COMPILED AND CIRCULATED BY PROF. ASIS BHATTACHARYA DEPARTMENT OF SANSKRIT, NARAJOLE RAJ COLLEGE
SANSKRIT : PG : SEM- II, PAPER – SAN-202 , UNIT –II ,TOPIC- Siddhantakoumudi-
Ajantapunlinga Prakaran Page 1
efme×evlekeÀewcegoer :DepevleHeg*efue²ÒekeÀjCe
युष्मद्युपपदे समानाधिकरणे स्थाननन्यपप मध्यमः १।४।१०४
युष्मदि शब्िे उपपिे स्मानाधिकरणे सति = समानाभििेये, िुल्यकारके सति, स्थातनतन = अप्रयुज्यमाने अपप, प्रयुज्यमानेऽपप मध्यमपुरुषः िवति।
उिाहरणम ्॥
त्वं पचभस, युवां पचथः, यूयं पचथ। अप्रयुज्यमानेऽपप -- पचभस, पचथः, पचथ॥
लस्य ३।४।७७ इत्यधिकृत्य सामान्येन तिबाियो पवदहिाः। िेषाम् अयं पुरुषतनयमः क्रियिे।
युष्मद्युपपिे सति व्यवदहिे चाव्यवदहिे सति समानाधिकरणे समानाभििेये िुल्यकारके
स्थातनतन प्रयुज्यमानेऽप्यप्रयुज्यमानेऽपप मध्यमपुरुषो िवति। त्वं पचभस। युवां पचथः। यूयं
पचथ। अप्रयुज्यमानेऽपप पचभस। पचथः। पचथ।
तनयिाथथमेिदिति िशथतयिुमाह-- "लस्येत्यधिकृत्य" इत्यादि। एिच्च तनयमाथथत्वे कारणम्।
सत्यारम्िो तनयमाथो िवति, नाभसद्धे। स पुनरयं तनयम उपपिाथथतनयमो वा स्याि्-- तिङो
युष्मद्युपपिे मध्यम एव? पुरुषतनयमो वा स्याि्-- युष्मद्येवोपपिे मध्यम् इति वा? ित्र यदि
प्रथमो तनयम आश्रीयिे, त्वया कुवथिा त्वया कुवाथणेनेति युष्मद्युपिे लस्य शिृशानजािेशौ न
िविः। िस्माि ् ििथं यत्नान्िरमास्थेयम ्। इिरत्र िु न क्रकञ्चचद्यत्नसाध्यम्, अिो
द्पविीयपक्षमाधश्रत्याह-- "िेषामयम ्" इत्यादि। व्यवदहिे च, अव्यवदहिे चेति। ननु च परस्परं
सञ्न्नकृष्टं यत्पिं ििुपपिमुच्यिे-- उपोच्चाररिं पिभमति कृत्वा;यच्च व्यवदहिं
ििव्यवदहिापेक्षया पवप्रकृष्टम्, अिो व्यवदहिेन िपविव्यम ्, नैष िोषः; यस्माि ् सञ्न्नकृष्टं
पवप्रकृष्टभमत्यव्यवञ्स्थिमेििुियग्रहणम्; सापेक्षत्वाि ् परापरवि ्। ित्र यद्यव्यवदहिमपेक्ष्य व्यवदहिं पवप्रकृष्टं िवति, िथाप्यन्यद्पवप्रकृष्टिरमपेक्ष्य सञ्न्नकृष्टं िविीिीिरत्र व्यवदहिेनापप
िपविव्यम ्। यद्येवम ्, उपपिग्रहणं क्रकमथथम ्? पूवथिूिेऽपप यथा स्यादित्येवमथथ कृिम्। अन्यथा
"युष्मदि" इत्येिावत्युच्यमाने" िञ्स्मञ्न्नति तनदिथष्टए पूवथस्य" १।१।६५इति परिूि एव युष्मदि
पूवथस्य मध्यमः स्याि्, न िु पूवथिूिे परस्य। उपपिग्रहणाित्रापप िवति। पूवेण परेणापप
COMPILED AND CIRCULATED BY PROF. ASIS BHATTACHARYA DEPARTMENT OF SANSKRIT, NARAJOLE RAJ COLLEGE
SANSKRIT : PG : SEM- II, PAPER – SAN-202 , UNIT –II ,TOPIC- Siddhantakoumudi-
Ajantapunlinga Prakaran Page 2
प्रयुज्यमानमुपपिं िवत्येव। "समानाधिकरणे" इत्यनेन समानाभििेय इति
व्याचक्षाणोऽयमधिकरणशब्िोऽभििेयवचनः सूत्र उपात्ि इति िशथयति। ित्पुनरभििेयं यत्र लकार उत्पद्यिे किथरर कमथणण वा कारके प्रत्यासत्िेस्ििेव पवज्ञायिे इत्याह-- "िुल्यकारके" इत्यादि।
िुल्यं कारकं यस्य िि् िथोक्िम्। िुल्यशब्िेन समानशब्िस्याथो िभशथिः।
"प्रयुज्यमानेऽप्रयुज्यमानेऽपप" इति। अनेन स्थातनन्यपीत्यस्याथथमाचष्टे। स्थानशब्िः प्रसङ्गवाची-- स्थानमस्यास्िीति स्थानी। कस्य च स्थानम ्? िस्यैव स्थानमञ्स्ि यस्याथो गम्यिे, शब्िो न प्रयुज्यिे। ििेििुक्िं िवति-- अप्रयुज्यमानेऽपप युष्मदि, अपपशब्िाि ् प्रयुज्यमानेऽपप।
समानाधिकरणग्रहणं क्रकम ्? "त्वया पच्यिे" इत्यत्र मा िूि्, भिन्नं ह्रधिकरणम ्। िथा दह-- "त्वया"
इत्येिि ् कत्िृथवाधच; कत्र्िरर िृिीयापविानाि्। "पच्यिे" इति कमथवाधच; कमथणण लकारपविानाि ्॥
सुञ्प्िङौ पविञ्क्िसंज्ञौ स्िः । ित्र ठसु'ठऔ'ठजस ्' इत्यािीनां सप्िानां त्रत्रकाणां प्रथमाियः
सप्िम्यन्िाः प्राचां संज्ञास्िाभिररहापप व्यवहारः ।
युष्मदि। उपोच्चाररिं पिमुपपिम्। युष्मदि समीपोच्चाररिे सिीत्यथथः। समानमेकमधिकरणं वाच्यं
यस्येति पवग्रहः। सामानाधिकरण्यं च युष्मिञ्स्िङः स्थानीिूिलकारेण पववक्षक्षिम्, "लः
परस्मैपि"भमत्यिस्ििनुवृत्िेः। िथा च फभलिमाह--तिङ्वाच्यकारकवाधचतन युष्मिीति। स्थानं-- प्रसङ्गोऽस्यास्िीति स्थानी, िञ्स्मन ्। प्रसक्िे सिीत्यथथः। प्रसङ्गश्च ििथाथवगिौ सत्यां विा
अप्रयोग एव िवति। िथा च "स्थातननी"त्यनेन उपपििूिे युष्मदि प्रयोगं पवना स्वाथं बोियति
सिीत्यथथः पयथवस्यति। ििाह-- अप्रयुज्यमान इति। "स्थातननी"त्यनुक्िौ युष्मद्युपपिे प्रयुज्यमान एव मध्यमः स्याि ्। ििश्च राम पाहीत्यािावव्याञ्प्िः स्याि ्। अपपना लब्िमाह-- प्रयुज्यमानेऽपीति। "युष्मद्युपपिे स्थातननी"त्येवोक्िौ राम त्वं पाहीत्यािौ युष्मत्प्रयोगे मध्यमो न स्याििोऽपपग्रहणभमति िावः। अत्वं त्वं संपद्यि इत्यत्र िु न मध्यमपुरुषः, ित्र युष्मच्छब्िस्य गौणत्वाि ्।"िवानागच्छिी"त्यािौिवच्छब्ियोगेिुनमध्यमपुरुषः,युष्मच्छब्िस्य संबोध्यैकपवषयत्वाि्,
िवच्छब्िस्य िु स्विावेन संबोध्याऽसंबोध्यसािारणत्वादित्यलम्।
COMPILED AND CIRCULATED BY PROF. ASIS BHATTACHARYA DEPARTMENT OF SANSKRIT, NARAJOLE RAJ COLLEGE
SANSKRIT : PG : SEM- II, PAPER – SAN-202 , UNIT –II ,TOPIC- Siddhantakoumudi-
Ajantapunlinga Prakaran Page 3
युष्मदि। समानाधिकरणे इत्यस्य व्याख्यानं-- तिङ्वाच्यकारकवाधचनीति। भिन्नप्रवृञ्त्ितनभमत्िानां
शब्िानामेकञ्स्मन्नथे वृञ्त्िः-- सामानाधिकरणम्। स्थातननीत्यस्य व्याख्यानम्- अप्रयुज्यमान इति। समानाधिकरणे क्रकम ्?। त्वं पश्यति, त्वया क्रियिे, िुभ्यं ििाति॥
द््येकयोर् द्पिबचनएकिचने १।४।२२ अथथः॥
द्पवत्वे पववक्षक्षिे द्पववचनम ्, एकत्वे पववक्षक्षिे एकवचनं च िवति
च एकं च, द्व्येकौ, ियोः ॰ इिरेिरद्वन्द्वः। द्पववचनं च एकवचनं च द्पववचनैकवचने, इिरेिरद्वन्द्वः॥
उिाहरणम ्॥ब्राह्मणौ पठिः। एकत्वे - ब्राह्मणः पठति॥
द्पवत्वएकयोरथथयोःद्पववचनएकवचनेिविः।एििपसामान्यपवदहियोद्थपववचनएकवचनयोरथाथभििान म ्। द्पवत्वे द्पववच्नं िवति। एकत्वे एकवचनं िवति। ब्राह्मणौ पठिः। ब्राह्मणः पठति।
"द्व्येकयोः" इति। अयमपप िावप्रिानो तनिेशः; अन्यथा दह बहुत्वाद्बहुवचनं स्याि्। िावप्रिाने
िु तनिेशे,द्पवत्वमेकत्वचच द्वावेिावथाथपवति युक्िं द्पववचम्। "एििपप" इत्यादिनाऽस्यापप योगस्य पवध्यथथिां िशथयति। "अथाथभििानम ्" इति। अथो वाच्योऽभििीयिे येन ििथाथभििानम ्॥
द्वयेकयोः। "द्वयेकयो"ररति िावप्रिानो तनिेशः, अन्यथा "द्वयके"ञ्ष्वति स्यादित्यभिप्रेत्य व्याचष्टे--द्पवत्वैकत्वयोररति।द्वयेकयोः।इह"द्वयेक"शब्िौसङ्ख्यापरापवत्यभिप्रेत्याह--
द्पवत्वैकत्वयोररति। सङ्ख्येयपरत्वे िु बहुवचनं स्यादिति िावः।
B÷wƒÿ>M-
1. SáâMRãZ ^oP^áyžÿ – aNýóRá[áZM ýEý¼ôUNÞýã 2. âak„ýáÿw‚ïí@üðXåPã – aâfEýPáRmP XåïíAáSáQóáZ
3.âak„ýáÿw‚ïí@üðXåPã – XPRïíXábR HüÜá 4. ]Cå âak„ýáÿw‚ïí@üðXåPã-âUSPWý³R Sá]