COMPILED AND CIRCULATED BY PROF. ASIS BHATTACHARYA DEPARTMENT OF SANSKRIT, NARAJOLE RAJ COLLEGE
SANSKRIT : SEM-V, PAPER-C12T : SECTION : C – UNIT –I : LAGHUSIDHANTAKOUMUDI:
VIBHAKTYATHA PRAKARAN Page 1
]Cåâak„ýáÿw‚ïí@üðXåPã : âUWýºýôóOÞáÚ S÷@ü[MXà
अकथितं च १।४।५१
अिथः - अकथितम ् अपादानाददकारक ः च अनुक्तं यत् कारकं, तत ् कमथसंज्ञं भवतत॥महाभाष्ये
पररगणना -- दुदह-याथच-रुथि-प्रच्छि-भभक्षि-थचञाम् उपयोग-तनभमत्तम् अपूवथ-वविौ। ब्रुवव-शाभस- गुणेन च यत् सचते तद् अकीच्त्तथतम् आचररतं कववना॥ अिाथत्, दुह्, याच, रुि, प्रछि, भभि्, तिा
थचञ ्, एतेषां िातूनां उपयोगतनभमत्तं (उपयोगः दुग्िं यिा, तनभमत्तं गौ यिा), एतेषां पूवथवविौ
(अकथिते सत्यवप) कमथसंज्ञं भवतत। तिा ब्रूञ्, शास ् िात्वोः क्रिानकमथणः (िमं यिा) सम्बच्धितः (माणवकं यिा) कमथसंज्ञं भवतत।
अपादानाददववशेष रवववक्षितं कारकं कमथसंज्ञं स्यात ् ॥ दुह्याछपछदण्ड्रुथिप्रच्छिथचब्रूशासुच्िमथ्मुषाम्
। कमथयुक् स्यादकथितं तिा स्याधनीहृकृष्वहाम् ॥ दुहादीनां द्वादशानां तिा नीप्रभृतीनां चतुणां
कमथणा यद्युज्यते तदेवाकथितं कमेतत पररगणनं कतथव्यभमत्यिथः । गां दोच्ग्ि पयः । बभ ं याचते वसुिाम् । अववनीतं ववनयं याचते । तण्ड्रडु ानोदनं पचतत । गगाथन् शतं दण्ड्रडयतत । व्रिमवरुणवि गाम ् । माणवकं पधिानं पृछितत । वृिमवथचनोतत फ ातन । माणवकं िमं ब्रूते
शाच्स्त वा । शतं ियतत देवदत्तम ् । सुिां िीरतनथिं मथ्नातत । देवदत्तं शतं मुष्णातत । ग्राममिां नयतत हरतत कषथतत वहतत वा । अिथतनबधिनेयं संज्ञा । बभ ं भभिते वसुिाम् । माणवकं िमं भाषते अभभित्ते वक्तीत्यादद । कारकं ककम ् ? माणवकस्य वपतरं पधिानं पृछितत
॥ अकमथकिातुभभयोगे देशः का ो भावो गधतव्योऽध्वा च कमथसंज्ञक इतत वाछयम् (वा) ॥ कुरून्
स्ववपतत । मासमास्ते । गोदोहमास्ते । क्रोशमास्ते ॥
अकथितं च यत ् कारकं तत ् कमथसंज्ञं भवतत। केन अकथितम ्? अपादानाददववशेषकिाभभः।
पररगणनं कतथव्यम ् दुदहयाथचरुथिप्रच्छिभभक्षिथचञाम् उपयोगतनभमत्तम् अपूवथवविौ।
ब्रुववशाभसगुणेन च यत् सचते तदकीततथतम् आचररतं कववना। उपयुज्यते इत्युपयोगः पयःप्रभृतत।
तस्य तनभमत्तं गवादद। तस्य उपयुज्यमानपयःप्रभृतततनभमत्तस्य गवादेः कमथसंज्ञा वविीयते।
COMPILED AND CIRCULATED BY PROF. ASIS BHATTACHARYA DEPARTMENT OF SANSKRIT, NARAJOLE RAJ COLLEGE
SANSKRIT : SEM-V, PAPER-C12T : SECTION : C – UNIT –I : LAGHUSIDHANTAKOUMUDI:
VIBHAKTYATHA PRAKARAN Page 2
पाणणना कांस्यपात्रयां गां दोच्ग्ि पयः। पाण्ड्रयाददकम ् अप्युपयोगतनभमत्तं, तस्य ८६ कस्मान ् न भवतत? न एतदच्स्त। ववदहता दह तत्र करणाददसंज्ञा। तदिथम ् आह अपूवथवविौ इतत।
ब्रुववशाभसगुणेन च यत् सचते। ब्रुववशास्योर् गुणः सािनम्, प्रिानं, प्रिानं कमथ, िमाथददकम ्, तेन यत ् सम्बध्यते, तदकीततथतम ् आचररतं कववना, तदकथितम ् औक्तं सूत्रकारेण। दुदह गां दोच्ग्ि
पयः। याथच पौरवं गां याचते। रुथि गामवरुणवि व्रिम ्। प्रच्छि माणावकं पधिानं पृछितत।
भभक्षि पौरवम ् गां भभिते। थचञ ् वृिमववथचनोतत फ ातन। ब्रुवव माणवकं िमं ब्रूते। शाभस माणवकं िमथम ् अनुशाच्स्त।
अपादानाददववशेष रवववक्षितंकारकं कमथसंज्ञं स्यात ्। दुह्याछपछदण्ड्र् रुथिप्रच्छिथचब्रूशासुच्िमथ्मुषाम्।
कमथयुक् स्यादकथितं तिा स्याधनीहृकृष्वहाम्॥ १॥गां दोच्ग्ि पयः। बभ ं याचते वसुिाम्।
तण्ड्रडु ानोदनं पचतत। गगाथन् शतं दण्ड्रडयतत। व्रिमवरुणवि गाम्। माणवकं पधिानं पृछितत।
वृिमवथचनोतत फ ातन। माणवकं िमं ब्रूते शाच्स्त वा। शतं ियतत देवदत्तम्। सुिां िीरतनथिं
मथ्नातत। देवदत्तं शतं मुष्णातत। ग्राममिां नयतत हरतत कषथतत वहतत वा। अिथतनबधिनेयं
संज्ञा। बभ ं भभिते वसुिाम्। माणवकं िमं भाषते अभभवत्ते वक्तीत्यादद॥ इतत द्ववतीया।
"{मुदित "काभशकावृत्तौ" तु "अपादानाददववशेषकिाभभः" इत्येवाच्स्त।} अपादानाथिभभववथ शेषकिाभभः" इतत। कारकसामाधयकिाया व्यवछिेदातथमेतत ्। यदद दह केनाप्यकथितस्य कमथसंज्ञा
स्यात ्, तदा माणवकस्य वपतरं पधिानं पृछितीत्यत्राकारकस्यावप माणवकस्य कमथसंज्ञा स्यात्।
"पररगणनम ्" इतत। अनयिातुव्यवछिेदािथमेतत्। तेन "दुह प्रपूहरणे" (िा।पा।१०१४) इत्येवमादीनामेव िातूनां प्रयोगेऽकथितस्य कमथसंज्ञा वविीयते, नाधयेषाम ्। "उपयुज्यत इत्युपयोगः" इतत। कमथसािनो घञधतः। "उपयज्यते" इतत। इष्टािथभसिौ व्यापायथत इत्यिथ-।
"पयःप्रभृतत" इतत। प्रभृततशब्दन भभिादीनां ग्रहणम्। "तस्य तनभमत्तं गवादद" इतत।
आत्राप्याददशब्देन पौरवादेग्र ्रहणम ्। "तस्योपयुथज्यमानपयः प्रभृततनभमत्तस्य" इतत।
उपयुज्यमानञ्च तत् पयः प्रभृतत चेतत ववशेषणसमासं कृत्वना उपयुज्यमानपयः
प्रभृतेतनथभमत्तभमतत षष्ठीसमासः। "गवादेः" इतत। आददशब्देन पौरवादेग्र्रहणम्। ननु च
COMPILED AND CIRCULATED BY PROF. ASIS BHATTACHARYA DEPARTMENT OF SANSKRIT, NARAJOLE RAJ COLLEGE
SANSKRIT : SEM-V, PAPER-C12T : SECTION : C – UNIT –I : LAGHUSIDHANTAKOUMUDI:
VIBHAKTYATHA PRAKARAN Page 3
पाण्ड्रयाददकमप्युपयोगतनभमत्तभमतत, तेन ववनोपयोगस्य पयसोऽसम्भवात ्। आददशब्देन कांस्यपात्रादेग्र ्रहणम ्। "ववदहता दह तत्र करणादद संज्ञा" इतत। आददशब्देनाथिकरणसंज्ञाया
ग्रहणम ्। "तदिथम ्" इतत। करणादेः कमथसंज्ञातनवृत्त्यिथभमत्यिथः। अिथशब्दस्य तनवृच्त्तवचधतवात्।
"अपूवथवविौ" इतत। पूवथग्रहणमत्राधयवविेरुप िणािथम्। एतदुक्तं भवतत-- यस्याधयो
ववथिनोक्तस्य कमथसंज्ञेतत। तेन यत्रावप वक्ष्यमाणे हेतुकत्तृथसंज्ञे इतत तत्राप्येषा संज्ञा न भवतीतत दोग्िाप्युपयोगस्य तनभमत्तं तस्य कमथसंज्ञा न भवतत। सूत्रेऽवप "अकथितम्" इतत किमतनवृत्तपरायां चोदनायां भूतका ो न वववक्ष्यते; उप िणत्वात ्। तेन योऽवप कितयष्यमाणो
हेतुकत्तृथसंज्ञाभ्याम्, तस्यावप कमथसंज्ञा न भवतीत्युक्तं भवतत। ब्राउववशाभसगुणेन" इतत। कः
पुनगुथण इत्याह-- "सािनम्" इतत। सािनं दह कक्रयया उपकारकम्। यछचोपकारकं तदुपकायथम्
प्रिानमपेक्ष्य गुणो भवतत। कतरत् पुनः सािनभमत्याह-- "प्रिानं कमथ" इतत। ककं पुनस्तददत्याह- - "िमाथददकम ्" इतत। आददशब्देन पत्त्यादेग्र ्रहणम ्। प्रिानत्वधतु
िमाथदेस्तदिथत्वाच्छिष्याददप्रवृत्तेः। "सम्बध्यते" इतत सचत इत्यस्यािथकिनम्। तिा दह-- "षच समवाये" (िा।पा।९९७) इतत पठते, समवायश्च सम्बधि एव। सचते = तेन गुणेन सम्बधिमुप तत। यछच तेन सम्बधिमुष तत तत्तेन सम्बध्यते। "उक्तम्" इतत आचररतभमत्यस्य वववरणम ्। सूत्राकारेणेत्येतदवप "कववना" इत्यस्य। "गां दोच्ग्ि पयः" इतत। "दुह प्रपूरणे"
(िा।पा।१०१४) आदाददकः। "दादेिाथतोघथः" ८।२।३२, "झषस्तिोिोऽिः" ८।२।४०, "झ ां िश ् झभश"
८।४।५२ इतत िश्त्वम ्। ननु चात्र ववदहताऽपादान संज्ञा, अच्स्त ह्रत्रापायः-- गोः दुहेः
िरणािथत्वात ्, िरतत गौओः िीरम ्, तद्गोदोग्िा िारयतत, एवञ्च तत ् िायथमाणं ततोऽपक्रामतीतत स्पष्ट एवापायः, ततो नेदमुदाहरणमुपपद्यते? न तदेवम ्; सत्यवप ह्रपाये नात्र गोरवथित्वं
वववक्षितम ्, ककं तदहथ? िीरं प्रतत तनभमत्तभावमात्रम ्। यद्येवम ्, गोः कारकत्वं न स्यात ्, यिा -- वृिस्य पणं पततीत्यत्र वृिस्य न; िरणकक्रयां प्रतत तनभमत्तभावेनावववक्षितत्वात ्, न तत ्; अवथित्वं ह्रत्र गोनथ वववक्षितम ्। िरणं प्रतत तनभमत्तभावस्तु वववक्षित एव। वृिस्य पणं
पततीत्यत्र तु पतनं प्रतत वृिस्य तनभमत्तभावमात्रमवप न वववक्षितम्, न केव मवथिभाव इत्यसमानम ्। "पौरवं गां याचते" इतत। ननु चात्र कथितापादानाददसंज्ञा , अच्स्त ह्रसौ।
COMPILED AND CIRCULATED BY PROF. ASIS BHATTACHARYA DEPARTMENT OF SANSKRIT, NARAJOLE RAJ COLLEGE
SANSKRIT : SEM-V, PAPER-C12T : SECTION : C – UNIT –I : LAGHUSIDHANTAKOUMUDI:
VIBHAKTYATHA PRAKARAN Page 4
पौरवाद्गामादत्त इतत अस्त्येववापायः? न तदच्स्त; न दह याचनादेवापायो भवतत , ककं तदहथ? अवरोिनकक्रयां प्रतत तनभमत्तबावमात्रम ्। अस्याञ्चावस्िायां वा वववक्ष्यते; न च तददह वववक्षितम ्, हेतुना गामवस्िापयतीत्ययमत्रािो वेददतव्यः, न तु क्वावस्िापयतीत्येतददह थचधत्यत एव।
"माणवकं पधिानं पृछितत" इतत। "प्रछि ज्ञीप्सायाम्" (िा।पा। १४१३), तुदाददः, ग्रदहज्याददसूत्रेण ६।१।१६ सम्प्रसारणम ्। ननु च कथितात्रापादानसंज्ञा, अच्स्त ह्रत्रापायः-- सदह तस्मादुपदेशमाददत्सते, न तदच्स्त; न दह प्रश्नमात्रेणापायो भवतत, ककं तदहथ? पृष्टः सन्
यद्यसावाचष्टे तदापायेन युज्यते। सत्यप्यपाये नात्र माणवकोऽवथिभावेन वववक्षितः, ककं तदहथ? प्रश्नकक्रयां प्रतत तनभमत्तभावमात्रेण। "पौरवं गां भभिते" इतत। "भभि याछञायाम ्" (िा।पा।६०६) अनुदात्तेत्। अत ककमिथ याथचभभक्ष्योद्र्वयोरुपादानम्, यावताऽनयोरिथभेदो नाच्स्त? न चेयं संज्ञा
श्बदाश्रया, ककं तदहथ? अिथश्रया। तिा दह- याथचना समानािथस्याधयस्यावप ग्रहणं भवतत-- देवदत्तं
शतं प्रािथयते, देवदत्तं शतं मृगयत इतत। तस्मात् सत्यवप शब्देभेदे न युक्तं तयोः पृिग्ग्रहणम्।
एवं तदहथ याथचरत्रानुनये वत्रतते-- तन क्रुिं याचते, अववनीतं याचत इतत, तदिं पृिग्ग्रहणं स्यात्।
"वृिमवथचनोतत फ ातन" इतत। ननु चात्र ववदहताऽपादानसंज्ञा तिा दह-- वृिात् फ ाधयादत इत्यपायोऽत्रािथः,न तदच्स्त; न ह्रत्र वृिोऽवथित्वन वववक्षितः। ककधतदहथ? फ ावचयनस्य हेतुभावमात्रेण। वृिेण हेतुना फ ावचयनं करोत्यिथः। तस्य वृिस्य हेतुभावः ककमवथिभूतस्य? अथिकरणभूतस्य वा? इत्येवमाददका थचधता न कृता। एवं "माणवकं िमं ब्राऊते, माणवकं
िमथमनुशाच्स्त" इतत। "ब्राऊञ् व्यक्तायां वाथच" (िा।पा।१०४४), "शासु अनुभशष्टौ" (िा।पा।१०७५) अदादी। ननु च कथितात्र सम्प्रदानसंज्ञा, अच्स्त ह्रत्र सम्प्रदानत्वम ्, सम्प्रदेयेन
िमेणाभभप्रेयमाणत्वात ्, न तदच्स्त; ददाततकमथणाभभप्रेयमाणस्य सम्प्रदानसंज्ञा ववदहता, न चात्र िमो
ददाततकमथ; ब्राउववशास्योरदानािथत्वात ्। अिावप दानािथता स्यात ्? एवमवप माणवेकन तनभमत्तेन
िमं ददातीत्ययमिथः स्यात ्। माणवकस्य सम्प्रदानत्वनावववक्षितत्वात ्; िमथदानतनभमत्तत्वेन वववक्षितत्वात ्। ब्राउववशाभसगुणेन चेतत चकारोऽनुक्तसमुछचयािथः। तेन नयततप्रभृतीनां
प्रयोगेऽप्यकथितस्य कमथसंज्ञेष्यते।तिा चोक्तम ्-- नीवह्रोहरतेश्च व गत्यिाथनां ति व च।
द्ववकमथकेषु ग्रहणं िष्टव्यभमतत तनश्चयः॥ इतत। अत्रावप श् ोके चकारो ियततप्रभृतीनां
COMPILED AND CIRCULATED BY PROF. ASIS BHATTACHARYA DEPARTMENT OF SANSKRIT, NARAJOLE RAJ COLLEGE
SANSKRIT : SEM-V, PAPER-C12T : SECTION : C – UNIT –I : LAGHUSIDHANTAKOUMUDI:
VIBHAKTYATHA PRAKARAN Page 5
प्रयोगेऽकथितस्य समुछचयािथः। ककमुदाहरणम्? अिां नयतत ग्रामं देवदत्तः। अिां वहतत ग्रामं
देवदत्तः। अिां हरतत ग्रामं देवदत्तः। शतं ियतत देवदत्तं यज्ञदत्तः। शतं गगाथन ् दण ्()डयतीतत। ननु चोभयेषामवप "कत्तुथरीच्प्सततमं कमथ" १।४।४९ इत्यनेन व कमथसंज्ञा भसिा।
यदद तह्र्रिादीनामीच्प्सततमत्वं वववक्ष्यते, न ग्रामादीनाम ्, तदा किं कमथसंज्ञा? तिावप
"तिायुक्तम्" १।४।५० इत्यनेन भसिा। यदा तदहथ ग्रामादीनामीच्प्सतत्वं प्रकषथरदहतं वववक्ष्यते, तदा
न भसद्ध्यतत। अकमथकाणाञ्च िातूनां का भावाध्नगधतव्यदेशानां कमथसंज्ञेष्यते। तिा चोक्तम्-- का भावाध्वगधतव्याः कमथसंज्ञा ह्रकमथणाम ्। दशाश्चाकमथकाणाञ्च कमथसंज्ञा भवच्धत च॥ इतत वक्तव्यम ् (म।भा।१।३३६) इतत। तस्मात ् तदिोऽनुक्तसमुछचयािथश्चकारः कृतः का ः -- मासमास्ते मासं स्ववपतीतत। भावः-- गोदोहमास्ते, गोदोहं कस्ववपतीतत। अध्वा गधतव्यः-- क्रोशमास्ते, क्रोशं स्ववपतीतत। अध्वा चासौ गधतव्यश्चेतत ववशेषमसमासः। "कडाराः कमथिारय"
२।२।३८ इतत ववशेष्यस्य पूवथतनपातः। देशः कुरूनास्ते, कुरून् स्ववपतीतत। सवं एते
का ादयोऽकथिताः; पूवथवविेः कस्यथचद्प्रवृत्तत्वात्॥
--- B÷wƒÿ>M-
1. SáâMRãZ ^oP^áyžÿ – aNýóRá[áZM ýEý¼ôUNÞýã 2. âak„ýáÿw‚ïí@üðXåPã – aâfEýPáRmP XåïíAáSáQóáZ 3.âak„ýáÿw‚ïí@üðXåPã – XPRïíXábR HüÜá
4. ]Cå âak„ýáÿw‚ïí@üðXåPã-âUSPWý³R Sá]