• Tidak ada hasil yang ditemukan

compiled and circulated by prof. asis bhattacharya

N/A
N/A
Protected

Academic year: 2025

Membagikan "compiled and circulated by prof. asis bhattacharya"

Copied!
5
0
0

Teks penuh

(1)

COMPILED AND CIRCULATED BY PROF. ASIS BHATTACHARYA DEPARTMENT OF SANSKRIT, NARAJOLE RAJ COLLEGE

SANSKRIT : SEM-V, PAPER-C12T : SECTION : C – UNIT –I

:

LAGHUSIDHANTAKOUMUDI:

VIBHAKTYATHA PRAKARAN Page 1

]Cåâak„ýáÿw‚ïí@üðXåPã : âUWýºýôóOÞáÚ S÷@ü[MXà

1.

keÀce&efCe efÜleer³ee

२।३।२

अनुक्ते कर्मणि

efÜleer³ee

स्यात ्। हर िं भजतत। अभभहहते तु कर्ामदौ प्रथर्ा - हर िः सेव्यते।

लक्ष्म्या सेवितिः॥

अनुक्ते कर्मणि द्वितीया स्यात् । हर िं भजतत । अभभहहते तु कर्मणि प्राततपहदकाथमर्ात्र इतत प्रथर्ैि । अभभधानिं च प्रायेि ततङ्कृत्तवितसर्ासैिः । ततङ् - हर िः सेव्यते । कृत् - लक्ष्म्या

सेवितिः । तवितिः - शतेन क्रीतिः शत्यिः । सर्ासिः - प्राप्तिः आनन्दो यिं स प्राप्तानन्दिः । क्िचचन्न्नपातेनाभभधानिं यथा - विषिृक्षोऽवप सिंिर्धयम स्ियिं छेत्तुर्सा्प्रतर्् ॥ सािंप्रतभर्त्यस्य हह युज्यत इत्यथमिः ॥

द्वितीया ततङविभन्क्त प्यस्तीतत तस्या अप्यत्र ग्रहिभर्तत कस्यचचदाङ्का स्यात ्, अतस्तन्न्न ाकतुमर्ाह-- "द्वितीयादयिः शबदािः" इत्याहद। कर्मशबदेनेह साधनिं कर्म गृह्रते, न तु

क्रक्रयाकर्म। तथा हह - ये विभक्त्यथाम एकत्िादयस्तेषािं विशेषित्िेनैि कर्ामदयोऽनुक्रिंस्यन्ते। न च क्रक्रयाकर्मणि द्वित्िबहुत्िे स्तिः; साधनकर्मणि तु विद्येते, तस्र्ात ् तस्यैि ग्रहििं युक्तर््, नेत स्य।

"उभसिमतसोिः"इत्याहद। उभसिमशबदयोस्तभसप्रत्ययान्तयोिः प्रयोगे द्वितीयाविभन्क्तिः कायामिः।

शेषलक्षिायािं षष्ठ प्राप्तायार्यर्ा ्भिः। उभसिमतसोर त्यत्र यद्युप्यभशबदिः पहठतस्तथावप सार्थ्र्यादुभयशबदो गृह्रते; साधम्र्यात ्। न ह्रुभशबदस्तभसप्रत्ययान्तोऽन्स्त; तस्य तनत््दवििचनटान्बिषयत्िात ्। तथा चोक्तर् ्-- "अन्यभािो तन#ए त्यद्वििुचनटान्बिषय त्िादुभयोऽन्यत्र" (१।१।२७-िा।८,९) इतत। "उभयतिः, सिमतिः" इतत। "पञ्च्यास्तभसल ्" ५।३।७।

चधक्शबदयोगेऽवप द्वितीया कायाम। तथोपयामहदषु त्रत्रषु योगे द्वितीया कायाम। "आम्रेडितान्तेषु"इतत।

कृतद्वििमचनेन्ष्ित्यथमिः। "उपयुमयर ग्रार्र््" इत्यादौ "उपयमर्धयधसिः सार्ीप्ये" ८।१।७ इतत द्वििमचनर् ्। "ततोऽन्यत्रावप दृश्यते" इतत। यथोक्तादन्यत्रावप दृश्यते द्वितीयेतत स्बन्धिः। क्ि

(2)

COMPILED AND CIRCULATED BY PROF. ASIS BHATTACHARYA DEPARTMENT OF SANSKRIT, NARAJOLE RAJ COLLEGE

SANSKRIT : SEM-V, PAPER-C12T : SECTION : C – UNIT –I

:

LAGHUSIDHANTAKOUMUDI:

VIBHAKTYATHA PRAKARAN Page 2

चान्यत्र दृश्यत इत्यत आह-- "अभभतिः" इत्याहद। "प्रयभभभ्याञ्च" ५।३।९ इतत तभसिः। अवपशबदो

विकल्पाथमिः। अवप दृश्यतेऽवप न दृश्यतेच। तेन हा तात हा र्ातर त्याहद भसर्धयतत॥

कर्मणि द्वितीया। "अनभभहहते" इत्यनुिृत्तिं व्याचष्टे--अनुक्ते इतत। हर िं भजतीतत।

तुष्टनुकूलपर च िात्र्कव्यापा ो भजे थमिः। पूजाहदव्यापा ेि हर तोषयतीत्यथमिः।

कतृमतनष्ठपूजनाहदव्यापा प्रयोज्यतुन्ष्टरूपफलाश्रयत्िािर िः कर्म। हर तनष्ठतुष्टनुकूल एकदेिदत्ततनष्ठोितमर्ानोव्यापा इतत बोधिः। "बािप्रधानर्ाख्यात"भर्तत तनरुक्तका यास्किचनात ्।

क्रक्रयाप्रधानिं ततङन्तभर्तत तदथमिः। एििं च हर तनष्ठतुष्टनुकूलव्यापा ाश्रयो देिदत्त इतत प्रथर्ान्तविशेष्यकबोधस्ताक्रकमकसिंर्तो नादतमव्य इतत र्ञ्जूषादौ प्रपन्ञ्चतर््। अत्रबहहते न्त्ितत।

"हर िः सेि्ते" इत्यादा"वितत शेषिः। प्रथर्ैिेतत। तद्विधािनभभहहताचधका ाऽभािात ् "अत्रबहहते

प्रथर्े"तत िाततमकाच्चातत भाििः। अत्र भाष्ये "कटिं क ोतत भीष्र्र्ुदा िं दशमनीयिं शोभन"भर्त्यत्र कटशबदादुत्पाद्यर्ानया द्वितीयया कर्मिोऽभभहहतत्िाद्भीष्र्ाहदभ्यो द्वितीया न प्राप्नोतीत्याशङ्क्य "ततङ्कृत्तवितसर्ासै त्रबधान"भर्तत पर गणितर््। तत्र "प्रायेिे"त्यर्धयाह्र्त्याह- -अभभधानिं चेतत। "सर्ासै"र त्यनन्त िं "वििक्षक्षत"भर्तत शेषिः। ततडङतत। अविभन्क्तकतनदेशोऽयिं

ततङभभधानप्रधशमनाय। हर िः सेव्यत इतत। "लिः कर्मिी"तत कर्मणि" लका िः। "भािकर्मिोिः"

इत्यात्र्नेपदर् ्। ततङन्तेनाऽभभहहतत्िाि ेिः कर्मिो न द्वितीयेतत भाििः। हर िं भजतीतत िाक्याथमिः।

कतृमकर्मलका यो ेकरूप एि िाक्याथमबोध इतत िैयाक िसर्यिः। कृहदतत।

ततडङततिदयर्प्यविभन्क्तकतनदेशस्तदुदाह िसूचनाय। लक्ष्म्या सेवित इतत। "हर "र तत शेषिः। भूते

कर्मणि क्तिः , कतमर तृतीया। लक्ष्मर्ीतनष्ठपर च िजतनततुष्ट आश्रयो हर र तत बोधिः।

सत्त्िप्रधानातन नार्ानीतत यास्कस्र्ृततर्नुरुर्धय प्राततपहदकेषु प्रथर्ान्तोपात्तविशेष्यक बोधस्यैि

सिमसिंर्तत्िात ्। अत्र सेवितह ेिः कर्मििः कृता अभभहहतत्िान्न द्वितीया। तवितेतत।

अयर्प्यविभन्क्तकतनदेशस्तदुदाह िसूचनाय। शत्य #इतत। पटाहदर तत शेषिः। "शताच्च ठन्यतािशते" इतत यत्प्रत्ययस्तवितिः। अत्र कर्मिस्तवितेनोक्तत्िान्न द्वितीया। सर्ासेतत।

अयर्प्यविभन्क्तकतनदेशस्तदुदाह िसूचनाय। प्राप्तानन्द इतत। देिदत्ताहदर तत शेषिः।

(3)

COMPILED AND CIRCULATED BY PROF. ASIS BHATTACHARYA DEPARTMENT OF SANSKRIT, NARAJOLE RAJ COLLEGE

SANSKRIT : SEM-V, PAPER-C12T : SECTION : C – UNIT –I

:

LAGHUSIDHANTAKOUMUDI:

VIBHAKTYATHA PRAKARAN Page 3

"गत्यथामकर्मके"त्याहदना प्राप्तेतत कतमर क्तिः। अन्यपदाथमस्य कर्मिो

बहुव्रीहहसर्ासेनाभभहहतत्िान्न द्वितीयेतत भाििः। आनन्दकतृमकप्रान्प्तकर्मीभभूत इतत बोधिः।

"प्रायेिे"त्यस्य फलिं दशमयतत-क्िचचहदतत। "विषिृक्षो।पी"तत "असा्प्रत"भर्त्यत्रान्िेतत।

"सिंबध्र्ये"त्यत्र "छेत्तु"भर्त्यत्र चान्िये द्वितीयापत्तेिः। तत्रत्िथामद्विषिृक्षभर्तत ग्यते। न सािंप्रतभर्तत विग्रहे नञ्तत्पुरुषिः। युज्यत इत्यथम इतत। युन्जयोगे कर्मणि लका िः। औचचत्या न युज्यते। औचचत्ययुक्तो न भितीतत याित्। "युक्ते द्िे सा्प्रतिं स्थाने" इत्यर् िः। अत्र िृक्षस्य कर्मिो तनपातेनाभभहहतत्िान्न द्वितीयेतत भाििः। िस्तुतस्तु "छेत्तु"भर्तत तुर्ुन्नत्र दुलमभिः। "कृष्ििं

द्रष्टुिं याती"त्यत्रेि क्रक्रयाथमक्रक्रयोपपदत्िाऽभािेन "तुर्ुन््बुलौ क्रक्रयायािं क्रक्रयाथामया"भर्त्यस्याऽप्रिृत्तेिः।

"शकधृषे"त्याहदनावप तुर्ुन्न, शकाहदयोगाऽभािात ्। क्रकिंतु "इच्छाथेषु" इत्यनुिृत्तौ

"सर्ानकतृमकेषुतुर्ुन्", इतत तुर्ुन्। अक्रक्रयाथोपपदत्िेऽवप तस्य प्रिृत्तेिः। यथा "इच्छतत भोक्तु"भर्त्याहद। एििंच तुर्ुनिः साधुत्िाय इष्यत इत्यर्धयाहायमर््। विषिृक्षोऽवप सिंबध्र्य छेत्तुभर्ष्यत इतत यत्तदसािंप्रतर््ाायुक्तभर्त्यथमिः। एििं चात्रावप ततङाभभहहतत्िादेि

द्वितीयातनिा िान्त्तङ्कृवितसर्ासै भभधानभर्तत पर गिनिाततमके "प्रायेिे"त्यर्धयाहा ो विफल इतत शबदेन्दुशेख ेन्स्थतर््।पक्िर्ोदनिंभुङ्क्तइत्यत्रतुपचचभुन्जक्रक्रयातनरूवपतेद्िेकर्मत्िशक्ती।तत्रगुिभूतप चचतनरूवपतकर्मत्िशक्तेिः क्तप्रत्ययाभभहहतत्िेऽवप प्रधानभूतभुन्जक्रक्रयातनरूवपतार्नभभहहतािं

कर्मत्िशन्क्तर्ादाय द्वितीया तनबामधेतत भाष्ये स्पष्टर् ्। ननु यथा "बहुपटु"र त्यादौ तवितेन बहुच्प्रत्ययेन उक्तत्िात्कल्पबादयो न भिन्न्त तथा "क्रक्रयते कट" इत्यादािवप ततङाहदभभरुक्तत्िाद्द्वितीयादयो न भविष्यन्न्त, "उक्ताथामनार्प्रयोगिः" इतत न्यायात ्। क्रकिंच "कटिं

क ोती"त्यादौ सािकाशा द्वितीया "कृतिः कटिः" इत्यादौ न भित्येि, अनिकाशया प्रथर्या

बाधात ्। नच िृक्षिः प्लक्ष इत्याहदिः प्रथर्ाया अिकाश इतत िाच्यिं, तत्र ग्यर्न्स्तक्रक्रयािं प्रतत कतृमत्िेन तृतीयाप्रसङ्गात्। अस्तु िा तत्र प्रथर्ाया अिकाशिः, तथाप्युभयोिः सािकाशत्िे

प त्िात्प्रथर्ैि स्यात ्। एििं चानभभहीताचधका ो व्यथम इतत चेत ्, र्ैिर् ्-"कर्मणि द्विताये"त्यादीनािं

"द्व्येकयोद्मवििचनैकिचने" "बहुषु बहुिचन"भर्त्यनयोश्चएकिाक्यतया कर्मणि यदेकत्ििं द्वित्ििं

बहुत्ििं िा तत्र एकद्विबहुिचनानीतत लभ्यते। तत्र "अनभभहहते"इत्या ्भे अनभभहहते कर्मणि

(4)

COMPILED AND CIRCULATED BY PROF. ASIS BHATTACHARYA DEPARTMENT OF SANSKRIT, NARAJOLE RAJ COLLEGE

SANSKRIT : SEM-V, PAPER-C12T : SECTION : C – UNIT –I

:

LAGHUSIDHANTAKOUMUDI:

VIBHAKTYATHA PRAKARAN Page 4

यदेकत्ििं तत्र द्वितीयेत्येिर्थमिः स्यात ्। "अनभभहहते"इत्यभािे तु कर्मणि यदेकत्ििं तत्र द्वितीयैकिचनभर्त्येि पयमिस्येत ्। तथा सतत "कृतिः कट" इत्यादौ क्तेन कर्मर्ात्रोक्तािवप तदेकत्िस्यानुक्ततया द्वितीयैकिचनिं दुिाम िं स्यात्। नचप्रथर्ाया तन िकाशत्ििं शङ्क्यिं, नीलभर्दिं

नतु क्तभर्त्यादौ विशेषिान्त तनिृन्त्ततात्पयमकेऽन्स्तक्रक्रयाया अनािश्यकत्िेन तत्र प्रथर्ायािः

सािकाशत्िात ्। नावप तत्र प त्िात्प्रथर्ैि भविष्यतीतत िाच्यिं, "कतमव्यिः कटिः" इत्यादौ ततोऽवप प त्िेन कृद्योगलक्षिषष्ठीप्रसङ्गात्। एििं च सिंख्या विभक्त्यथम" इत्याश्रीयते, तदा का कस्य क्तप्रत्ययाहदनोक्तत्िान्न द्वितीयाहदविभन्क्तप्रसन्क्तिः। एकत्िाहदसङ्ख्याबोधश्च प्राततपहदकाथमर्ात्रे

प्रिृत्तया प्रथर्यैि स्भितत। अतिः "अनभभहहते" इतत ना बधव्यभर्तत भाष्यकैयटकौस्तुभाहदषु

स्पष्टर् ्। अततविस्त स्तु र्ञ्जूषायार्नुसन्धेयिः।

हर िं भजतीतत। भजनक्रक्रयया ह ौ प्रीतेरुत्पादात्प्रीततविभशष्टतया क्रकयाव्याप्यत्िेन हर िः कर्म, तद्विभशष्टिं भजनिं िाक्याथमिः। हर तनष्ठप्रीत्यनुकूल एकद्िदत्ताहदतनष्ठो ितमर्ानो व्यापा इतत तनष्ष्टोऽथमिः। "हर िः सेव्यत"इत्यत्राप्येिर्ेि, "क्रक्रयाप्रधानर्ाख्यातर् ्न्ातत भसिान्तात ्। धातूपन्स्थता

क्रक्रया ततङ्र्थिं प्रतत विशेष्या, न तु कृदथं प्रतीि विशेषिभर्तत हह तस्याथमिः। अतएि "पाचको

व्रजती"ततित्पचतत व्रजतीतत नैकिं िाक्यर् ्। पाककतृमकतृमकिं गर्निं हह "पाचको व्रजतो"त्यस्यापथमिः।

एककतृमका पचचक्रक्रया, एक कतृमका गभर्क्रक्रयेतत पचततव्रजत्योिः पृथगेिाऽथमिः। एििं च प्रथर्ान्तविशेष्यको बोध इतत नैयातयकोिोषो भाष्याद्यनुसार भभनामदतमव्यिः। तन्र्ते हह पाककताम व्रजनानुकूलकृततर्ातनतत "पाचको व्रजती"त्यस्याथमिः। पचततव्रजत्योस्तु पाकानुकूला

कृततव्र् जतीत्यथम इत्येििं रूपेि िाक्याथमपयमिसानात्, तस्य च भाष्याहदग्रन्थवि ोधात ्। क्रकञ्च हर िं

भजतत देिदत्तिः, हर सेव्यते देिदत्तेनेत्यत्र चैकरूप एि शाबदबोध इत्युक्तर््। नैयातयकानािं र्ते

तु भभद्यत एि, "हर तनष्ठप्रीत्यनुकूलकृत्याश्रयो देिदत्तिः" "देिदत्ततनष्ठकृततजन्यप्रीत्याश्रयो

हर "र त्युभयत्र भेदेिाक्याथमपयमिसानात्।तस्र्ात्प्रथर्ान्तविशेष्यकबोधोभाष्याद्यनुसार भभनामदत्र्तव्य एि। यास्कोऽप्याह----"भािप्रधानर्ाख्यातिं सत्त्िप्रधानातन नार्ातन"इतत। "पश्य र्ृगो धािती"त्यादौ

तु भृगकतृमकिं गर्निं दृभशक्रक्रयैि। उक्तिं च---"सुबन्तिं हह यथाऽनेकिं, ततङ्न्तस्य विशेषिर् ्। तथा

(5)

COMPILED AND CIRCULATED BY PROF. ASIS BHATTACHARYA DEPARTMENT OF SANSKRIT, NARAJOLE RAJ COLLEGE

SANSKRIT : SEM-V, PAPER-C12T : SECTION : C – UNIT –I

:

LAGHUSIDHANTAKOUMUDI:

VIBHAKTYATHA PRAKARAN Page 5

ततङन्तर्प्याहुन्स्तङन्तस्य विशेषिन््त। न च लौक्रककप्रयोगेषु ततङन्तस्य कततङन्तविशेषित्ििं

दुलमभभर्ततर्न्तव्यर््। "पु ीर्िस्कन्द लुनीहह नन्दनन््त र्ा्श्लोकस्य पुयमिस्कन्दननन्दनलिना

हदरूपा अस्िास््यक्रक्रयेत्यथम इतत "सर्ुच्चयेऽन्यत स्यान््त सूत्रे र्ूलेस्फुटीभविष्यर्ाित्िात्। एििं

च "पचतत--भिती"त्यस्य पचचक्रक्रया भितीत्यथो भाष्यर्ते बोर्धय इतत हदक। अभभहहते न्त्ितत।

नन्िेििं "पक्िर्ोदनिं भुङ्क्ते"इत्यत्रावप द्वितीया न स्याहदतत चेत्। र्ैिर््। इह हह पाचेभुन्जतनरूवपते द्िे कर्मत्िशक्ती, तत्र प्रधानभूतभुन्जक्रक्रयातनरूवपतार्नभभहहतािं शन्क्तर्ादाय द्वितीयत्पत्तेिः।अतएि "आसने आस्ते"इत्यत्र सप्तर्ी सङ्गच्छते। ल्युटाऽचधक ित्िस्योक्तत्िेऽवप ततङन्तोपस्थाप्यक्रक्रयातनरूवपताचधक ित्िस्यानुक्तत्िात्। शत्य इतत। "शताच्च ठन्यताशते"इतत यत ्। प्राप्तानन्द इतत। इह "गत्यथामकर्मके"तत कतमर क्तिः। आनन्दकतृमकप्रान्प्तकर्मीभभूतैत्यथमिः।

यदुक्तिं "प्रायेि"तत तस्य फलर्ाह--क्िचचन्न्नपातेनेतत। विषिृक्ष इतत। "सिंिध्र्ये"त्यत्र "छेत्तुभर्त्यत्र चाथमद्विषिृक्षभर्तत ग्यत इत् र्धयेयर््। युज्यत इत्यथम इतत। एतेन तनपातानािं द्योतकत्िर्ेिेतत तनयर्ो नास्तीतत र्धितनतर् ्। तथा युक्तर््। तथेत्युक्ते कथिं युक्तभर्तत।

---

B÷wƒÿ>M-

1. SáâMRãZ ^oP^áyžÿ – aNýóRá[áZM ýEý¼ôUNÞýã 2. âak„ýáÿw‚ïí@üðXåPã – aâfEýPáRmP XåïíAáSáQóáZ 3.âak„ýáÿw‚ïí@üðXåPã – XPRïíXábR HüÜá

4. ]Cå âak„ýáÿw‚ïí@üðXåPã-âUSPWý³R Sá]

Referensi

Dokumen terkait

COMPILED & CIRCULATED BY TUMPA JANAASSISTANT PROFESSOR DEPT... COMPILED & CIRCULATED BY TUMPA JANAASSISTANT PROFESSOR

COMPILED AND CIRCULATED BY PROF... COMPILED AND CIRCULATED BY

NILANJANA BHATTACHARYYA ASSOCIATE PROFESSOR, DEPT... COMPILED & CIRCULATED BY

COMPILED AND CIRCULATED BY PROF... COMPILED AND CIRCULATED BY

NILANJANA BHATTACHARYYA ASSOCIATE PROFESSOR, DEPT... COMPILED & CIRCULATED BY

Edu, Narajole Raj College SEM-III Paper-DSC1 CT UNIT-IPage ​1... Compiled design and circulated by:

[áXâRâQ |üïíÂ[ *bÙÿ @üâUNýá[ #Û^âýIý í@üU] #áXáïíP[ RZ, âUïír‡[ S÷âNýâýIý XáNçýWýá_áWýá_ã XáRåïí_[ @üáïíýFýbÙÿ QõëU aNýóñâRïíGïíP[ XáNçýWýá_á[ Sá^áSáâ^ #áX[á PáÂâ[@ü âUâWýl… Wýá_áïíNý<

COMPILED AND CIRCULATED BY PROF... COMPILED AND CIRCULATED BY