COMPILED AND CIRCULATED BY PROF. ASIS BHATTACHARYA DEPARTMENT OF SANSKRIT, NARAJOLE RAJ COLLEGE
SANSKRIT : PG : SEM- III, PAPER – SAN-301 , UNIT – I ,TOPIC- Siddhantakoumudi- Timanta
Prakaran Page 1
efme×evlekeÀewcegoer :efle*vleÒekeÀjCeced
met$e
-अतो दीर्घो यञि ७।३।१०१
अकारान्तस्य अङस्य दीर्घः भवतत, यञादौ सावघधातुके परतः।
पचामि, पचावः, पचािः। पक्ष्यामि, पक्ष्यावः, पक्ष्यािः।
अतोऽङ्गस्य दीर्घः स्याद् यञादौ सावघधातुके परे । भवामि । भवावः । भवािः । स भवतत । तौ भवतः । ते भवन्न्त । त्वं भवमस । युवां भवथः । युयं भवथ । अहं
भवामि । आवां भवावः । वयं भवािः । एहह िन्ये ओदनं भोक्ष्यसे इतत भुक्तः
सोऽततथथमभः । एतिेत वा िन्ये ओदनं भोक्ष्येथे । भोक्ष्यध्वे । भोक्ष्ये । भोक्ष्यावहे
। भोक्ष्यािहे । िन्यसे । िन्येथे । िन्यध्वे । इत्याहदरथघः । युष्िद्युपपदे 2162 इत्याद्यनुवतघते । तेनेह न । एतु भवान्िन्यते ओदनं भोक्ष्ये इतत भुक्तः
सोऽततथथमभः । प्रहासे ककि ् । यथाथघकथने िाभूत् । एहह िन्यसे ओदनं भोक्ष्ये इतत भुक्तः सोऽततथथमभररत्याहद ॥
अकारान्तस्य अङ्गस्य दीर्ो भवतत यञादौ सावघधातुके परतः। पचामि, पचावः, पचािः। पक्ष्यामि, पक्ष्यावः, पक्ष्यािः। अतः इतत ककि ्? थचनुवः। थचनुिः। यथञ इतत ककि ्? पचतः। पचथः। सावघधातुक इत्येव, अङ्गना। केशवः। केथचदत्र ततङङ इत्यनुवतघयन्न्त, तेषां भववातनतत क्वसौ सावघधातुकदीर्ो न भवतत।
अतोऽङ्गस्य दीर्ो यञादौ सावघधातुके। भवामि। भवावः। भवािः। स भवतत। तौ
भवतः। ते भवन्न्त। त्वं भवमस। युवां भवथः। यूयं भवथ। अहं भवामि। आवां
भवावः। वयं भवािः॥
तपरकरणिुत्तराथघि्। खट्वामभररत्यत्र "बहुवचने झल्येत्" ७।३।१०३ इत्येत्त्वं िा
भूहदत्येविथघि्। "अङ्गना" इतत। प्रशस्तान्यङ्गान्यस्याः सन्तीतत लोिाहदना ५।२।९९ नप्रत्ययः। "केशवः" इतत। केशा यस्य सन्तीतत "केशाद्? वोऽन्यतरस्याि ्" ५।२।१०८ इतत वप्रत्ययः। "केथचदत्र ततङीत्यनुवत्र्तयन्न्त" इतत। "भूसुवोन्स्तङङ" ७।३।८८ इत्यतः।
COMPILED AND CIRCULATED BY PROF. ASIS BHATTACHARYA DEPARTMENT OF SANSKRIT, NARAJOLE RAJ COLLEGE
SANSKRIT : PG : SEM- III, PAPER – SAN-301 , UNIT – I ,TOPIC- Siddhantakoumudi- Timanta
Prakaran Page 2
तेषां भववातनतत क्वसौ सावघधातुके दीर्घत्वेन न भववतव्यमितत; क्वसोरततङन्तत्वात ्।
"भगवान ्" इतत। भवतेमलघट्, कवसुः, "छन्दस्युभयथा" ३।४।११७ इतत तस्य पक्षे
सावघधातुकत्वि्, तेन "कत्र्तरर शप ्" ३।१।६८ भवतत, "सान्तिहतः संयोगस्य"
६।४।१० इतत दीर्घः, हल्ङ्याहदसंयोगान्तलोपौ (६।१।६८; ८।२।२३)। आहदतत वक्तव्ये
दीर्घग्रहणि ्-दीर्घ एव यथा स्यात ्, यदन्यत ्? प्राप्नोतत, तन्िा भूहदतत। ककञ्चान्यत्? प्राप्नोतत? "ववचायघिाणानाि ्" ८।२।९७, "अनन्तरस्याप्येकैकस्य प्राचाि ्"
"प्रश्नाख्यानयोः" ८।२।१०५ इतत प्लुतः। अथ प्रकृतोऽजागिः कस्िान्न ववधीयते? तत्राप्यकः सवणे दीर्घत्वेन ६।१।९७ वहीतत "क्सस्याथच" ७।३।७२ इतत लोपः स्यात ्, अततजराभ्यामित्यत्राचीतत जरस्भावः स्यात ्; तन्न्नवृत्त्यथघ दीर्घग्रहिं कृति्। स चात्र प्लुतः प्रसज्येत॥
उत्तिपुरुषैकवचनेऽवप शवप गुणे अवादेशे भव-मि इतत न्स्थते -अतो दीर्ो यथञ।
"अङ्गस्ये"त्यथधकृतिता ववशेष्यते। तदन्तववथधः। "तुरुस्तुशम्यि" इत्यतः सावघधातुक इत्यनुवृत्तं यञा ववशेष्यते। तदाहदववथधः। तदाह-- अदन्तस्येत्याहदना। भवािीतत। न च भूधातोववघहहतलादेशं प्रतत भूधातुरेवाऽङ्गं , न तु भवेतत ववकरणान्तमितत वाच्यं,
"यस्िात्प्रत्ययववथधस्तदाहद प्रत्ययेऽङ्ग"मित्यत्र तदाहदग्रहणेन ववकरणववमशष्टस्यावप अङ्गत्वात ्। भवावः भवाि इतत। लस्य वमस िमस च शवप गुणेऽवादेशे अतोदीर्े रुत्वे
ववसगेचरूपे।"नववभक्ता"ववततसस्यनेत्त्वि ्। अथ प्रथििध्यिोत्तिपुरुषव्यवस्थािुक्तां
स्िारतयतुिाह-- स भवतीत्याहद। "अथ प्रहासे चे"तत सूत्रस्योदाहरतत--एहीतत। सवेषु
भुक्तवत्सु भोक्तुिागतं जािातरं प्रतत पररहासाय प्रवृत्तमिदं वाक्यि्। भो जािातः ! एहह = आगच्छ, "ओदनं भोक्ष्ये" इतत त्वं िन्यसे, नैतद्युक्तमित्यथघः। कुतैत्यत आह-भुक्तःसोऽततथथमभररतत। स ओदनोऽततथथमभमभघक्षक्षत इत्यथघः। अत्र भुजेरुत्तिपुरुषे
प्राप्ते िध्यिः पुरुषः। िन्येतस्तु िध्यिपुरुषे प्राप्ते उत्तिः पुरुषः। #एति ् एत चेतत। हे जािातरौ ! आगच्छति ्, "ओदनं भोक्ष्यावह#ए" इतत िन्येथे इतत, भो
COMPILED AND CIRCULATED BY PROF. ASIS BHATTACHARYA DEPARTMENT OF SANSKRIT, NARAJOLE RAJ COLLEGE
SANSKRIT : PG : SEM- III, PAPER – SAN-301 , UNIT – I ,TOPIC- Siddhantakoumudi- Timanta
Prakaran Page 3
जािातरः ! "ओदनं भोक्ष्यािहे" इतत िन्यध्वे इतत चाथघः। अत्रोभयत्रावप भुजेरुत्तिे
प्राप्ते िध्यिः। िन्यतेस्तु िध्यिे प्राप्ते उत्तिः, द्ववत्वबहुत्वयोरेकवचनं व्याचष्टे--
िन्यस इत्याहदना। अनुवतघत इतत। "प्रहासे चेतत सूत्रे" इतत शेषः। एतु भवातनतत।
युष्िद्भवतोः पयाघयत्वाऽभावस्यानुपदिेवोक्तत्वाहदतत भावः। इतत लट्प्रकिया।
"तुरुस्तुशम्यिः" इतत सूत्रात्सावघधातुक इत्यनुवतघते। सावघधातुके ककं?। केशवः
अङ्गना। "अत आ" इतत वक्तव्ये दीर्घग्रहणं दीर्घ एव यता स्याहदत्येविथघि ्।
अन्यथाऽपाक्षीरोदनं देवदत्त !, ननु पचामि बोररत्यत्रानन्त्यस्यावप प्रश्नाख्यानयोररतत प्लुतःस्यात्।केथचत्तु-"अतआ" हदतत सुवचं, तपरकरणसािथ्र्याद्ववकारतनवृन्त्तभघवेहदतत प्लुतस्याऽप्रसङ्गात्, उदात्तस्थाने उदात्त आकारः, अनुदात्तस्थानेऽनुदात्त आकार इत्याहद तु "स्थानेऽन्तरतिः" इत्यनेनैव मसद्धि्। अत एव "वृषाकप्यग्नी"तत सूत्रे
वृषाकवपशब्दो िध्योदात्त एक एवोदात्तत्वं प्रयोजयतत, अग्न्याहदषु तु
"स्थानेऽन्तरतिः"इत्येवमसद्धमिततिनोरिादावुक्ति्।ततश्चप्रयोजनाऽभावात्तपरकरणि
नणण ववध्यथघमितत नाशह्कनीयिेव। यहद तु "हल्ङ्याब्भ्यः" इत्यत्र आ-आबबततवत्, अतआ"इत्यत्रावपआ-आ इतत प्रश्लेषः कियते तदा तपरकरणं ववनापीष्टमसवद्धरत्याहुः॥
"प्रहासे चे"तत सूत्रस्योदाहरणिाह-- एहह िन्ये इतत। "ओदनं भोक्ष्ये" इतत त्वं िन्यस इत्यथघः॥ एति ् एत वेतत। "एतं िन्ये ओदनं भोक्ष्येथे", "एत िन्ये ओदनं भोक्ष्यध्वे"
इत्यन्वयः। भोक्ष्यावहे इतत युवां िन्येथे, भोक्ष्यािह इतत यूयं िन्यध्वे इतत
ििेणाथघः॥
>>>>> ---