकसंज्ञकाः
भवन्ति, शप ्-प्रत्ययः भवति च।
met$e
-कितरि शप ् ३।१।६८
उदाहरिम ्॥
भवति, पठति। भविु, पठिु। अभवि्, अपठि ्। भवेि ्, पठेि ्।
किृथवाचचतन सावथधािुके परिो धािोः शप् प्रत्ययओ भवति। पकारः स्वरार्थः। शकारः
सावथधािुकसंज्ञार्थः। भवति। पचति।
" पकारः स्वरार्थः" इति। "अनुदात्िौ सुन्प्पिौ" ३।१।४ इत्यनुदात्ित्वं यर्ा स्याि्।
"शकारःसावथधािुकसंज्ञार्थः" इति। "तिङसशत्सावथधािुकम्" ३।४।११३ इति सावथधािुकत्वं
यर्ा स्याि ्। श्यतप्रभृिीनामवप शकारस्यैिि् प्रयोजनं वेहदिव्यम्॥
"सावथधािुकेय"चगत्यस्मात्सावथधािुकइत्यनुविथिे।"धािोरेकाचो हलादे"ररत्यस्माद्धािोररति।
िदाह-- कत्र ्रर्थ इत्याहदना। तिङङ परे धािोववथहहिानां प्रत्यायानां शबादीनां
ववकरिसंज्ञा प्राचीनाचायथससद्धा। शपावविाववति। शकारपकारौ "लशक्विवद्धिे" इति
"हलतत्य"समति चेत्संज्ञकाववत्यर्थः। ििश्च शवप शकारपकारयोलोपेऽकारमात्रं सशष्यि
इत्यर्थः।"सावथधािुके य" चगत्यिः सावथधािुक इत्यनुविथिे, "धािोरेकाचःर" इति
सूत्राद्धािोररति च, िदाह-- कत्र ्रर्थ इत्याहद।
met$e
-अिो दीर्घो यञि ७।३।१०१
अर्थः॥ अकारातिस्य अङस्य दीर्थः भवति, यञादौ सावथधािुके परिः।
उदाहरिम ्॥
पचासम, पचावः, पचामः। पक्ष्यासम, पक्ष्यावः, पक्ष्यामः।
COMPILED AND CIRCULATED BY PROF. ASIS BHATTACHARYA DEPARTMENT OF SANSKRIT, NARAJOLE RAJ COLLEGE
SANSKRIT : PG : SEM- III, PAPER – SAN-301 , UNIT – I ,TOPIC- Siddhantakoumudi- Timanta
Prakaran Page 5
अकारातिस्य अङ्गस्य दीर्ो भवति यञादौ सावथधािुके परिः। पचासम, पचावः, पचामः। पक्ष्यासम, पक्ष्यावः, पक्ष्यामः। अिः इति ककम ्? चचनुवः। चचनुमः। यचञ इति ककम ्? पचिः। पचर्ः। सावथधािुक इत्येव, अङ्गना। केशवः। केचचदत्र तिङङ इत्यनुविथयन्ति, िेषां भववातनति क्वसौ सावथधािुकदीर्ो न भवति।
अिोऽङ्गस्य दीर्थः स्याद् यञादौ सावथधािुके परे । भवासम । भवावः । भवामः । स भवति । िौ भविः । िे भवन्ति । त्वं भवसस । युवां भवर्ः । युयं भवर् । अहं
भवासम । आवां भवावः । वयं भवामः । एहह मतये ओदनं भोक्ष्यसे इति भुक्िः
सोऽतिचर्सभः । एिमेि वा मतये ओदनं भोक्ष्येर्े । भोक्ष्यध्वे । भोक्ष्ये । भोक्ष्यावहे
। भोक्ष्यामहे । मतयसे । मतयेर्े । मतयध्वे । इत्याहदरर्थः । युष्मद्युपपदे 2162 इत्याद्यनुविथिे । िेनेह न । एिु भवातमतयिे ओदनं भोक्ष्ये इति भुक्िः
सोऽतिचर्सभः । प्रहासे ककम ् । यर्ार्थकर्ने माभूि् । एहह मतयसे ओदनं भोक्ष्ये इति
भुक्िः सोऽतिचर्सभररत्याहद ॥
िपरकरिमुत्िरार्थम्। खट्वासभररत्यत्र "बहुवचने िल्येि्" ७।३।१०३ इत्येत्त्वं मा
भूहदत्येवमर्थम्। "अङ्गना" इति। प्रशस्िातयङ्गातयस्याः सतिीति लोमाहदना ५।२।९९ नप्रत्ययः। "केशवः" इति। केशा यस्य सतिीति "केशाद्? वोऽतयिरस्याम ्" ५।२।१०८ इति वप्रत्ययः। "केचचदत्र तिङीत्यनुवत्र्ियन्ति" इति। "भूसुवोन्स्िङङ" ७।३।८८ इत्यिः।
िेषां भववातनति क्वसौ सावथधािुके दीर्थत्वेन न भवविव्यसमति; क्वसोरतिङतित्वाि ्।
"भगवान ्" इति। भविेसलथट्, कवसुः, "छतदस्युभयर्ा" ३।४।११७ इति िस्य पक्षे
सावथधािुकत्वम्, िेन "कत्र्िरर शप ्" ३।१।६८ भवति, "सातिमहिः संयोगस्य"
६।४।१० इति दीर्थः, हल्ङ्याहदसंयोगातिलोपौ (६।१।६८; ८।२।२३)। आहदति वक्िव्ये
दीर्थग्रहिम ्--दीर्थ एव यर्ा स्याि ्, यदतयि ्? प्राप्नोति, ितमा भूहदति। ककञ्ज्चातयि्? प्राप्नोति? "ववचायथमािानाम ्" ८।२।९७, "अनतिरस्याप्येकैकस्य प्राचाम ्"
"प्रश्ना्यानयोः" ८।२।१०५ इति प्लुिः। अर् प्रकृिोऽजागमः कस्मातन ववधीयिे?
COMPILED AND CIRCULATED BY PROF. ASIS BHATTACHARYA DEPARTMENT OF SANSKRIT, NARAJOLE RAJ COLLEGE
SANSKRIT : PG : SEM- III, PAPER – SAN-301 , UNIT – I ,TOPIC- Siddhantakoumudi- Timanta
Prakaran Page 6
ित्राप्यकः सविे दीर्थत्वेन ६।१।९७ वहीति "क्सस्याचच" ७।३।७२ इति लोपः स्याि ्, अतिजराभ्यासमत्यत्राचीति जरस्भावः स्याि ्; िन्तनवृत्त्यर्थ दीर्थग्रहमं कृिम्। स चात्र प्लुिः प्रसज्ज्येि॥
उत्िमपुरुषैकवचनेऽवप शवप गुिे अवादेशे भव-सम इति न्स्र्िे -अिो दीर्ो यचञ।
"अङ्गस्ये"त्यचधकृिमिा ववशेष्यिे। िदतिववचधः। "िुरुस्िुशम्यम" इत्यिः सावथधािुक इत्यनुवृत्िं यञा ववशेष्यिे। िदाहदववचधः। िदाह-- अदतिस्येत्याहदना। भवामीति। न च भूधािोववथहहिलादेशं प्रति भूधािुरेवाऽङ्गं , न िु भवेति ववकरिातिसमति वाच्यं,
"यस्मात्प्रत्ययववचधस्िदाहद प्रत्ययेऽङ्ग"समत्यत्र िदाहदग्रहिेन ववकरिववसशष्टस्यावप अङ्गत्वाि ्। भवावः भवाम इति। लस्य वसस मसस च शवप गुिेऽवादेशे अिोदीर्े रुत्वे
ववसगेचरूपे।"नववभक्िा"ववतिसस्यनेत्त्वम ्। अर् प्रर्ममध्यमोत्िमपुरुषव्यवस्र्ामुक्िां
स्मारतयिुमाह-- स भविीत्याहद। "अर् प्रहासे चे"ति सूत्रस्योदाहरति--एहीति। सवेषु
भुक्िवत्सु भोक्िुमागिं जामािरं प्रति पररहासाय प्रवृत्िसमदं वाक्यम्। भो जामािः ! एहह = आगच्छ, "ओदनं भोक्ष्ये" इति त्वं मतयसे, नैिद्युक्िसमत्यर्थः। कुिैत्यि
आह--भुक्िःसोऽतिचर्सभररति।स ओदनोऽतिचर्सभसभथक्षक्षि इत्यर्थः। अत्र भुजेरुत्िमपुरुषे
प्राप्िे मध्यमः पुरुषः। मतयेिस्िु मध्यमपुरुषे प्राप्िे उत्िमः पुरुषः। #एिम ् एि
चेति। हे जामािरौ ! आगच्छिम ्, "ओदनं भोक्ष्यावह#ए" इति मतयेर्े इति, भो
जामािरः ! "ओदनं भोक्ष्यामहे" इति मतयध्वे इति चार्थः। अत्रोभयत्रावप भुजेरुत्िमे
प्राप्िे मध्यमः। मतयिेस्िु मध्यमे प्राप्िे उत्िमः, द्ववत्वबहुत्वयोरेकवचनं व्याचष्टे-- मतयस इत्याहदना। अनुविथि इति। "प्रहासे चेति सूत्रे" इति शेषः। एिु भवातनति।
युष्मद्भवविोः पयाथयत्वाऽभावस्यानुपदमेवोक्ित्वाहदति भावः। इति लट्प्रकक्रया।
"िुरुस्िुशम्यमः" इति सूत्रात्सावथधािुक इत्यनुविथिे। सावथधािुके ककं?। केशवः
अङ्गना। "अि आ" इति वक्िव्ये दीर्थग्रहिं दीर्थ एव यिा स्याहदत्येवमर्थम ्।
अतयर्ाऽपाक्षीरोदनं देवदत्ि !, ननु पचासम बोररत्यत्रानतत्यस्यावप प्रश्ना्यानयोररति
COMPILED AND CIRCULATED BY PROF. ASIS BHATTACHARYA DEPARTMENT OF SANSKRIT, NARAJOLE RAJ COLLEGE
SANSKRIT : PG : SEM- III, PAPER – SAN-301 , UNIT – I ,TOPIC- Siddhantakoumudi- Timanta
Prakaran Page 7
प्लुिःस्याि्।केचचत्िु--"अिआ" हदति सुवचं, िपरकरिसामथ्र्याद्ववकारतनवृन्त्िभथवेहदति
प्लुिस्याऽप्रसङ्गाि्, उदात्िस्र्ाने उदात्ि आकारः, अनुदात्िस्र्ानेऽनुदात्ि आकार इत्याहद िु "स्र्ानेऽतिरिमः" इत्यनेनैव ससद्धम्। अि एव "वृषाकप्यग्नी"ति सूत्रे
वृषाकवपशब्दोमध्योदात्िएकएवोदात्ित्वं प्रयोजयति, अग्तयाहदषु िु "स्र्ानेऽतिरिमः"
इत्येव ससद्धसमति मनोरमादावुक्िम्। ििश्च प्रयोजनाऽभावात्िपरकरिमनणि
ववध्यर्थसमति नाशह्कनीयमेव। यहद िु "हल्ङ्याब्भ्यः" इत्यत्र आ-आत्रबतिवि्, "अि
आ" इत्यत्रावप आ-आ इति प्रश्लेषः कक्रयिे िदा िपरकरिं ववनापीष्टससवद्धरत्याहुः॥
"प्रहासे चे"ति सूत्रस्योदाहरिमाह-- एहह मतये इति। "ओदनं भोक्ष्ये" इति त्वं मतयस इत्यर्थः॥ एिम ् एि वेति। "एिं मतये ओदनं भोक्ष्येर्े", "एि मतये ओदनं भोक्ष्यध्वे"
इत्यतवयः। भोक्ष्यावहे इति युवां मतयेर्े, भोक्ष्यामह इति यूयं मतयध्वे इति
क्रमेिार्थः॥
---