COMPILED AND CIRCULATED BY PROF. ASIS BHATTACHARYA DEPARTMENT OF SANSKRIT, NARAJOLE RAJ COLLEGE
SANSKRIT : PG : SEM- III, PAPER – SAN-301 , UNIT – I ,TOPIC- Siddhantakoumudi- Timanta
Prakaran Page 1
efme×evlekeÀewcegoer :efle*vleÒekeÀjCeced
met$e
-वर्तमाने लट् ( ३।२।१२३ )
अर्तःधार् ः वर्तर्तमाने (काले) लट् प्रर्तययः परश्च भवतर्।
वर्तमानक्रियावृर्तर्ेधातर् लतट् स्यार्् । अटाववर्ौ ॥
"प्रारब्ध ऽपररसमाप्र्श्च" इतर्। प्रारब्ध यः साधतयर्ुुं प्रस्र्ुर्ः, न च समाप्प्र्मुपगर्ः स वत्र्र्मान इर्तयुच्यर्े। वत्र्र्मानग्रहणुं धार्तवधधकारार्् र्दर्तस्यैव ववशेषणुं ववज्ञायर् इर्तयाह---
"वत्र्र्माने" इर्तयादद। न ह्रधार्तवर्े धार् वृतप्र्तर्ः सम्भवतर्। लटष्टकारः "दटर् आर्तमनेपदानाुं टेरे"
३।४।७९ इतर् ववशेषणार्तः। अकारः "ववद लट वा " ३।४।८३ इतर् ववशेषणार्तः; इकारे ह्रच्चाररर्े
ललडादीनाुं ग्रहणुं स्यार् ्॥
वर्तमाने लट्। "धार् "ररतर् सूत्रमा र्ृर्ीयाध्यायसमाप्र्ेरधधकृर्म्। "वर्तमाने" इतर् र्त्रान्वेतर्।
वर्तमानेऽर्े ववद्यमानाद्धार् लतडडतर् लभ्यर्े। फललर्माह-- वर्तमानक्रियावृर्तर्ेररतर्। धार्तवर्तक्रियाया
वर्तमानर्तवुं र्ु वर्तमानकालवृप्र्तर्र्तवम्। कालस्य र्ु वर्तमानर्तवम्--अर्ीर्ानागर्लभन्नकालर्तवम्।
"भूर्भववष्यर् ः प्रतर्द्वन्द्वी वर्तमानः काल" इतर् भाष्यम्। वर्तमानर्तवुं च न प्रर्तययार्तभूर्कत्र्राददववशेषणम्। अर्ीर्पाकाददक्रिये कर्तरर वर्तमाने पचर्ीर्तयाद्यापर्तर्ेः, क्रकुंर्ु
धार्तवर्तववशेषणमेव वर्तमानर्तवम ्। लट् र्ु र्स्य द्य र्क एव। अटाववर्ाववतर्। न च अकार उच्चारणार्त एवाप्स्र्तवतर् वाच्युं, ललडादद वैलक्षण्याय र्स्यावश्यकर्तवार् ्। र्र्ा च र्स्य इर्तसुंज्ञाुं ववना
तनवृर्तर्तयुपायाऽभावाददर्तसुंज्ञैवादर्तव्येतर् भावः।
वर्तमान इर्तयेर्र्तप्रकृर्तयर्तववशेषणलमर्तयाह-- वर्तमानक्रियावृर्तर्ेधातर् ररतर्। धार् ररतर् सूत्रमा
र्ृर्ीयाध्यायान्र्मददक्रियर् इतर् भावः। लट् स्याददतर्। र्स्य वाच्यर्तवमनुपदमेव स्फुटीभववष्यतर्।
वर्तमानकालस्र्ु न र्द्वाच्यः, क्रकुंर्ु द्य र्तय एव। लङाददष्ववप भूर्ाददकाल यर्ायर्ुं द्य र्तय एवेर्तयवगन्र्व्यम ्। वस्र्ुर्स्र्ु वाच्यर्तवाभ्युपगम ऽवप सुगम इतर् ववध्याददसूत्रे वक्ष्यामः॥
अटाववर्ाववतर्। "अकार उच्चारणार्त" इतर् र्ु न क्र्ुं, ललडाददवैलक्ष्ण्यसुंपादनाय र्स्यावश्यवक्र्व्यर्तवार् ्।
COMPILED AND CIRCULATED BY PROF. ASIS BHATTACHARYA DEPARTMENT OF SANSKRIT, NARAJOLE RAJ COLLEGE
SANSKRIT : PG : SEM- III, PAPER – SAN-301 , UNIT – I ,TOPIC- Siddhantakoumudi- Timanta
Prakaran Page 2
met$e
- तर्प्र्प्स्िलसप्र्स्र्लमब्वस्मस ् र्ार्ाुंिर्ासार्ाुंध्वलमड्वदहमदहङ्(३।४।७८)अर्तःधार् ः, तर्प ्-र्स ्-झि, लसप ्-र्स ्-र्, लमप ्-वस ्-मस ् (परस्मैपदम ्), र्-आर्ाम ्-ि, र्ास ्-आर्ाम ्-ध्वम ्, इट्-वदह-मदहङ् (आर्तमनेपदम ्) इर्तयेर्े अष्टादश आदेशाः, लस्य=लकारस्य स्र्ाने भवप्न्र्। र्त्र नव आदेशाः परस्मैपददनाुं धार्ूनाुं, नव च आर्तमनेपददनाम ्
उदाहरणम ् -
परस्मैपददभ्यः-पठतर्, पठर्ः, पठप्न्र्, पठलस, पठठः, पठर्, पठालम, पठावः, पठामः। आर्तमनेपददभ्यः- एधर्े, एधेर्े, एधन्र्े, एधसे, एधेर्े, एधध्वे, एधे, एधावहे, एधामहे। एवमन्येषु लकारेषु उदाहायतम्
लस्य तर्बाद्य आदेशा भवप्न्र्। तर्प्प्सप्प्मपाुं पकारः स्वरार्तः। इटष्टकारः इट ऽर् ् ३।४।१०६ इतर् ववशेषणार्तः, तर्बाददलभरादेशैस ् र्ुल्यर्तवान् न देशववध्यर्तः। मदहङ ङकारः तर्डङतर्
प्रर्तयाहारग्रहणार्तः। पचतर्, पचर्ः, पचप्न्र्। पचलस, पचर्ः, पचर्। पचालम, पचावः, पचामः। पचर्े, पचेर्े, पचन्र्े। पचसे, पचेर्े, पचध्वे। पचे, पचावहे, पचामहे। एवम ् अन्येष्ववप लकरेषु उदाहायतम्।
"पकारः स्वरार्तः" इतर्। "अनुदार्तर्ौ सुप्प्र्र्ौ" ३।१।४ इर्तयनुदार्तर् यर्ा स्यार््। "इटष्टकारः"
इर्तयादद। ननु चासर्तयप्येर्प्स्मन् ववशेषणार्े नैवुं क्रकप्चचदतनष्टुं प्राप्न तर्, "इट ऽर् ्" ३।४।१०६ इर्तयत्र सूत्रे ललङादेशस्येट ऽद्ववधानार््, र्र् ऽन्यस्य ललङ्गादेशस्येकारस्यासम्भवार् ्। तर्वाद्यवयव ऽस्र्ीतर्
चेर् ्? न; र्स्यालादेशर्तवार् ्। तर्बादय दह समुदाया लादेशाः, न च र्दवयवा इकारादयः। अर्तवद्ग्रहणे
(व्या।प।१) पररभाषयार्तवददकारस्य ग्रहणे सतर् कृर्स्र्बाद्यवयवस्य प्रसङ्गः ! न दह र्ेऽर्तवन्र्ः; तर्बादीनामेव समुदायानामर्तवर्तवार््। र्स्मान्न कत्र्र्व्य एव टकारः? सर्तयुं न कत्र्र्व्युं, य एवुं
प्रतर्पर्तर्ुुं समर्तस्र्ुं प्रतर्; यस्र्तवसमर्तस्र्ुं प्रतर् कत्र्र्व्य एव। अर् "आद्यन्र्ौ टक्रकर्ौ" (१।१।४६) इतर् ववलशष्टदेश आगमभूर्स्यास्य ववधानुं यर्ा स्याददर्तयेवमर्तष्टकारः कस्मान्न ववज्ञायर्े? इर्तयाह-- "तर्बाददलभः" इर्तयादद। र्ुल्यर्तवम् = सदृशर्तवम्, र्र् ्ुुपनरेकय गतनददतष्टर्तवेन। र्प्स्मन ् सतर् लस्य ३।४।७७ इर्तयनया षष्ठआ सवेषुं तर्बादीनाुं सम्बन्ध भवतर्। द्ववर्ीये प्र्तवट एव। र्त्र यप्स्मन्पक्ष आश्रीयमाणे सवेषामनुग्रह भवतर् स एवाश्रतयर्ुुं युक्र् इतर्
स्र्ानषष्ठीयमङ्गीकत्र्र्व्या। इट ऽप्यादेशर्तवुं र्ेन भवर्ीतर् न भवतर् देशवतनध्यर्तष्टकारः। अर् वा- - तर्बाददलभरेकय गतनददतष्टर्तवेन यर् ् तर्बाददलभस्र्ुल्यर्तवुं र्र्् साहचयोपलक्षमम्।
तर्बाददलभस्र्ुल्यर्तवार्् र्र्तसाहचयातददर्तयर्तः। साहचयेण सप्न्दग्धार्ततनश्चय भवतर्, यर्ा-- सवर्तसा
COMPILED AND CIRCULATED BY PROF. ASIS BHATTACHARYA DEPARTMENT OF SANSKRIT, NARAJOLE RAJ COLLEGE
SANSKRIT : PG : SEM- III, PAPER – SAN-301 , UNIT – I ,TOPIC- Siddhantakoumudi- Timanta
Prakaran Page 3
धेनुररतर्। र्र्ेहावप सन्देह जायर्े-- क्रकमयमादेशः? उर्ागमः? इतर्, र्र्ावप तर्बाददलभरसप्न्दग्धादेशभावैः साहचयातदादेश ऽयलमतर् तनश्चीयर्े। र्ेन देशववध्यर्तर्ा टकारस्य न भवतर्। यद्येवम ्, "फललपादटनलममतनजनाुं गुक् पदटनाक्रकधर्श्च" (द।उ।१।१०३) इर्तयत्रावप पट()आददलभरादेशैस्र्ुल्यर्तवाद्गुगागम ऽप्यादेशः स्यार््? नैष द षः; "सुंज्ञायाम ्" ३।२।१८५ इतर्
र्त्रानुवत्र्र्र्े,न चादेशेन सुंज्ञा गम्यर्े, क्रकन्र्तवागमेन। र्स्माद्गुक आगमर्तवुं वेददर्व्यम्। र्त्रैकावप षष्ठी यदाऽदेशन सम्बध्यर्े र्दा स्र्ानषष्ठी भवतर्, यदा र्तवागमेन र्दावयवषष्ठी। "मदहङ ङकारः"
इर्तयादद। अर् डङर्तवार्ो ङकारः कस्मान्न भवतर्? र्स्य "सावतधार्ुकमवपर््" १।२।४ इर्तयनेनैव लसद्धर्तवार् ्॥ ७र९। दटर् आर्तमनेपदानाुं टेरे। ३।४।७९ "इह कस्मान्न भवतर्" इर्तयादद। शानजवप दटर् लकारस्य सम्बन्ध्यार्तमनेपदसुंज्ञकश्च, र्स्मार् ् र्स्यावप टेरेर्तवेन भववर्व्यलमर्तयलभप्रायः।
"प्रकृर्ैः" इर्तयादद। प्रकृर्ानाुं तर्बादीनाुं मध्ये "यान्यार्तमनेपदातन"--- इर्तयेवलमहार्तमनेपदातन ववलशष्यन्र्े, र्ेन न भवर्तयेष द षः। न दह शानच ् तर्बाददषु सप्न्नववष्टः। लाघवार्ं "दटर्स्र्ङाम्"
इतर् वाच्ये "आर्तमनेपदानाम ्" इतर् वचनुं वैधचत्र्यार्तम ्। ननु च "र्ङाम्" इर्तयुच्यमाने र्सस्र्कारेण प्रर्तयाहारग्रहणुं स्यार् ्? अर्तवद्ग्रहणपररभाषया (व्या।प।१) न भववष्यतर्। यस्र्दहत र्स्य स्र्ान आददश्यर्े र्ेन स्यार् ्? न; तर्बाददषु सप्न्नववष्टा ये र्ेषाुं तर्ङाुं ग्रहणुं ववज्ञास्यर्े। प्रर्तयासर्तर्ेवात आर्तमपदीयेन र्शब्देन प्रर्तयाहारग्रहणुं ववज्ञास्यर्े। व्याप्र्ेस्र्तवनाश्रयः; लक्ष्यप्स्र्र्तयनुर धार््॥
तर्प्र्स ्। तर्प ्, र्स ्, झि, लसप ्, र्स ्, र्, लमप ्, वस ्, मस ्, र् , आर्ाम ्, ि,र्ास ्, आर्ाम ्, ध्वम ्, इड्, वदह, मदहङ्। एषाुं समाहारद्वन्द्वार्तप्रर्मैकवचनम ्। लस्येतर् स्र्ानषष्ठन्र्मधधकृर्म्। र्ेन आदेश इतर्
लभ्यर्े। फललर्माह-- एर् इतर्। र्सादौ रुर्तवाऽभाव आषतः। तर्बादौ पकारानुबन्धय जनुं र्ु
द्वेष्टीर्तयादौ सावतधार्ुकमपददतर् डङर्तर्तवतनवृर्तर्तयर्तम्। र्दुदाहरणेषु स्पष्टीभववष्यतर्।
समाहारे द्वन्द्वः। इटष्टकार आगमललङ्गुं न भवतर्, सप्र्दशलभरादेशैः समलभव्याहारार् ्।
क्रकुंर्ु "इट ऽ"ददतर् ववशेषणार्तः। "एर"ददर्तयुच्यमाने एधेवदह एधेमहीर्तयत्रावप स्यार््, वणतग्रहणे
प्रर्तययग्रहणाऽर्तवद्ग्रहणपररभाषय रप्रवृर्तर्ेः। केधचर्तर्ु-- "इट ऽ"ददर्तयत्र ललङ
इर्तयनुवर्तनाप्ल्लङ्गादेशस्येवणतस्येतर् सामानाधधकरण्येन व्याख्याने एधेवदह एधेमहीर्तयादावतर्प्रसङ्ग नास्र्तयेव। न दह र्त्र इकामात्रमादेश भवतर्। र्ेन "इट ऽ"ददर्तयत्र टकारः स्पष्टप्रतर्पर्तर्तयर्त
एवेर्तयाहुः। र्प्च्चन्र्तयम्। वदह-- महीर्तयस्यावप स्र्ातनवर्तर्तवेन ललङ्र्तवार््। मदहङ ङकारप्स्र्ङ् र्डङतर्
प्रर्तयातनषेध न, र्र्ा च वृश्चर्ेः पृच्छर्ेश्च कमतझण रललदट वव्रप्श्चमहे पप्रप्च्छमहे इर्तयत्र
"ग्रदहज्ये"तर् सुंप्रसारणुं न।