• Tidak ada hasil yang ditemukan

compiled and circulated by prof. asis bhattacharya

N/A
N/A
Protected

Academic year: 2025

Membagikan "compiled and circulated by prof. asis bhattacharya"

Copied!
3
0
0

Teks penuh

(1)

COMPILED AND CIRCULATED BY PROF. ASIS BHATTACHARYA DEPARTMENT OF SANSKRIT, NARAJOLE RAJ COLLEGE

SANSKRIT : PG : SEM- III, PAPER – SAN-301 , UNIT – I ,TOPIC- Siddhantakoumudi- Timanta

Prakaran Page 1

efme×evlekeÀewcegoer :efle*vleÒekeÀjCeced

met$e

- तिङ्स्त्रीणि रीणि प्रथममध्यमोत्िम ाः १।४।१०१ तिङ उभयोोः पदयोस्त्रयस्त्स्त्रकाोः क्रमादेित्संज्ाोः स्त्ययोः ॥

अथ प्रथमाददपयरुषेषय एकैकस्त्स्त्मन्पयरुषे प्रत्ययत्ररकात्मके ययगपत्पयाायेव ा एकैकप्रत्यये

प्राप्िे"द्व्येकयोदाव चनैक चने" "बहयषय बहय चन"ममति ्य स्त्िाथामेक चनाददसंज्ामाह- -िान्येक। िच्छब्देन पू ासूरोपात्िातन प्रथममध्यमोत्िमाख्यातन तिङस्त्रीणव रीणव परामृश्यन्िे। िदाह-- लब्धप्रथमाददसंज्ानीति। "एकश"इत्यस्त्य व रवं--प्रत्येकममति।

"सङ्खख्यैक चनाच्च ीप्साया"ममति शमसति भा ोः।

"िानी"त्यस्त्य्याख्यानं--लब्धेत्यादद।

अन्यथैकसंज्ाधधकारात्प्रथमाददसंज्ानामेक चनाददसंज्ानां च पयाायोः स्त्याि ्। इष्टापत्िौ

ियअत्िेलोटो"मेतना"ररतिकृिेएकत् व क्षायामयत्िमसंज्ाऽभा ाि्"आडयत्िमस्त्ये"

त्यस्त्याऽप्र ृत्त्याअन्नीत्याददप्रयोगोऽवप साधयोः स्त्याददति भा ोः। प्रत्येकममति। यत्िय प्राचा " एकैकश" इत्ययक्िं,िदययक्िम्। शसै ीप्साया उक्ित् ेन द्वव ाचनाऽयोगाि्,

"येन नाप्रास्त्प्िन्यायेन द्वव ाचनाप ादोः श" मसति मसद्धान्िाि ्। िथा "सयपोःर" इति

सूरेऽप्येककैकश इति प्राचोक्िमययक्िमे । एिच्च मनोरमाग्रन्थानयरोधेनोक्िम्॥ अन्ये

िय एकैकमे ैकैकशोः, स्त् ाथे शस ्, न त् र ीप्सायाम ्। न च स्त् ाथे योः शस ् स आकरग्रन्थान्ना गम्यि इति ाच्यम ्, "एकां कवपलामेकैकशोः सहरुआकृत् ो दत्त् े"ति

भाष्याि ्, शसन्िस्त्य प्रत्येकममत्यथाकत् ेन कैयटेन ्याख्यानाच्च स्त् ाधथाकस्त्यावप शसोऽ गम्यमानत् ाि ्। ििश्चैकैकश इति प्राचोक्िमययक्िममति यदयक्िं

िदे ाऽययक्िममत्याहयोः।

met$e

- ि न्येकवचनद्वववचनबहुवचन न्येकशाः १।४।१०२

लब्धप्रथमाददसंज्ातन तिङस्त्रीणव रीणव चनातन प्रत्येकमेक चनाददसंज्ातन स्त्ययोः ॥

(2)

COMPILED AND CIRCULATED BY PROF. ASIS BHATTACHARYA DEPARTMENT OF SANSKRIT, NARAJOLE RAJ COLLEGE

SANSKRIT : PG : SEM- III, PAPER – SAN-301 , UNIT – I ,TOPIC- Siddhantakoumudi- Timanta

Prakaran Page 2

सयव ति प्रत्याहारग्रहवम्। प्रथमैक चनाि् सयशब्दादारभ्य सप्िमीबहयचनस्त्य सयपोः

पकारेव। अथ कपोः पकारेवायं प्रत्याहार कस्त्मान्न व ज्ायिे? सप्िमीबहय चनस्त्य पकारस्त्य ैयथ्र्यप्रसङ्खगाि ्। स ह्रनयदात्िाथाोः स्त्याि्? प्रत्याहाराथो ा? िरानयदात्िाथो न भ ति; अनयदात्िस्त्य सयपत् ादे मसद्धत् ाि्। िर यदद प्रत्याहाराथोऽवप न स्त्याि्

िदास्त्यापाथाकत् मे स्त्याि ्। िस्त्माि ् िेनै ायं प्रत्याहारो व ज्ायिे, न िय कपोः

पकारेव; स्त् रव धौ िस्त्य चररिाथात् ाि ्॥

सयपोः। सयप् प्रत्याहारोः, षष्ठएक चनम ्। "िान्येक चनद्वव चनबहय चनान्येकशोः" इति

सूरं िानीति र्ामनय िािे। एकश इति। एकैकममत्यथाोः "सङ्खख्यैक चनाच्च ीप्सायाम्"

इति शश ्। शसै ीप्साया अत्रबधानाि ् "तनत्य ीप्सयोोः" इति द्वव त् ं न। िच्च

"सङ्खख्यैक चनाच्चे"ति सूर्याख्या सरे प्रपञ्चतयष्यिे। "तिङस्त्रीणव रीवी"त्यिोः

"रीणव रीणव"त्यनय िािे। िदाह--सयपस्त्रीवीत्याददना।

सयपोः। अर "तिङस्त्रीणव रीणव"--इति सूराि् "रीणव रीवी"ति पदं, "िान्येक चने"ति

सूरं च "िानी"ति पदं व हायानय िाि इति ्याचष्टे--सयपस्त्रीणव रीणवत्याददना। एकश इति। एकैकममत्यथाोः। सङ्खख्यैक चनाच्चे"ति ीप्सायां प्रथमान्िाच्छस ्।

met$e

- युष्मद्युपपदे सम न धिकरिे ्थ तनन्यवप मध्यमाः १।४।१०५

तिङ्ख ाच्यकारक ाधचतन ययष्मदद प्रययज्यमानेऽप्रययज्यमाने च मध्यमोः स्त्याि् ॥

"प्रहासे गम्यमाने" इति। यर भूिाथााभा ाद्व ञ्चनै के लं िर क्ियरमभप्रयाव ष्करवेन प्रहासो गम्यिे। "मन्योपपदे" इति।मन्यतिरुपपदमयपोच्चाररिं

पदं यस्त्य स िथोक्िोः। मध्यमस्त्य धािोव ाधानाि ् धाियरन्यपाद्रथो व ज्ायि इत्याह--

"धािोोःट इति। "स चैक ि ्" इति। यर द्व ौ मन्िारौ बह ो ा िरायमेक द्भा ो व धीयिे। अन्यर िय मन्ियरेकत् ादे ैक चनं मसद्धम्। "मध्यमोत्िमयोोः" इति। यथाक्रमं

ययष्मदस्त्मदोरुपपदयोोः समानाधधकरवयोरप्रययज्यमानयोरप्यथास्त्य व द्वयमानत् ाि्। यथा

प्रत्ययदाहरवेपू ाकमयपपदग्रहवंययष्मच्छब्देनामभसम्बद्धममहानय र्तेिेिेतििन्मन्यतिनाऽशक्य

(3)

COMPILED AND CIRCULATED BY PROF. ASIS BHATTACHARYA DEPARTMENT OF SANSKRIT, NARAJOLE RAJ COLLEGE

SANSKRIT : PG : SEM- III, PAPER – SAN-301 , UNIT – I ,TOPIC- Siddhantakoumudi- Timanta

Prakaran Page 3

ममभसम्बन्धृममति पयनरुपपदग्रहवं क्रक्रयिे। मन्यिेररति श्यना तनदेशोः, इत्यस्त्य

िानाददकस्त्य ग्रहवं मा भूदत्ये मथाोः। िेनेनह न भ ति-- एदह मनयषे रथेन यास्त्यामम न दह यास्त्यमस यािस्त्िेन िे वपिेति। ए ं दह मनोिेभा ति॥

प्रहासे च। ाक्यद्व यममदं सूरम्। "प्रहासे च मन्योपपदे इति प्रथमं ाक्यम्। मध्यम इत्यनय िािे। मनधाियोः श्यस्त्न् करव उपपदं यस्त्येति बहयव्रीदहोः।

मन्यपदश्र वबलाद्धािाव ति व शेष्यं लभ्यिे। िदाह--मन्यधाियररत्याददना।

िस्त्स्त्मन्प्रकृतिभूिे सिीति। िस्त्माद्धािोलास्त्य स्त्थाने इत्यथाोः। मध्यमोः स्त्याददति।

"अस्त्मद्वययपपदे" इति शेषोः। अस्त्मद्वययत्िमं इत्ययत्िरसूरात्िदनय ृत्िेोः। ए ं च उत्िमपयरुषाप ादोऽयं मध्यमव धधोः। "मन्यिेरुत्िम एक च्चे"ति द्वव िीयं ाक्यम्।

िद्व्याचष्टे-- मन्यिेस्त्िूत्िमोः स्त्याददति। "ययष्मद्वययपपदे" इति शेषोः।

पू ासूरात्िदनय ृत्िेोः। स चेति। सोः = मन्येिरुत्िमपयरुषोः,द्वव त् बहयत् योरवप एक चनं

लभि इत्यथाोः। मध्यमोत्िमयोव्र्यत्यासाथाममदम ्। एित्स ामनयपदमे ोदाहरवे

स्त्पष्टीभव ष्यति।

ाक्यद्व यममदं सूरम्। "प्रहासे च मन्योपपदे" इति प्रथमं ाक्यम्। मध्यम इत्यनय िािे। मनधाियोः श्यस्त्न् करव उपपदं यस्त्येति बहयव्रीदहोः।

मन्यपदश्र वबलाद्धािाव ति व शेष्यं लभ्यिे। िदाह-- मन्यधाियररत्याददना।

िस्त्स्त्मन्प्रकृतिभूिे सिीति। िस्त्माद्धािोलास्त्य स्त्थाने इत्यथाोः। मध्यमोः स्त्याददति।

"अस्त्मद्वययपपदे" इति शेषोः। अस्त्मद्वययत्िमं इत्ययत्िरसूरात्िदनय ृत्िेोः। ए ं च उत्िमपयरुषाप ादोऽयं मध्यमव धधोः। "मन्यिेरुत्िम एक च्चे"ति द्वव िीयं ाक्यम्।

िद्व्याचष्टे--- मन्यिेस्त्िूत्िमोः स्त्याददति। "ययष्मद्वययपपदे" इति शेषोः।

पू ासूरात्िदनय ृत्िेोः। स चेति। सोः = मन्यिेरुत्िमपयरुषोः, द्वव त् बहयत् योरवप एक चनं

लभि इत्यथाोः। मद्वयमोत्िमयोव्र्यत्यासाथाममदम ्। एित्स ामनय पदमे ोदाहरवे

स्त्पष्टीभव ष्यति।

Referensi

Dokumen terkait

COMPILED & CIRCULATED BY TUMPA JANAASSISTANT PROFESSOR DEPT... COMPILED & CIRCULATED BY TUMPA JANAASSISTANT PROFESSOR

NILANJANA BHATTACHARYYA ASSOCIATE PROFESSOR, DEPT... COMPILED & CIRCULATED BY

NILANJANA BHATTACHARYYA ASSOCIATE PROFESSOR, DEPT... COMPILED & CIRCULATED BY

COMPILED AND CIRCULATED BY PROF... COMPILED AND CIRCULATED BY

COMPILED AND CIRCULATED BY PROF... COMPILED AND CIRCULATED BY

OF GEOGRAPHY, NARAJOLE RAJ COLLEGE GEOGRAPHY UG, SEM-6,Paper- DSE4T, AGRICULTURAL GEOGRAPHY, UNIT 2 Subunit- 5,6,7,8... COMPILED AND CIRCULATED BY

OF GEOGRAPHY, NARAJOLE RAJ COLLEGE GEOGRAPHY UG, SEM-6,Paper- DSE4T, AGRICULTURAL GEOGRAPHY, UNIT 2 Subunit- 5,6,7,8... COMPILED AND CIRCULATED BY

Edu, Narajole Raj College SEM-III Paper-DSC1 CT UNIT-IPage ​1... Compiled design and circulated by: