• Tidak ada hasil yang ditemukan

compiled and circulated by prof. asis bhattacharya

N/A
N/A
Protected

Academic year: 2025

Membagikan "compiled and circulated by prof. asis bhattacharya"

Copied!
4
0
0

Teks penuh

(1)

COMPILED AND CIRCULATED BY PROF. ASIS BHATTACHARYA DEPARTMENT OF SANSKRIT, NARAJOLE RAJ COLLEGE

SANSKRIT : PG : SEM- II, PAPER – SAN-202 , UNIT – II ,TOPIC- Siddhantakoumudi-

Ajantapunlinja Page 1

efme×evlekeÀewcegoer : DepevleHegbefue²ÒekeÀjCeced (met$eJ³eeK³ee -2)

1. met$e- DeeosMeÒel³e³ees: (8/3/59)~

Met$eue#eCeced - DeefleosMe: ~

Heo®íso: - DeeosMeÒel³e³ees:~

meceeme: - आदेशश्च प्रत्ययश्च आदेशप्रत्ययौ तय ोः इतरेतरÜvÜ~

DeLe&: - इण्कवर्गाभ्यगम ् उत्तरस्य आदेशोः योः सकगरोः प्रत्ययस्य च योः सकगरोः तस्य मूर्ान्यगदेशोः भवतत, संहितगयगम ्~

GoenjCeced : आदेशस्य - ससषेच, सुष्वगपोः। प्रत्ययस्य - अग्निषु, वगयुषु, कत्तताषु, ित्तताषु~

JîeeKîeeveced : met$eefceob Jew³eekeÀjCeYeÆesefpeoeref#elesve efJejef®elem³e ‘Jew³eekeÀjCeefme×evlekeÀewcegoer’ ûevLeevleie&lem³e DepevleHegbefue²ÒekeÀjCem³e DeäceeO³ee³em³e le=leer³eHeeos mecegHeueY³eles~

अथ षत्वववर्गयकं सूत्रमगि--आदेश। षष्ठन्तसमतत। "सिेोः सगडोः सोः" इतत सूत्रे "स्" इतत तिहदाष्टसमतत भगवोः। तच्चेि

द्वववचिगन्ततयग ववपररणम्य "आदेशप्रत्ययय "ररत्यत्र सम्बध्यते। ततश्च "इण्कवर्गाभ्यगं

परय रपदगन्तय रगदेशगत्मकप्रत्ययगवयवगत्मकय ोः सकगरय मूार्ान्योः स्यग"हदत्यथाोः। फसितमगि--

इम्कवर्गाभ्यगसमत्यगहदिग। प्रौढमि रमगयगं तु आदेशप्रत्ययय ररत्येकगवप षष्ठी प्रत्ययववषये अवयवगर्थाकग, आदेशववषये

चगऽभेदगर्थाकग। तथगच आदेशस्य प्रत्ययगवयवस्य च सकगरस्येतत िभ्यत इतत प्रत्ययशब्दस्य िक्षणगं ववि क्तम ्।

सिवववक्षगऽभगवेऽवप सौत्र द्वन्द्व इतत च स्वीकततम्। यहद तु आदेशववषयेऽवप अवयवषष्ठी स्यगत्--"आदेशगवयवस्य सस्य ष" इतत, तहिा "ततरुआोः" "ततसतणग"समत्यगदौ द षोः। िच "त्रत्रचतुर ोः ग्स्त्रयग"समत्यत्रगदेशे सकगर च्चगरणसगमथ्र्यगन्ि

तत्र षत्वसमतत वगच्यं, ततरुआ इत्यत्र "ि रपरसतवपसतग्िस्पतसशस्पतहिसविगदीिग"समतत षत्वतिषेर्ेि चररतगथात्वगत्।

ववसग्म्वससमत्यगदौ सकगरस्यगऽ ऽदेशगवयवतयग षत्वगपत्तेश्च, तित्यवीप्सय ररत्यगष्टसमकद्वववाचिस्यगदेशरूपतगयग वक्ष्यमगणत्वगत ्। "प्रत्यय योः सकगरस्तस्ये"तत व्यगख्यगिे तु ग्िर्ीषुररत्यगदगव#एव स्यगत ्। "रगमेषु" इत्यगदौ ि स्यगत ्।

अत "आदेशोः प्रत्ययगवयवश्च योः सकगरस्तस्ये"तत व्यगख्यगतम ्। प्रत्ययगवयवसक्षणगयगं च "िसि सवेषगं"समतत तिदेश सिङ्र्म ्। वववततगघ षस्येतत। मूर्ान्यत्वम् ऋटुरषेष्वववसशष्टम्। वववततत्वरूपगब्यन्तरप्रयत्िवत ऽघ षरूपबगह्रप्रयत्िवतश्च सकगरस्य तदुभयगत्मकोः षकगर एव भवतीत्यथाोः। टकगरतिवगरणगयगद्यं ववशेषणम्। ऋकगरवगरणगय द्ववतीयम्।

रगमेग्ष्वतत। ििु सु इत्यस्य व्यपदेससवद्भगवेि सुबन्तत्वेि पदत्वगत ् "सगत्पदगद्य "ररतत षत्वतिषेर्ोः स्यगहदतत चेन्ि,

"प्रत्ययग्रिणे यस्मगत्स ववहितस्तदगदेरेव ग्रिणग"हदत्यिम ्। सुवपसगववतत। "वपस र्तौ"ग्क्वप्। र्गतुसकगर ऽयं ित्वगदेश

िगवप प्रत्ययगवयव इतत भगवोः। अत सवगाहदशब्देषु सवािगमकगयं ववर्गस्यि् सवािगमसं्गमगि--सवगादीति। सवाोः

आहदोः=प्रथमगवयवोः येषगं तगति सवगादीति। अत्र सवाशब्दोः स्वरूपपरोः।

(2)

COMPILED AND CIRCULATED BY PROF. ASIS BHATTACHARYA DEPARTMENT OF SANSKRIT, NARAJOLE RAJ COLLEGE

SANSKRIT : PG : SEM- II, PAPER – SAN-202 , UNIT – II ,TOPIC- Siddhantakoumudi-

Ajantapunlinja Page 2

2. met$e- meJee&oerefvemeJe&veeceeefve (1/1/27)~

Met$eue#eCeced - meb%ee ~ meb%ee meJe&veece~

Heo®íso: - meJee&oerefve 1/3 meJe&veeceeefve 2/3~

meceeme: - सवाोः आहदोः येषगं तगति इमगति, सवगादीति, बिुव्रीहिसमगसोः

~

सवेषगं िगमगति सवािगमगति, षष्ठीतत्पुरुषोः

~

DeLe&: - सवगाहदशब्दगिगं सवािगमसं्ग भवतत

~

GoenjCeced : सवे, सवास्मै, सवास्मगत ्, सवाग्स्मि ्, सवेषगम ्, सवाकोः। ववश्वे, ववश्वस्मै, ववश्वस्मगत ्, ववश्वग्स्मि ्, ववश्वेषगम ्, ववश्वकोः॥

JîeeKîeeveced :

met$eefceob Jew³eekeÀjCeYeÆesefpeoeref#elesve efJejef®elem³e ‘Jew³eekeÀjCeefme×evlekeÀewcegoer’

ûevLeevleie&lem³e DepevleHegbefue²ÒekeÀjCem³e ÒeLeceeO³ee³em³e ÒeLeceHeeos mecegHeueY³eles~

िपुंसकवशगत्

"शब्दरूपगणी"तत ववशेष्यमद्यगिगयं, तदगि--सवगादीिीतत। ििुबिुव्रीिेरन्यपदगथाप्रर्गित्वगत्सवंशब्दस्य च समगसवततापदगथात्वगदन्यपदगथात्वगबगवगद्ववआआहदशब्दगिगमेव सवगाहदशब्देि

बिुव्रीहिणगवर्मगत्सवािगमसं्ग स्यगन्ि तु सवाशब्दस्यगपीतत चेत्, उच्यते--सवा आहदयास्य

समुदगयस्येतत ववग्रिोः। सवाशब्दघहटतोः समुदगयोः समगसगथाोः। समुदगये च प्रवतामगिग सवािगमसं्ग क्वर्चदप्यप्रयुज्यमगिे तग्स्मि् वैयथ्र्यगदगिथाक्यगत्तदङ्र्ेग्ष्वतत न्यगयेिगवयवेष्ववतरन्ती

अववशेषगत्सवाशब्देऽवप भवतत। एवंचगत्र सवाशब्दस्य स्वरूपेण वततापदगथातग, समुदगयरूपेण त्वन्यपदगथाप्रवेशोः। िच समुदगयस्यगन्यपदगथात्वे सवगादीिीतत बिुवचिगिुपपग्त्तोः शङ्क्यगोः, सवाशब्दघहटतस्य वववक्षक्षतगवयवसङ्ख्यस्य समूिस्यगन्यपदगथात्वगत्। "अद्भूतगवयवभेदोः समुदगयोः

समगसगथा" इतत कैयट क्तेरप्ययमेवगथाोः। अत ि बिुवचिस्यगिुपपग्त्तोः तदेवं व्यगख्यगिे "िसि

सवेषग"समत्यगहदतिदेशोः प्रमगणम ्। सवाशब्दस्य सवािगमत्वगऽभगवे तु सवेषगसमत्यगदौ सवािगमकगयगाणण सुडगदीति ि स्युोः। तथगच सवगादीिीतत तद्र्ुणसंवव्गि बिुव्रीहिोः। तस्य=अन्यपदगथास्य, र्ुण आववशेषणगति वततापदगथारूपगणण, तेषगं संवव्गिं=क्रियगन्वतयतयग वव्गिं यत्र स तद्र्ुणसंवव्गि

इतत व्यत्पग्त्तोः। यत्र संय र्समवगयगन्यतरसंबन्र्ेिगन्यपदगथे वततापदगथगान्वयस्तत्र प्रगयेण

तद्र्ुणसंवव्गि बिुव्रीहिोः। यथग-"द्वववगसग देवदत्त भुङ्क्ते", "िम्बकणं भ िये"त्यगदौ। तत्पर हि

वगसस ोः कणाय श्च भुग्िक्रियगन्वयगऽभगवेऽवप संतिहितत्वमगत्रेण तद्र्ुणसंवव्गित्वम्। प्रकतते च समुदगये।

(3)

COMPILED AND CIRCULATED BY PROF. ASIS BHATTACHARYA DEPARTMENT OF SANSKRIT, NARAJOLE RAJ COLLEGE

SANSKRIT : PG : SEM- II, PAPER – SAN-202 , UNIT – II ,TOPIC- Siddhantakoumudi-

Ajantapunlinja Page 3

ञन्यपदगथे सवाशब्दस्यसमवगयगन्तर्ातगर वपतगवयवगवयववभगवसंबन्र्सत्त्वगत्तद्र्ुणसंवव्गित्वम्।

स्वस्वगसमभगवगहदसम्बन्र्ेिगन्यपदगथे वततापदगथगान्वये त्वतद्र्ुणसंवव्गि बिुव्रीहिोः। यथग--

"र्चत्रर्ुमगिये"त्यगदगववत्यिम्।

ििु सवा ववओत्येवं सवगाहदशब्दगिगं केविगिगमेव सवगाहदर्णे पगठगत्परमसवगाहदशब्दगिगं कथं

सवािगमतेत्यत आि--तदन्तस्यगपीतत। द्वन्द्वे चेतीतत। "द्वन्द्वे चे"त्यिेि

सवगाहदशब्दगन्तद्वन्द्वस्य सवािगमसं्ग प्रततवषध्यते--वणगाश्रमेतरगणगसमत्यगदौ। यहद केविगिगमेव सवगाहदर्णपहठतगिगं केविगिगमेव सवगाहदशब्दगिगमस्तु सवािगमतग, मगस्तु तदन्तगिगमवप, "सवािगम्िोः

स्मै" इत्यगहदसवािगमकगयगाणगमङ्र्गर्र्कगरस्थत्वेि "पदगङ्र्गर्र्कगरे तस्य च तदन्तस्य चे"तत पररभगषयग "परमसवास्मै" इत्यगहदषु। ससद्धेररत्यत आि--तेिेतत। तदन्तस्यगवप सं्गबिेिेत्यथाोः।

ससध्यतीत्यथाोः। चकगरगत्पञ्चम्यगस्तसससितत तससि ् च। िचगवयवर्तसवािगमत्वेि तग्त्सवद्धररतत वगच्यं , कुग्त्सतइतत सूत्रस्थभगष्यरीत्यग सह्खख्यगकगरकगभ्यगं पूणगाथास्येतरगन्वयेि सुबन्तगदेव तवद्धत त्पत्त्यवर्मेि सवािगमप्रकतततकसुबन्तगथार्तकुत्सगहदवववक्षगयगं सवािगमगवयवटेोः

प्रगर्कग्ित्यथापयावसगिगत्तदन्तसं्गऽभगवे तदससद्धेररतत भगवोः।

3.met$e- mece%eeefleOeveeKed³ee³eeced (1/1/35)~

Met$eue#eCeced - meb%ee ~ meb%ee meJe&veece ~

Heo®íso: - mJeced 1/1, De%eeefleOeveeK³ee³eeced7/1~

meceeme: - ्गततश्च र्िं च ्गततर्िे, ्गततर्िय ोः आख्यग ्गततर्िगख्यग, द्वन्द्वर्भाषष्ठीतत्पुरुषोः।

ि ्गततर्िगख्यग अ्गततर्िगख्यग, तस्यगं अ्गततर्िगख्यगयगम ्, िञ्तत्पुरुषोः।

DeLe&: - अिेकगथाोः अयं स्व-शब्दोः। ्तत-र्ि-आत्मीयवगची च, तत्र ्गततर्िगसभर्गयकं स्वशब्दं

विातयत्वग अन्यत्र स्वशब्दस्य िसस ववभगषग सवािगमसं्ग भवतत।

GoenjCeced : स्वे पुत्रगोः, स्वगोः पुत्रगोः। स्वे र्गवोः, स्वगोः र्गवोः। आत्मीयगोः इत्यथाोः।

(4)

COMPILED AND CIRCULATED BY PROF. ASIS BHATTACHARYA DEPARTMENT OF SANSKRIT, NARAJOLE RAJ COLLEGE

SANSKRIT : PG : SEM- II, PAPER – SAN-202 , UNIT – II ,TOPIC- Siddhantakoumudi-

Ajantapunlinja Page 4

JîeeKîeeveced :

met$eefceob Jew³eekeÀjCeYeÆesefpeoeref#elesve efJejef®elem³e ‘Jew³eekeÀjCeefme×evlekeÀewcegoer’

ûevLeevleie&lem³e DepevleHegbefue²ÒekeÀjCem³e ÒeLeceeO³ee³em³e ÒeLeceHeeos mecegHeueY³eles~

अत्रगवप सवािगमगिीतत ववभगषग िसीतत चगिुवताते। ्गततश्च र्िं च ्गततर्िे, तय रगख्यग-

्गततर्िगख्यग, ि ्गततर्िगख्यग अ्गततर्िगख्यग, तस्यगम ्--अ्गततर्िगख्यगयगम ्। "स्व"समतत शब्दस्वरूपगपेक्षयग िपुंसकत्वम्। तदगि--्गततर्िगन्येतत। स्वेस्वग इतत। सवािगमत्वे शीभगवोः, तदभगवे

तदभगव इतत भगवोः। आत्मग आत्मीयं ्गततोः र्िं चेतत स्वशब्दस्य चत्वगर ऽथगाोः। "स्व

्गतगवगत्मति स्वं त्रत्रष्वगत्मीये स्व ऽग्स्त्रयगं र्िे" इत्यमरोः। अत्र "स्व ्गतगवगत्मिी"त्येकं वगक्यम ्।

्गतगवगत्मति च स्वशब्दोः पुुँग्लिङ्र् इत्यथाोः। "स्वं त्रत्रष्वगत्मीये"इतत द्ववतीयं वगक्यम्। आत्मीये

स्वशब्द ववशेष्यतिघ्ि इत्यथाोः। "स्व ऽग्स्त्रयगं र्िे" इतत तततीयं वगक्यम्। र्िे स्वशब्दोः पुंिपुंसक इत्यथाोः। "स्वोः स्यगत्पुंस्यगत्मति ्गतौ, त्रत्रष्वगत्मीये।ञग्स्त्रयगं र्िे" इतत मेदिीक शोः। तत्र

्गततर्िय ोः पयुादगसगदगत्मति आत्मीये च सवािगमतग िसस ववकलप्यत इत्यत्रबप्रेत्य व्यगचष्टे-- आत्मीयग इत्यथाोः। आत्मगि इतत वेतत। ्गततर्िपयुादगसस्य प्रय ििमगि--्गततर्िवगर्चिग्स्त्वतत।

्गततवगर्चि र्िवगर्चिश्च सवािगमत्वपयुादगसगज्िसस "स्वगोः" इत्येव रूपसमत्यथाोः। िच

्गततर्िय रप्यगत्मीयत्वपुरस्कगरे सवािगमत्वं ि स्यगहदतत वगच्यम्, आख्यगग्रिणबिेि

्गततत्वर्िेत्वपुरस्कगर एव पयुादगसप्रवतत्तेोः।

Referensi

Dokumen terkait

COMPILED & CIRCULATED BY TUMPA JANAASSISTANT PROFESSOR DEPT... COMPILED & CIRCULATED BY TUMPA JANAASSISTANT PROFESSOR

COMPILED AND CIRCULATED BY PROF... COMPILED AND CIRCULATED BY

NILANJANA BHATTACHARYYA ASSOCIATE PROFESSOR, DEPT... COMPILED & CIRCULATED BY

COMPILED AND CIRCULATED BY PROF... COMPILED AND CIRCULATED BY

NILANJANA BHATTACHARYYA ASSOCIATE PROFESSOR, DEPT... COMPILED & CIRCULATED BY

OF GEOGRAPHY, NARAJOLE RAJ COLLEGE GEOGRAPHY UG, SEM-6,Paper- DSE4T, AGRICULTURAL GEOGRAPHY, UNIT 2 Subunit- 5,6,7,8... COMPILED AND CIRCULATED BY

Edu, Narajole Raj College SEM-III Paper-DSC1 CT UNIT-IPage ​1... Compiled design and circulated by:

COMPILED AND CIRCULATED BY PROF... COMPILED AND CIRCULATED BY