• Tidak ada hasil yang ditemukan

compiled and circulated by prof. asis bhattacharya

N/A
N/A
Protected

Academic year: 2025

Membagikan "compiled and circulated by prof. asis bhattacharya"

Copied!
4
0
0

Teks penuh

(1)

COMPILED AND CIRCULATED BY PROF. ASIS BHATTACHARYA DEPARTMENT OF SANSKRIT, NARAJOLE RAJ COLLEGE

SANSKRIT : SEM-V, PAPER-C12T : SECTION : C – UNIT –I : LAGHUSIDHANTAKOUMUDI:

VIBHAKTYATHA PRAKARAN Page 1

]Cåâak„ýáÿw‚ïí@üðXåPã : âUWýºýôóOÞáÚ S÷@ü[MXà

âk‡NýãZá âUWýâºýô 1. @üNåÞý[ãâÃNýNýXÛ @üXÞ - (1/4/9)

@üNåÞý: â¼ôZZá #áÂåâXtËýNýXÛ @üá[@üÛ @üXÞaÛ¬Û aóáÖ

U§ÿáOÞ – â¼ôZá axSáPïíR @üNýáÞ[ Yá aUáÞâQ@ü $âÃNý, Nýá @üXÞ RáïíX #âWýâbNý bZñ

JîeeKîeeveced : :

met$eefceob Jew³eekeÀjCeJejoejepesve efJejef®elem³e ‘ueIegefme×evlekeÀewcegoer’ ûevLeevleie&lem³e efJeYekeÌl³eLee&ÒekeÀjCes GefuueefKeleced~

कारके इत्यधिकृत्येति। "संज्ञा वक्ष्यन्िे" इति शेषः। "क्रियाजनकं कारकं, करोति क्रियां

तनवविवयिी"ति भाष्ये व्युत्पत्त्िदशवनाि्। "ब्राआहृणस्य पुत्रं पश्यिी"त्यत्र ब्राआहृणस्याऽन्यथासस- द्धत्वान्न कारकत्वम ्। किुवरीत्ससि। "कारके" इत्यनुवृत्िं प्रथमयाववपररणम्यिे। आसिुसमष्यमाणम्- ईत्ससिम ्। "आसलृ व्यासिौ", अस्मात्सन्नन्िा"न्मतिबुवद्धपूजाथेभ्यश्चे"ति विवमाने क्िः। मतिररच्छा

बुद्धेः पृथग्ग्रहणाि्। "क्िस्य च विवमाने" इति किवरर षष्ठी। अतिशयेनेत्ससिमीत्ससििमम्।

िािूपात्िव्याव्यापाराश्रयः किाव। केनाऽ ऽसिुसमत्याकाङ्क्षायां किृवववशेषणीभूिव्यापारेणेत्यथावल्लभ्यिे।

(2)

COMPILED AND CIRCULATED BY PROF. ASIS BHATTACHARYA DEPARTMENT OF SANSKRIT, NARAJOLE RAJ COLLEGE

SANSKRIT : SEM-V, PAPER-C12T : SECTION : C – UNIT –I : LAGHUSIDHANTAKOUMUDI:

VIBHAKTYATHA PRAKARAN Page 2

ित्फसलिमाह--किुवः क्रिययेत्याददना। क्िप्रत्ययोपात्िं विवमानत्वं िु न वववक्षषिम्। िेन कटं

करोति कृिवान् इत्यादौ नाव्यात्सिः।आत्सिः=संबन्िः। एवं च कत्र्रा स्वतनष्ठव्यापारसयोज्यफलेन संबन्द्धुसमष्यमाणसमत्यथवः।

यिा"िण्डुलान्पचिी"त्यत्रववत्क्लत्त्यनुकूलव्यापारःपचेरथवः।िसिोदकप्रस्वेदनकृिप्रसशधथलावयवकत्वा

त्मकं मृदुववशदत्वं ववत्क्लत्त्िः, िदनुकूलव्यापारोऽधिश्रयणोदकासेचनैिोऽपकषवणप्रज्वलनाददरूप इति

"कारके" इत्याददसूत्रभाष्ये स्पष्टम्। अि एव "फलव्यापारयोिाविु"ररति ससद्धान्िः। िथाच

िण्डुलानधिश्रयणाददव्यापारेणववक्लेदयिीत्यथवः।अधिश्रयणाददरूपकिृवव्यापारप्रयोज्यववत्क्लत्त्िरूपफ लाश्रयत्वात्िण्डुलानां कमवत्वम्। ननु किृवरहणं व्यथवम्। नच व्यापारलाभाय िददति वाच्यं, केना

सिुसमत्याकाङ्क्षायां कारकाधिकारादेव िल्लाभाददति पृच्छति--कत्िुवः क्रकसमति। माषेष्व()आं

वध्नािीति। माषेषु भषणाय प्रवृत्त्युन्मुखमुदरव्यथाभयात्िद्भषणात्न्नविवतयिुमन्यत्र बध्नािीत्यथवः।

अत्र माषाणां कमवत्वतनवृत्त्यथं किृवरहणसमति भावः। किृव रहणे कृिे िुनोक्िदोष इत्याह--कमवण

#इति। बन्िनकमीभूिस्याआस्यैवात्र माषा ईत्ससिा निु बन्िनकिुवः,आरषणस्यैव िदपेक्षष

ित्वाददत्यथवः। िमब्ग्रहणं क्रकसमति। िमबन्िमीत्ससििमसमत्येित्त्कमथं किृवररद्देश्यं कमेत्येवा- त्स्त्वति प्रश्नः। पयसा ओदनं भुङ्क्क्िे इति। पयसा समश्रसमत्यथवः। यद्यसयत्र भोक्िुरोदन एव पयसा समश्र उद्देश्यो, निु केवलं पयो, नावप केवल ओदनः, नह्रसौ केवलपयःपानेन िुष्यति, नावप केवलौदनेन। िथावप यदा भुक्िवानेन पयोसलससया पुनरोदनभोजने प्रविविे िदेदं प्रत्युदाहरणम्।

ित्र यद्यवप पय एव उद्देश्यं भुत्जक्रियां प्रति, िथावप भुत्जक्रियाकमीभूिमोदनं प्रति समश्रमसािन-

िया गुमत्वेनैव िदुद्देश्यं, निु भोज्यत्वेन। अिस्ित्र पयसो गुणत्वेन ओदनस्य ित्संस्कायविया

उद्देश्यत्वादोदनस्यैव ईत्ससििमत्वम ्, निु पयसोऽवप। िस्यासयोदन एव ईत्ससििमः, गुणेष्वस्य नानुरोि इति भावः। नच िमब्ग्रहणं क्रकमथवम्, "किुवरीत्ससिं कमव" इत्येबात्स्त्वति वाच्यम्,

"अग्ग्नेमावणवकं वारयिी"त्यत्र मामवकस्य "वारणाथावनामीत्ससिः" इत्यपादानत्वतनवृत्त्यथवत्वाददति

प्रकृिसूत्रभाष्ये त्स्थिम्। िदेिद्वारणाथावनासमति सूत्रव्याख्यावसरे स्फुटीभववष्यति। प्रचीनैस्िु

कैत्श्चि ्,--"िमब्ग्रहणं क्रकम ्, पयसा ओदनं भुङ्क्क्िे" इति रन्थः केवलिमब्ग्रहणप्रयोजनपरिया

व्याख्यािः। िे भाष्यववरुद्धत्वादुपेक्ष्याः। ननु "अधिशीङ्क्()स्थासां कमे"त्यिोऽनुवृत्िेररह कमवरहणं

(3)

COMPILED AND CIRCULATED BY PROF. ASIS BHATTACHARYA DEPARTMENT OF SANSKRIT, NARAJOLE RAJ COLLEGE

SANSKRIT : SEM-V, PAPER-C12T : SECTION : C – UNIT –I : LAGHUSIDHANTAKOUMUDI:

VIBHAKTYATHA PRAKARAN Page 3

व्यथवसमत्यि आह--कमवरहणमािारेति। अधिशीङित्यत्र दह आिार इत्यनुविविे। इहावप

िदनुवृत्त्िमावभूददति कमवरहणसमत्यथवः। ननु "हररं भजिी"त्यादावसंभवादेव िदनुवृत्त्िनव भववष्यिीत्यि आह--अन्यथेत्यादद। हररं भजिीत्यादौ न स्याददत्येवकाराथवः।

किुवरीत्ससििं कमव। किुवररति "क्िस्य च विवमाने"इति किवरर षष्ठी। आसनोिेः सन्। द्ववत्वम्।

आसज्ञसयृिामीि्", अत्र लोपोऽभ्यासस्ये"त्यभ्यासलोपः। "मतिबुवद्धपूजाथेभ्यश्च"इति विवमाने क्िः।

मतिररहेच्छा, निु बुवद्धः, पुनबुववद्धरहणाि्। ििः "अतिशायने"िमबबष्ठनौ"इत्यतिशये िमप्। एवं च कत्र ्रा आसिुसमष्यमाणिमं कमेत्यथवः। किाव च िािीपात्िव्यापाराश्रयः। स च केनाऽ ऽसिुसमच्छिीतिववशेषणीभूिेन व्यापारेणेत्येथावल्लभ्यिे, िदाह---क्रिययेति। क्िप्रत्ययेनोपत्स्थिं

विवमानत्वं चेह न वववक्षषिम ्। िेन कटं कृिवान्कररष्यिीत्यादद ससद्धम्। कारकसमति। एिच्च

"कारके" इत्यधिकारल्लभ्यिे। ित्र दह व्यत्ययेन प्रथमाथे ससिमी। प्रतिसूत्रं वाक्यं सभत्त्वा

कारकसञ्ज्ज्ञाऽनेन वविीयिे। िद्यथा अपाये ध्रुवं कारकसञ्ज्ज्ञं स्याि्। ििो "ऽपादानम्"। उक्िं

कारकमपादानं स्याि ्। पुनः कारकशब्ग्दानुवृत्त्िसामथ्र्याद्ववशेषसञ्ज्ज्ञासभः सह समावेशससवद्धः। िेन

"स्िम्बेरम"इत्यत्राधिकरणत्वात्ससिमी। कारकक्वाद्गतिकोपपदात्कृददति कृदुत्िरपदप्रकृतिस्वरश्च ससध्यति।अन्यथा"ित्पुरुषेिुल्याथे"त्याददनापूववपदप्रकृतिस्वरः स्याि्। नचाऽत्रोपपदस्वरेणान्यथाससवद्धः

शङ्क्क्या, "स्िम्बकणवयोः"इति तनदेशाि ् प्रातिपददकस्योपपदत्वेऽवप ससिम्यन्िस्याऽिथात्वाि ्।

यद्यपीह थाथाददस्वरेणैवाऽन्िोदात्ित्वं ससध्यति, िथावपयसप्रत्ययसाहचयेण एरच एव

ित्रोपादानान्नात्स्ि थाथाददस्वरेण ित्त्सवद्धररत्याहुः। अन्वथाव चेयं सञ्ज्ज्ञा--करोिीति कारकसमति।

िेन "ब्राआहृणस्य पुत्रं पन्थानं पृच्छिी"त्यत्र क्रियाऽनन्वतयनो न भवति। ब्राआहृणो ह्रत्र पुत्रववशेषणं, न िु क्रियान्वयीति। पयसेति। भुत्जक्रियां प्रति पयसः प्रकृष्टोपकारकत्वेऽवप ओदन एवाऽत्रैइत्ससििमः, पयस्िु संस्कारत्वात्करणम्। नह्रसौ केवलपयसः पानेन सन्िुष्यति , क्रकं िु

ित्संस्कृिेनौदनेन। यदा िु पय एव ईत्ससििममस्य भवति, िदा कमवत्वं भवत्येव--पयः वपबिीति।

कमेत्यनुवृत्िाववति। "अधिशीङ्क्स्थासां कमे"ति सूत्राि्।

(4)

COMPILED AND CIRCULATED BY PROF. ASIS BHATTACHARYA DEPARTMENT OF SANSKRIT, NARAJOLE RAJ COLLEGE

SANSKRIT : SEM-V, PAPER-C12T : SECTION : C – UNIT –I : LAGHUSIDHANTAKOUMUDI:

VIBHAKTYATHA PRAKARAN Page 4

"किुवरीत्ससििमं कमव"।। किुवररति "क्िस्य च विवमाने" इति किवरर षष्ठी। आसनोिेः सन्नन्िाि्

"मतिबुवद्धपूजाथेभ्यश्च" इति विवमाने क्िः। मतिररच्छा न िु बुवद्धः ,पुनबुववद्धरहणाि्। एवं च कत्र ्रा आसिुसमष्यमाणं कमेत्यथवः। किाव च िािूपात्िव्यापाराश्रयः। स चकेनाऽऽसिुसमच्छिीत्या- काङ्क्षायां ववशेषणीभूिेन व्यापारेणेत्यथावल्लभ्यिे। िदेिदाह--क्रिययेति। क्िप्रत्ययेनोपत्स्थिं

विवमानत्वं नेह वववक्षषिम ्। िेन “कटं कृिवान्' “कटं कररष्यति' इत्याददससद्ध्यति। कारकसमति।

एिच्च "कारके" इत्यधिकाराल्लभ्यिे। ित्र दह व्यत्ययेन प्रथमाथेि ससिमी। प्रतिसूत्रं वाक्यं

सभत्वा कारकसंज्ञा वविीयिे। िद्यथा-अपाये ध्रुवं कारकसंज्ञं स्याि्। ििः "अपादानम्" उक्िं

कारकमपादानसंज्ञं स्याि ्। पुनः कारकशब्ग्दानुवृत्त्िसामथ्र्याि् ववशेषसंज्ञासभः सह समावेशः।

अन्वथाव चेयं संज्ञा--करोिीति कारकसमति।िेन क्रियाऽनन्वतयनो न भवति--ब्राााहृणस्य पुत्रं पन्थानं

पृच्छिीति। इह दह ब्राहृd

ce

णः पुत्रववशेषणं न िु क्रियान्वतय। यद्वा कारकशब्ग्दः क्रियापरः, करोति

किृवकमावददव्यपदेशातनति व्युत्पत्िेः। िथा च अपादानाददसंज्ञावविौ क्रिययासमत्यस्योपत्स्थत्या

क्रियान्वतयनामेव ित्ित्संज्ञा वविीयन्िे। "कारकाद्दत्िश्रुियोः" इत्यादौ िु कारकशब्ग्दः स्वयविे।

िेनैिदधिकारोक्िं कत्र ्राददषट्कमेव गृह्रिे। अत्स्मन् पषे वृत्िाववप कारकसमत्यस्य

क्रियान्वयीत्यथवः। आद्यपषे िु कारकसंज्ञा स्याि्। िच्च कारकं कमवसंज्ञं स्याददति व्याख्येयमेव।

--- B÷wƒÿ>M-

1. SáâMRãZ ^oP^áyžÿ – aNýóRá[áZM ýEý¼ôUNÞýã 2. âak„ýáÿw‚ïí@üðXåPã – aâfEýPáRmP XåïíAáSáQóáZ 3.âak„ýáÿw‚ïí@üðXåPã – XPRïíXábR HüÜá

4. ]Cå âak„ýáÿw‚ïí@üðXåPã-âUSPWý³R Sá]

Referensi

Dokumen terkait

COMPILED & CIRCULATED BY TUMPA JANAASSISTANT PROFESSOR DEPT... COMPILED & CIRCULATED BY TUMPA JANAASSISTANT PROFESSOR

COMPILED AND CIRCULATED BY PROF... COMPILED AND CIRCULATED BY

COMPILED AND CIRCULATED BY PROF... COMPILED AND CIRCULATED BY

NILANJANA BHATTACHARYYA ASSOCIATE PROFESSOR, DEPT... COMPILED & CIRCULATED BY

COMPILED AND CIRCULATED BY PROF.SK IDRISH ALI... COMPILED AND CIRCULATED BY PROF.SK IDRISH

Edu, Narajole Raj College SEM-III Paper-DSC1 CT UNIT-IPage ​1... Compiled design and circulated by:

[áXâRâQ |üïíÂ[ *bÙÿ @üâUNýá[ #Û^âýIý í@üU] #áXáïíP[ RZ, âUïír‡[ S÷âNýâýIý XáNçýWýá_áWýá_ã XáRåïí_[ @üáïíýFýbÙÿ QõëU aNýóñâRïíGïíP[ XáNçýWýá_á[ Sá^áSáâ^ #áX[á PáÂâ[@ü âUâWýl… Wýá_áïíNý<

COMPILED AND CIRCULATED BY PROF... COMPILED AND CIRCULATED BY